Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇo brahmeti ha smāha kauṣītakiḥ / (1.1) Par.?
tasya ha vā etasya prāṇasya brahmaṇo mano dūtam / (1.2) Par.?
cakṣur goptṛ / (1.3) Par.?
śrotraṃ saṃśrāvayitṛ / (1.4) Par.?
vāk pariveṣṭrī / (1.5) Par.?
sa yo ha vā etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati / (1.6) Par.?
yaś cakṣur goptṛ goptṛmān bhavati / (1.7) Par.?
yaḥ śrotraṃ saṃśrāvayitṛ saṃśrāvayitṛmān bhavati / (1.8) Par.?
yo vācaṃ pariveṣṭrīm pariveṣṭrīmān bhavati / (1.9) Par.?
tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti / (1.10) Par.?
evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda / (1.11) Par.?
tasyopaniṣan na yāced iti / (1.12) Par.?
tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti / (1.13) Par.?
ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti / (1.14) Par.?
eṣa dharmo 'yācato bhavati / (1.15) Par.?
annadās tv evainam upamantrayante dadāma ta iti // (1.16) Par.?
prāṇo brahmeti ha smāha paiṅgyaḥ / (2.1) Par.?
tasya vā etasya brahmaṇo vākparastāc cakṣur ārunddhe / (2.2) Par.?
cakṣuḥparastācchrotram ārunddhe / (2.3) Par.?
śrotraparastān mana ārunddhe / (2.4) Par.?
manaḥparastāt prāṇa ārunddhe / (2.5) Par.?
tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāyaiva baliṃ haranti / (2.6) Par.?
evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda / (2.7) Par.?
tasyopaniṣan na yāced iti / (2.8) Par.?
tad yathā grāmaṃ bhikṣitvā 'labhdvopaviśen nāham ato dattam aśnīyām iti / (2.9) Par.?
ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti / (2.10) Par.?
eṣa dharmo 'yācato bhavati / (2.11) Par.?
annadās tv evainam upamantrayante dadāma ta iti // (2.12) Par.?
athāta ekadhanāvarodhanam / (3.1) Par.?
yad ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāṃ vā śuddhapakṣe vā puṇye nakṣatre 'gnim upasamādhāya parisamūhya paristīrya paryukṣya utpūya dakṣiṇaṃ jānv ācya sruveṇa vā camasena vā kaṃsena vaitā ājyāhutīr juhoti / (3.2) Par.?
vāṅ nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.3) Par.?
prāṇo nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.4) Par.?
cakṣur nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.5) Par.?
śrotraṃ nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.6) Par.?
mano nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.7) Par.?
prajñā nāma devatāvarodhanī sā me 'muṣmād idam avarundhyāt tasyai svāhā / (3.8) Par.?
ity atha dhūmagandhaṃ prajighrāyājyalepenāṅgāny anuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt / (3.9) Par.?
labhate haiva // (3.10) Par.?
athāto daivaḥ smaraḥ / (4.1) Par.?
yasya priyo bubhūṣed yasyai vā yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇy agnim upasamādhāyaitayaivāvṛtaitā ājyāhutīr juhoti / (4.2) Par.?
vācam te mayi juhomy asau svāhā / (4.3) Par.?
prāṇaṃ te mayi juhomy asau svāhā / (4.4) Par.?
cakṣus te mayi juhomy asau svāhā / (4.5) Par.?
śrotraṃ te mayi juhomy asau svāhā / (4.6) Par.?
manas te mayi juhomy asau svāhā / (4.7) Par.?
prajñāṃ te mayi juhomy asau svāhā / (4.8) Par.?
ityatha dhūmagandhaṃ prajighrāyājyalepenāṅgāny anuvimṛjya vacaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet / (4.9) Par.?
api vātād vā tiṣṭhet sambhāṣamāṇaḥ / (4.10) Par.?
priyo haiva bhavati smaranti haivāsya // (4.11) Par.?
athātaḥ saṃyamanaṃ prātardanam āntaram agnihotram iti cācakṣate / (5.1) Par.?
yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti / (5.2) Par.?
prāṇaṃ tadā vāci juhoti / (5.3) Par.?
yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti / (5.4) Par.?
vācaṃ tadā prāṇe juhoti / (5.5) Par.?
ete anante amṛte āhutī jāgrac ca svapaṃś ca santataṃ avyavacchinnaṃ juhoti / (5.6) Par.?
atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti / (5.7) Par.?
