Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kuṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5188
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti / (3.1) Par.?
tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti / (3.2) Par.?
etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti // (3.3) Par.?
na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ / (4.1) Par.?
sa saptavidho 'ṣṭādaśavidho 'parisaṃkhyeyavidho vā bhavati / (4.2) Par.?
doṣā hi vikalpanairvikalpyamānā vikalpayanti vikārān anyatrāsādhyabhāvāt / (4.3) Par.?
teṣāṃ vikalpavikārasaṃkhyāne 'tiprasaṅgamabhisamīkṣya saptavidhameva kuṣṭhaviśeṣam upadekṣyāmaḥ // (4.4) Par.?
iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati / (5.1) Par.?
sa caiṣa bhūyastaratamataḥ prakṛtau vikalpyamānāyāṃ bhūyasīṃ vikāravikalpasaṃkhyāmāpadyate // (5.2) Par.?
tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti // (6.1) Par.?
teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti // (7.1) Par.?
tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt / (8.1) Par.?
tānyasādhyāni sādhyāni punaritarāṇi // (8.2) Par.?
tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt / (9.1) Par.?
sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti // (9.2) Par.?
sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate // (10.1) Par.?
asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi // (11.1) Par.?
bhavanti cātra / (12.1) Par.?
sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate / (12.2) Par.?
sa kiṃcitkālamāsādya mṛta evāvabudhyate // (12.3) Par.?
yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā / (13.1) Par.?
bheṣajaṃ kurute samyak sa ciraṃ sukhamaśnute // (13.2) Par.?
yathā hyalpena yatnena chidyate taruṇastaruḥ / (14.1) Par.?
sa evātipravṛddhastu chidyate 'tiprayatnataḥ // (14.2) Par.?
evameva vikāro 'pi taruṇaḥ sādhyate sukham / (15.1) Par.?
vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate // (15.2) Par.?
tatra ślokaḥ / (16.1) Par.?
saṃkhyā dravyāṇi doṣāśca hetavaḥ pūrvalakṣaṇam / (16.2) Par.?
rūpāṇyupadravāścoktāḥ kuṣṭhānāṃ kauṣṭhike pṛthak // (16.3) Par.?
Duration=0.053646802902222 secs.