Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Aśvins
Show parallels Show headlines
Use dependency labeler
Chapter id: 11394
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe / (1.1) Par.?
tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ // (1.2) Par.?
mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ / (2.1) Par.?
yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam // (2.2) Par.?
paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ / (3.1) Par.?
agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ // (3.2) Par.?
mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ / (4.1) Par.?
hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu // (4.2) Par.?
madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ / (5.1) Par.?
taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe // (5.2) Par.?
kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ / (6.1) Par.?
brahmā sumedhāḥ so asmin madeta // (6.2) Par.?
sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau / (7.1) Par.?
ūrjaṃ duhāte anapasphurantau // (7.2) Par.?
hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam / (8.1) Par.?
trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ // (8.2) Par.?
yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ / (9.1) Par.?
te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ // (9.2) Par.?
stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi / (10.1) Par.?
agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ // (10.2) Par.?
yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ / (11.1) Par.?
evā me aśvinā varca ātmani dhriyatām // (11.2) Par.?
yathā somo dvitīye savana indrāgnyor bhavati priyaḥ / (12.1) Par.?
evā ma indrāgnī varca ātmani dhriyatām // (12.2) Par.?
yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ / (13.1) Par.?
evā ma ṛbhavo varca ātmani dhriyatām // (13.2) Par.?
madhu janiṣīya madhu vaṃsiṣīya / (14.1) Par.?
payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā // (14.2) Par.?
saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā / (15.1) Par.?
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ // (15.2) Par.?
yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi / (16.1) Par.?
evā me aśvinā varca ātmani dhriyatām // (16.2) Par.?
yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi / (17.1) Par.?
evā me aśvinā varcas tejo balam ojaś ca dhriyatām // (17.2) Par.?
yad giriṣu parvateṣu goṣv aśveṣu yan madhu / (18.1) Par.?
surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi // (18.2) Par.?
aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī / (19.1) Par.?
yathā varcasvatīṃ vācam āvadāni janāṁ anu // (19.2) Par.?
stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi / (20.1) Par.?
tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti // (20.2) Par.?
pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ // (21.1) Par.?
yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati / (22.1) Par.?
brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam // (22.2) Par.?
madhumān bhavati madhumad asyāhāryaṃ bhavati / (23.1) Par.?
madhumato lokān jayati ya evaṃ veda // (23.2) Par.?
yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati / (24.1) Par.?
tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti / (24.2) Par.?
anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda // (24.3) Par.?
Duration=0.42516398429871 secs.