etad dha vai pūrve vidvāṃso 'gnihotraṃ na juhavāñ cakruḥ // (5.8) Par.?
ukthaṃ brahmeti ha smāha śuṣkabhṛṅgāraḥ / (6.1) Par.?
tad ṛg ity upāsīta / (6.2) Par.?
sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcante / (6.3) Par.?
tad yajur ity upāsīta / (6.4) Par.?
sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante / (6.5) Par.?
tat sāmety upasīta / (6.6) Par.?
sarvāṇi hāsmai bhūtāni śraiṣṭhyāya sannamante / (6.7) Par.?
tac chrīr ity upāsīta / (6.8) Par.?
tad yaśa ity upāsīta / (6.9) Par.?
tat teja ity upāsīta / (6.10) Par.?
tad yathaitac chastrāṇāṃ śrīmattamaṃ yaśasvitamaṃ tejasvitamaṃ bhavati tatho evaivaṃ vidvān sarveṣāṃ bhūtānāṃ śrīmattamo yaśasvitamas tejasvitamo bhavati / (6.11) Par.?
tad etad aiṣṭikaṃ karmamayam ātmānam adhvaryuḥ saṃskaroti / (6.12) Par.?
tasmin yajurmayaṃ pravayati / (6.13) Par.?
yajurmaya ṛṅmayaṃ hotā / (6.14) Par.?
ṛṅmaye sāmamayam udgātā / (6.15) Par.?
sa eṣa trayyai vidyāyā ātmā / (6.16) Par.?
eṣa u evaitad indrasyātmā bhavati ya evaṃ veda // (6.17) Par.?
athātaḥ sarvajitaḥ kauṣītakes trīṇy upāsanāni bhavanti / (7.1) Par.?
sarvajid dha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodapātraṃ / (7.2) Par.?
vargo 'si pāpmānaṃ me vṛṅdhīti / (7.3) Par.?
etayaivāvṛtā madhye santam udvargo 'si pāpmānaṃ ma udvṛṅdhīti / (7.4) Par.?
etayaivāvṛtāstaṃ yantaṃ saṃvargo 'si pāpmānaṃ me saṃvṛṅdhīti / (7.5) Par.?
tad yad ahorātrābhyāṃ pāpam akarot saṃ sma tad vṛṅkte / (7.6) Par.?
tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭheta / (7.7) Par.?
yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte // (7.8) Par.?
atha māsi māsy amāvāsyāyāṃ paścāc candramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā haritatṛṇe vā pratyasyati / (8) Par.?
yan me susamid dhṛdayam adhi candramasi śritaṃ / (8) Par.?
manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam aghaṃ rudam / (8) Par.?
iti na hy asmāt pūrvā prajāḥ praitīti / (8) Par.?
atha saṃvekṣyañ jāyāyai hṛdayam abhimṛśet / (8) Par.?
yat te suśīme hṛdayaṃ śritam antaḥ prajāpatau / (8) Par.?
tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigāḥ / (8) Par.?
iti na hy asyāḥ pūrvā prajāḥ praitīti / (8) Par.?
iti nu jātaputrasya / (8) Par.?
athājātaputrasya / (8) Par.?
ā pyāyasva sam etu te / (8) Par.?
saṃ te payāṃsi sam u yantu vājāḥ / (8) Par.?
yam ādityā aṃśum āpyāyayanti / (8) Par.?
iti / (8) Par.?
etās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyiṣṭhāḥ / (8) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyasveti / (8) Par.?
aindrīm āvṛtam āvarte / (8) Par.?
ādityasyāvṛtam anvāvarte / (8) Par.?
iti dakṣiṇaṃ bāhum anvāvartate // (8) Par.?
atha paurṇamāsyāṃ purastāc candramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā / (9.1) Par.?
somo rājāsi vicakṣaṇaḥ / (9.2) Par.?
pañcamukho 'si prajāpatiḥ / (9.3) Par.?
brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi / (9.4) Par.?
tena mukhena mām annādaṃ kuru / (9.5) Par.?
rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi / (9.6) Par.?
tena mukhena mām annādaṃ kuru / (9.7) Par.?
śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi / (9.8) Par.?
tena mukhena mām annādaṃ kuru / (9.9) Par.?
agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi / (9.10) Par.?
tena mukhena mām annādaṃ kuru / (9.11) Par.?
tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtāny atsi / (9.12) Par.?
tena mukhena mām annādaṃ kuru / (9.13) Par.?
māsmākaṃ prāṇena prajayā paśubhir apakṣeṣṭhāḥ / (9.14) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasva / (9.15) Par.?
iti daivīm āvṛtam āvarte / (9.16) Par.?
