UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10574
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pṛthivyām agnaye sam anamant sa ārdhnot / (1.1)
Par.?
yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu // (1.2)
Par.?
pṛthivī dhenus tasyā agnir vatsaḥ / (2.1) Par.?
sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām / (2.2)
Par.?
āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā // (2.3)
Par.?
antarikṣe vāyave sam anamant sa ārdhnot / (3.1)
Par.?
yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu // (3.2)
Par.?
antarikṣaṃ dhenus tasyā vatsaḥ / (4.1)
Par.?
sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām / (4.2)
Par.?
āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā // (4.3)
Par.?
divyādityāya sam anamant sa ārdhnot / (5.1)
Par.?
yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu // (5.2)
Par.?
dyaur dhenus tasyā ādityo vatsaḥ / (6.1)
Par.?
sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām / (6.2)
Par.?
āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā // (6.3)
Par.?
dikṣu candrāya sam anamant sa ārdhnot / (7.1)
Par.?
yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu // (7.2)
Par.?
diśo dhenavas tāsāṃ candro vatsaḥ / (8.1)
Par.?
tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā // (8.2)
Par.?
agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u / (9.1)
Par.?
namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam // (9.2)
Par.?
hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān / (10.1)
Par.?
saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam // (10.2)
Par.?
Duration=0.048480033874512 secs.