Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye / (1.1) Par.?
prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate / (1.2) Par.?
sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate / (1.3) Par.?
prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti / (1.4) Par.?
tasyaiṣa eva śārīra ātmā yaḥ pūrvasya / (1.5) Par.?
tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ / (1.6) Par.?
tenaiṣa pūrṇaḥ / (1.7) Par.?
sa vā eṣa puruṣavidha eva / (1.8) Par.?
tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ / (1.9) Par.?
tasya yajureva śiraḥ / (1.10) Par.?
ṛgdakṣiṇaḥ pakṣaḥ / (1.11) Par.?
sāmottaraḥ pakṣaḥ / (1.12) Par.?
ādeśa ātmā / (1.13) Par.?
atharvāṅgirasaḥ pucchaṃ pratiṣṭhā / (1.14) Par.?
tadapyeṣa śloko bhavati // (1.15) Par.?
Duration=0.027874946594238 secs.