Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āūṃ saha nāvavatu / (1.1) Par.?
saha nau bhunaktu / (1.2) Par.?
saha vīryaṃ karavāvahai / (1.3) Par.?
tejasvi nāvadhītamastu mā vidviṣāvahai / (1.4) Par.?
āūṃ śāntiḥ śāntiḥ śāntiḥ // (1.5) Par.?
āūṃ brahmavidāpnoti param / (2.1) Par.?
tadeṣābhyuktā / (2.2) Par.?
satyaṃ jñānamanantaṃ brahma / (2.3) Par.?
yo veda nihitaṃ guhāyāṃ parame vyoman / (2.4) Par.?
so 'śnute sarvān kāmān saha / (2.5) Par.?
brahmaṇā vipaściteti // (2.6) Par.?
tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ / (3.1) Par.?
ākāśādvāyuḥ / (3.2) Par.?
vāyoragniḥ / (3.3) Par.?
agner āpaḥ / (3.4) Par.?
adbhyaḥ pṛthivī / (3.5) Par.?
pṛthivyā oṣadhayaḥ / (3.6) Par.?
oṣadhībhyo 'nnam / (3.7) Par.?
annātpuruṣaḥ / (3.8) Par.?
sa vā eṣa puruṣo 'nnarasamayaḥ / (3.9) Par.?
tasyedameva śiraḥ / (3.10) Par.?
ayaṃ dakṣiṇaḥ pakṣaḥ / (3.11) Par.?
ayamuttaraḥ pakṣaḥ / (3.12) Par.?
ayamātmā / (3.13) Par.?
idaṃ pucchaṃ pratiṣṭhā / (3.14) Par.?
tadapyeṣa śloko bhavati // (3.15) Par.?
Duration=0.08599591255188 secs.