Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): urinary diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
tridoṣakopanimittā viṃśatiḥ pramehā bhavanti vikārāścāpare 'parisaṃkhyeyāḥ / (3.1) Par.?
tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathānuvyākhyāsyāmaḥ // (3.2) Par.?
iha khalu nidānadoṣadūṣyaviśeṣebhyo vikāravighātabhāvābhāvaprativiśeṣā bhavanti / (4.1) Par.?
yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ // (4.2) Par.?
tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ // (5.1) Par.?
bahudravaḥ śleṣmā doṣaviśeṣaḥ // (6.1) Par.?
bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ // (7.1) Par.?
trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt // (8.1) Par.?
śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti // (9.1) Par.?
te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti // (10.1) Par.?
te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca // (11.1) Par.?
tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti // (12.1) Par.?
acchaṃ bahu sitaṃ śītaṃ nirgandhamudakopamam / (13.1) Par.?
śleṣmakopānnaro mūtramudamehī pramehati // (13.2) Par.?
atyarthamadhuraṃ śītamīṣatpicchilamāvilam / (14.1) Par.?
kāṇḍekṣurasasaṅkāśaṃ śleṣmakopāt pramehati // (14.2) Par.?
yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane / (15.1) Par.?
puruṣaṃ kaphakopena tamāhuḥ sāndramehinam // (15.2) Par.?
yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati / (16.1) Par.?
sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ // (16.2) Par.?
śuklaṃ piṣṭanibhaṃ mūtramabhīkṣṇaṃ yaḥ pramehati / (17.1) Par.?
puruṣaṃ kaphakopena tamāhuḥ śuklamehinam // (17.2) Par.?
śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ / (18.1) Par.?
śukramehinamāhustaṃ puruṣaṃ śleṣmakopataḥ // (18.2) Par.?
atyarthamadhuraṃ śītaṃ mūtraṃ mehati yo bhṛśam / (19.1) Par.?
śītamehinamāhustaṃ puruṣaṃ śleṣmakopataḥ // (19.2) Par.?
mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ / (20.1) Par.?
sikatāmehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ // (20.2) Par.?
mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ / (21.1) Par.?
śanairmehinamāhustaṃ puruṣaṃ śleṣmakopataḥ // (21.2) Par.?
tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati / (22.1) Par.?
ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ // (22.2) Par.?
ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti // (23.1) Par.?
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati // (24.1) Par.?
teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti // (25.1) Par.?
te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti // (26.1) Par.?
sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti // (27.1) Par.?
tatra ślokāḥ pittapramehaviśeṣavijñānārthā bhavanti // (28.1) Par.?
gandhavarṇarasasparśairyathā kṣārastathāvidham / (29.1) Par.?
pittakopānnaro mūtraṃ kṣāramehī pramehati // (29.2) Par.?
masīvarṇamajasraṃ yo mūtramuṣṇaṃ pramehati / (30.1) Par.?
pittasya parikopeṇa taṃ vidyāt kālamehinam // (30.2) Par.?
cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ / (31.1) Par.?
pittasya parikopeṇa taṃ vidyānnīlamehinam // (31.2) Par.?
visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ / (32.1) Par.?
pittasya parikopeṇa taṃ vidyād raktamehinam // (32.2) Par.?
mañjiṣṭhodakasaṃkāśaṃ bhṛśaṃ visraṃ pramehati / (33.1) Par.?
pittasya parikopāttaṃ vidyānmāñjiṣṭhamehinam // (33.2) Par.?
haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati / (34.1) Par.?
pittasya parikopāttaṃ vidyāddhāridramehinam // (34.2) Par.?
ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti // (35.1) Par.?
kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate // (36.1) Par.?
sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti // (37.1) Par.?
imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti // (38.1) Par.?
teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti // (39.1) Par.?
tatra ślokā vātapramehaviśeṣavijñānārthā bhavanti // (40.1) Par.?
vasāmiśraṃ vasābhaṃ vā muhurmehati yo naraḥ / (41.1) Par.?
vasāmehinamāhustamasādhyaṃ vātakopataḥ // (41.2) Par.?
majjānaṃ saha mūtreṇa muhurmehati yo naraḥ / (42.1) Par.?
majjamehinamāhustamasādhyaṃ vātakopataḥ // (42.2) Par.?
hastī matta ivājasraṃ mūtraṃ kṣarati yo bhṛśam / (43.1) Par.?
hastimehinamāhustamasādhyaṃ vātakopataḥ // (43.2) Par.?
kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ / (44.1) Par.?
vātakopādasādhyaṃ taṃ pratīyānmadhumehinam // (44.2) Par.?
ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti // (45.1) Par.?
evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti // (46.1) Par.?
trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti // (47.1) Par.?
upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti // (48.1) Par.?
tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti // (49.1) Par.?
bhavanti cātra / (50.1) Par.?
gṛdhnumabhyavahāryeṣu snānacaṅkramaṇadviṣam / (50.2) Par.?
pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ // (50.3) Par.?
mandotsāham atisthūlam atisnigdhaṃ mahāśanam / (51.1) Par.?
mṛtyuḥ prameharūpeṇa kṣipramādāya gacchati // (51.2) Par.?
yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ / (52.1) Par.?
sevate vividhāścānyāśceṣṭāḥ sa sukhamaśnute // (52.2) Par.?
tatra ślokāḥ / (53.1) Par.?
heturvyādhiviśeṣāṇāṃ pramehāṇāṃ ca kāraṇam / (53.2) Par.?
doṣadhātusamāyogo rūpaṃ vividhameva ca // (53.3) Par.?
daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ / (54.1) Par.?
yathā ca vāyuścaturaḥ pramehān kurute balī // (54.2) Par.?
sādhyāsādhyaviśeṣāśca pūrvarūpāṇyupadravāḥ / (55.1) Par.?
pramehāṇāṃ nidāne 'smin kriyāsūtraṃ ca bhāṣitam // (55.2) Par.?
Duration=0.17511415481567 secs.