ādityasyāvṛtam anvāvarte / (9.17) Par.?
iti dakṣiṇaṃ bāhum anvāvartate // (9.18) Par.?
atha proṣyāyan putrasya mūrdhānam abhijighret / (10.1) Par.?
aṅgād aṅgāt sambhavasi hṛdayād adhijāyase / (10.2) Par.?
ātmā tvaṃ putra māvitha sa jīva śaradaḥ śatam / (10.3) Par.?
asau / (10.4) Par.?
iti nāmāsya gṛhṇāti / (10.5) Par.?
aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava / (10.6) Par.?
tejo vai putra nāmāsi sa jīva śaradaḥ śatam / (10.7) Par.?
asau / (10.8) Par.?
iti nāmāsya gṛhṇāti / (10.9) Par.?
athainaṃ parigṛhṇāti / (10.10) Par.?
yena prajāpatiḥ prajāḥ paryagṛhṇāt tadariṣṭyai / (10.11) Par.?
tena tvā parigṛhṇāmi / (10.12) Par.?
asau / (10.13) Par.?
iti nāmāsya gṛhṇāti / (10.14) Par.?
athāsya dakṣiṇe karṇe japati / (10.15) Par.?
asmai prayandhi maghavann ṛjīṣin / (10.16) Par.?
iti / (10.17) Par.?
indra śreṣṭhāni draviṇāni dhehi / (10.18) Par.?
iti savye / (10.19) Par.?
mā chitthā mā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ / (10.20) Par.?
jīvasva putra te nāmnā mūrdhānam abhijighrāmi / (10.21) Par.?
asau / (10.22) Par.?
iti trir mūrdhānam abhijighret / (10.23) Par.?
gavām tvā hiṅkāreṇābhihiṅkaromīti trir mūrdhānam abhihiṅkuryāt // (10.24) Par.?
athāto daivaḥ parimaraḥ / (11.1) Par.?
etad vai brahma dīpyate yad agnir jvalaty athaitan mriyate yan na jvalati / (11.2) Par.?
tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ / (11.3) Par.?
etad vai brahma dīpyate yad ādityo dṛśyate 'thaitan mriyate yan na dṛśyate / (11.4) Par.?
tasya candramasam eva tejo gacchati vāyuṃ prāṇaḥ / (11.5) Par.?
etad vai brahma dīpyate yac candramā dṛśyate 'thaitan mriyate yan na dṛśyate / (11.6) Par.?
tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ / (11.7) Par.?
etad vai brahma dīpyate yad vidyud vidyotate 'thaitan mriyate yan na vidyotate / (11.8) Par.?
tasya vāyum eva tejo gacchati vāyuṃ prāṇaḥ / (11.9) Par.?
tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mūrchante / (11.10) Par.?
tasmād eva punar udīrate / (11.11) Par.?
ity adhidaivatam / (11.12) Par.?
athādyātmam // (11.13) Par.?
etad vai brahma dīpyate yad vācā vadaty athaitan mriyate yan na vadati / (12.1) Par.?
tasya cakṣur eva tejo gacchati prāṇaṃ prāṇaḥ / (12.2) Par.?
etad vai brahma dīpyate yac cakṣuṣā paśyaty athaitan mriyate yan na paśyati / (12.3) Par.?
tasya śrotram eva tejo gacchati prāṇaṃ prāṇaḥ / (12.4) Par.?
etad vai brahma dīpyate yac chrotreṇa śṛṇoty athaitan mriyate yan na śṛṇoti / (12.5) Par.?
tasya mana eva tejo gacchati prāṇaṃ prāṇaḥ / (12.6) Par.?
etad vai brahma dīpyate yan manasā dhyāyaty athaitan mriyate yan na dhyāyati / (12.7) Par.?
tasya prāṇam eva tejo gacchati prāṇaṃ prāṇaḥ / (12.8) Par.?
tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mūrchante / (12.9) Par.?
tasmād eva punar udīrate / (12.10) Par.?
tad yadi ha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣinaś cottaraś ca tustūrṣamānau na hainaṃ stṛṇvīyātām / (12.11) Par.?
atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante // (12.12) Par.?
athāto niḥśreyasādānam / (13.1) Par.?
etā ha vai devatā ahaṃśreyase vivadamānā asmāc charīrād uccakramuḥ / (13.2) Par.?
