UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11468
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṃ no medhe prathamā gobhir aśvebhir ā gahi / (1.1)
Par.?
tvaṃ sūryasya raśmibhis tvam no asi yajñiyā // (1.2)
Par.?
medhām ahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtām ṛṣiṣṭutām / (2.1)
Par.?
prapītāṃ brahmacāribhir devānām avase huve // (2.2)
Par.?
yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ / (3.1)
Par.?
ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi // (3.2) Par.?
yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ / (4.1)
Par.?
tayā mām adya medhayāgne medhāvinaṃ kṛṇu // (4.2)
Par.?
medhāṃ sāyaṃ medhāṃ prātar medhāṃ madhyandinaṃ pari / (5.1)
Par.?
medhāṃ sūryasya raśmibhir vacasā veśayāmahe // (5.2)
Par.?
Duration=0.081110000610352 secs.