Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
annādvai prajāḥ prajāyante / (1.1) Par.?
yāḥ kāśca pṛthivīṃ śritāḥ / (1.2) Par.?
atho annenaiva jīvanti / (1.3) Par.?
athainadapi yantyantataḥ / (1.4) Par.?
annaṃ hi bhūtānāṃ jyeṣṭham / (1.5) Par.?
tasmāt sarvauṣadhamucyate / (1.6) Par.?
sarvaṃ vai te 'nnamāpnuvanti / (1.7) Par.?
ye 'nnaṃ brahmopāsate / (1.8) Par.?
annaṃ hi bhūtānāṃ jyeṣṭham / (1.9) Par.?
tasmāt sarvauṣadhamucyate / (1.10) Par.?
annādbhūtāni jāyante / (1.11) Par.?
jātānyannena vardhante / (1.12) Par.?
adyate 'tti ca bhūtāni / (1.13) Par.?
tasmādannaṃ taducyata iti / (1.14) Par.?
tasmādvā etasmādannarasamayāt / (1.15) Par.?
anyo 'ntara ātmā prāṇamayaḥ / (1.16) Par.?
tenaiṣa pūrṇaḥ / (1.17) Par.?
sa vā eṣa puruṣavidha eva / (1.18) Par.?
tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ / (1.19) Par.?
tasya prāṇa eva śiraḥ / (1.20) Par.?
vyāno dakṣiṇaḥ pakṣaḥ / (1.21) Par.?
apāna uttaraḥ pakṣaḥ / (1.22) Par.?
ākāśa ātmā / (1.23) Par.?
pṛthivī pucchaṃ pratiṣṭhā / (1.24) Par.?
tadapyeṣa śloko bhavati // (1.25) Par.?
Duration=0.072466850280762 secs.