tad dhāprāṇat śuṣkaṃ dārubhūtaṃ śiṣye / (13.3) Par.?
athainad vāk praviveśa / (13.4) Par.?
tad vācā vadac chiṣya eva / (13.5) Par.?
athainac cakṣuḥ praviveśa / (13.6) Par.?
tad vācā vadac cakṣuṣā paśyac chiṣya eva / (13.7) Par.?
athainac chrotraṃ praviveśa / (13.8) Par.?
tad vācā vadac cakṣuṣā paśyac chrotreṇa śṛṇvac chiṣya eva / (13.9) Par.?
athainan manaḥ praviveśa / (13.10) Par.?
tad vācā vadac cakṣuṣā paśyac chrotreṇa śṛṇvan manasā dhyāyac chiṣya eva / (13.11) Par.?
athainat prāṇaḥ praviveśa / (13.12) Par.?
tat tata eva samuttasthau / (13.13) Par.?
tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisambhūya sahaivaite sarve 'smāccharīrād uccakramuḥ / (13.14) Par.?
te vāyupraviṣṭā ākāśātmānaḥ svar īyuḥ / (13.15) Par.?
tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā sarveṣāṃ bhūtānāṃ prāṇam eva prajñātmānam abhisambhūya sahaivaitaiḥ sarvair asmāc charīrād utkrāmati / (13.16) Par.?
sa vāyupraviṣṭa ākāśātmā svar eti / (13.17) Par.?
sa tad gacchati yatraite devāḥ / (13.18) Par.?
tat prāpya yad amṛtā devās tad amṛto bhavati ya evaṃ veda // (13.19) Par.?
athātaḥ pitāputrīyaṃ sampradānam iti cācakṣate / (14.1) Par.?
pitā putraṃ preṣyann āhvayati navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā sampracchannaḥ pitā śete / (14.2) Par.?
etya putra upariṣṭād abhinipadyata indriyair indriyāṇi saṃspṛśya / (14.3) Par.?
api vāsmā āsīnāyābhimukhāyaiva sampradadyāt / (14.4) Par.?
athāsmai samprayacchati / (14.5) Par.?
vācaṃ me tvayi dadhānīti pitā / (14.6) Par.?
vācaṃ te mayi dadha iti putraḥ / (14.7) Par.?
prāṇaṃ me tvayi dadhānīti pitā / (14.8) Par.?
prāṇaṃ te mayi dadha iti putraḥ / (14.9) Par.?
cakṣur me tvayi dadhānīti pitā / (14.10) Par.?
cakṣus te mayi dadha iti putraḥ / (14.11) Par.?
śrotraṃ me tvayi dadhānīti pitā / (14.12) Par.?
śrotraṃ te mayi dadha iti putraḥ / (14.13) Par.?
annarasān me tvayi dadhānīti pitā / (14.14) Par.?
annarasāṃs te mayi dadha iti putraḥ / (14.15) Par.?
karmāṇi me tvayi dadhānīti pitā / (14.16) Par.?
karmāṇi te mayi dadha iti putraḥ / (14.17) Par.?
sukhaduḥkhe me tvayi dadhānīti pitā / (14.18) Par.?
sukhaduḥkhe te mayi dadha iti putraḥ / (14.19) Par.?
ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā / (14.20) Par.?
ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ / (14.21) Par.?
ityā me tvayi dadhānīti pitā / (14.22) Par.?
ityās te mayi dadha iti putraḥ / (14.23) Par.?
mano me tvayi dadhānīti pitā / (14.24) Par.?
manas te mayi dadha iti putraḥ / (14.25) Par.?
prajñāṃ me tvayi dadhānīti pitā / (14.26) Par.?
prajñāṃ te mayi dadha iti putraḥ / (14.27) Par.?
yady u vā upābhigadaḥ syāt samāsenaiva brūyāt prāṇān me tvayi dadhānīti pitā / (14.28) Par.?
prāṇāṃs te mayi dadha iti putraḥ / (14.29) Par.?
atha dakṣiṇāvṛt prāṅ upaniṣkrāmati / (14.30) Par.?
taṃ pitānumantrayate yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti / (14.31) Par.?
athetaraḥ savyam anv aṃsam abhyavekṣate pāṇināntardhāya vasanāntena vā pracchādya svargān lokān kāmān āpnuhīti / (14.32) Par.?
sa yady agadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet / (14.33) Par.?
yady u vai preyāt tathaivainaṃ samāpayeyur yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati // (14.34) Par.?
Duration=0.49388599395752 secs.