Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Vedic metres, prosody, riddle hymns
Show parallels Show headlines
Use dependency labeler
Chapter id: 12235
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ / (1.1) Par.?
vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā // (1.2) Par.?
yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ / (2.1) Par.?
vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ // (2.2) Par.?
yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam / (3.1) Par.?
brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam // (3.2) Par.?
bṛhataḥ pari sāmāni ṣaṣṭhāt pañcādhi nirmitā / (4.1) Par.?
bṛhad bṛhatyā nirmitaṃ kuto 'dhi bṛhatī mitā // (4.2) Par.?
bṛhatī pari mātrāyā mātur mātrādhi nirmitā / (5.1) Par.?
māyā ha jajñe māyāyā māyāyā mātalī pari // (5.2) Par.?
vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ / (6.1) Par.?
tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ // (6.2) Par.?
ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca / (7.1) Par.?
virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vidhehi yatidhā sakhibhyaḥ // (7.2) Par.?
yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām / (8.1) Par.?
yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman // (8.2) Par.?
aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt / (9.1) Par.?
viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām // (9.2) Par.?
ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ / (10.1) Par.?
kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ // (10.2) Par.?
iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā / (11.1) Par.?
mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī // (11.2) Par.?
chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete / (12.1) Par.?
sūryapatnī saṃcarataḥ prajānatī ketumatī ajare bhūriretasā // (12.2) Par.?
ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ / (13.1) Par.?
prajām ekā jinvaty ūrjam ekā rāṣṭram ekā rakṣati devayūnām // (13.2) Par.?
agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ / (14.1) Par.?
gāyatrīṃ triṣṭubhaṃ jagatīm anuṣṭubhaṃ bṛhadarkīṃ yajamānāya svar ābharantīm // (14.2) Par.?
pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca / (15.1) Par.?
pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam // (15.2) Par.?
ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti / (16.1) Par.?
ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ // (16.2) Par.?
ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ / (17.1) Par.?
sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ // (17.2) Par.?
sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta / (18.1) Par.?
saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam // (18.2) Par.?
sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni / (19.1) Par.?
kathaṃ stomāḥ pratitiṣṭhanti teṣu tāni stomeṣu katham ārpitāni // (19.2) Par.?
kathaṃ gāyatrī trivṛtaṃ vyāpa kathaṃ triṣṭup pañcadaśena kalpate / (20.1) Par.?
trayastriṃśena jagatī katham anuṣṭup katham ekaviṃśaḥ // (20.2) Par.?
aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye / (21.1) Par.?
aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti // (21.2) Par.?
itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā / (22.1) Par.?
samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan // (22.2) Par.?
aṣṭendrasya ṣaḍ yamasya ṛṣīṇāṃ sapta saptadhā / (23.1) Par.?
apo manuṣyān oṣadhīs tāṁ u pañcānusecire // (23.2) Par.?
kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā / (24.1) Par.?
athātarpayac caturaś caturdhā devān manuṣyāṁ asurān uta ṛṣīn // (24.2) Par.?
ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ / (25.1) Par.?
yakṣam pṛthivyām ekavṛd ekartuḥ katamo nu saḥ // (25.2) Par.?
eko gaur eka ekaṛṣir ekaṃ dhāmaikadhāśiṣaḥ / (26.1) Par.?
yakṣaṃ pṛthivyām ekavṛd ekartur nātiricyate // (26.2) Par.?
Duration=0.3892548084259 secs.