Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): against death, Nirṛti, for long life, longevity, old age
Show parallels Show headlines
Use dependency labeler
Chapter id: 11844
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te / (1.1) Par.?
asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ // (1.2) Par.?
jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya / (2.1) Par.?
avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi // (2.2) Par.?
vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava / (3.1) Par.?
yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan // (3.2) Par.?
prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi / (4.1) Par.?
namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam // (4.2) Par.?
ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi / (5.1) Par.?
kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ // (5.2) Par.?
jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham / (6.1) Par.?
trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye // (6.2) Par.?
adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu / (7.1) Par.?
bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ // (7.2) Par.?
asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu / (8.1) Par.?
ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām // (8.2) Par.?
devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam / (9.1) Par.?
ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi // (9.2) Par.?
yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam / (10.1) Par.?
patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi // (10.2) Par.?
kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti / (11.1) Par.?
vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān // (11.2) Par.?
ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān / (12.1) Par.?
rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi // (12.2) Par.?
agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ / (13.1) Par.?
yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām // (13.2) Par.?
śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau / (14.1) Par.?
śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde / (14.2) Par.?
śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ // (14.3) Par.?
śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi / (15.1) Par.?
tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā // (15.2) Par.?
yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam / (16.1) Par.?
śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te // (16.2) Par.?
yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru / (17.1) Par.?
śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ // (17.2) Par.?
śivau te stāṃ vrīhiyavāv abalāsāv adomadhau / (18.1) Par.?
etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ // (18.2) Par.?
yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ / (19.1) Par.?
yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi // (19.2) Par.?
ahne ca tvā rātraye cobhābhyāṃ pari dadmasi / (20.1) Par.?
arāyebhyo jighatsubhya imaṃ me pari rakṣata // (20.2) Par.?
śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ / (21.1) Par.?
indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ // (21.2) Par.?
śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi / (22.1) Par.?
varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ // (22.2) Par.?
mṛtyur īśe dvipadāṃ mṛtyur īśe catuṣpadām / (23.1) Par.?
tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ // (23.2) Par.?
so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ / (24.1) Par.?
na vai tatra mriyante no yanti adhamaṃ tamaḥ // (24.2) Par.?
sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ / (25.1) Par.?
yatredaṃ brahma kriyate paridhir jīvanāya kam // (25.2) Par.?
pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ / (26.1) Par.?
amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram // (26.2) Par.?
ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ / (27.1) Par.?
muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi // (27.2) Par.?
agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā / (28.1) Par.?
atho amīvacātanaḥ pūtudrur nāma bheṣajam // (28.2) Par.?
Duration=0.53045392036438 secs.