UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10572
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
udbhindatīṃ saṃjayantīm apsarāṃ sādhudevinīm / (1.1)
Par.?
glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve // (1.2)
Par.?
vicinvatīm ākirantīm apsarāṃ sādhudevinīm / (2.1)
Par.?
glahe kṛtāni gṛhṇānām apsarāṃ tām iha huve // (2.2)
Par.?
yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt / (3.1)
Par.?
sā naḥ kṛtāni
sīṣatī prahām āpnotu māyayā / (3.2)
Par.?
sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam // (3.3)
Par.?
yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī / (4.1)
Par.?
ānandinīṃ pramodinīm apsarāṃ tām iha huve // (4.2)
Par.?
sūryasya raśmīn anu yāḥ saṃcaranti marīcīr vā yā anusaṃcaranti / (5.1)
Par.?
yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan / (5.2)
Par.?
sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān // (5.3)
Par.?
antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin / (6.1)
Par.?
ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu // (6.2)
Par.?
antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin / (7.1)
Par.?
ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ / (7.2) Par.?
yathānāma va īśmahe svāhā // (7.3)
Par.?
Duration=0.035306930541992 secs.