Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): dāna, giving
Show parallels Show headlines
Use dependency labeler
Chapter id: 11404
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat / (1.1) Par.?
bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān // (1.2) Par.?
apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī / (2.1) Par.?
pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu // (2.2) Par.?
pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti / (3.1) Par.?
tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ // (3.2) Par.?
pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām / (4.1) Par.?
vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ // (4.2) Par.?
devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya / (5.1) Par.?
somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram // (5.2) Par.?
somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām / (6.1) Par.?
śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ // (6.2) Par.?
ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ / (7.1) Par.?
indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ // (7.2) Par.?
indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut / (8.1) Par.?
bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ // (8.2) Par.?
daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ / (9.1) Par.?
sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti // (9.2) Par.?
bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ / (10.1) Par.?
antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām // (10.2) Par.?
ya indra iva deveṣu goṣv eti vivāvadat / (11.1) Par.?
tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā // (11.2) Par.?
pārśve āstām anumatyā bhagasyāstām anūvṛjau / (12.1) Par.?
aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti // (12.2) Par.?
bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ / (13.1) Par.?
pucchaṃ vātasya devasya tena dhūnoty oṣadhīḥ // (13.2) Par.?
gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan / (14.1) Par.?
utthātur abruvan pada ṛṣabhaṃ yad akalpayan // (14.2) Par.?
kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ / (15.1) Par.?
devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan // (15.2) Par.?
te kuṣṭhikāḥ saramāyai kūrmebhyo adadhuḥ śaphān / (16.1) Par.?
ūbadhyam asya kīṭebhyaḥ śvavartebhyo adhārayan // (16.2) Par.?
śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā / (17.1) Par.?
śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ // (17.2) Par.?
śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ / (18.1) Par.?
jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti // (18.2) Par.?
brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ / (19.1) Par.?
puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate // (19.2) Par.?
gāvaḥ santu prajāḥ santv atho astu tanūbalam / (20.1) Par.?
tat sarvam anu manyantāṃ devā ṛṣabhadāyine // (20.2) Par.?
ayaṃ pipāna indra id rayiṃ dadhātu cetanīm / (21.1) Par.?
ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ // (21.2) Par.?
piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan / (22.1) Par.?
āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām // (22.2) Par.?
upehopaparcanāsmin goṣṭha upa pṛñca naḥ / (23.1) Par.?
upa ṛṣabhasya yad reta upendra tava vīryam // (23.2) Par.?
etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu / (24.1) Par.?
mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam // (24.2) Par.?
Duration=0.37068819999695 secs.