Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jñāna, ajñāna, vidyā, śruta, knowledge, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12698
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca / (1.1) Par.?
vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate / (1.2) Par.?
vijñānaṃ brahma ced veda tasmāccenna pramādyati / (1.3) Par.?
śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti / (1.4) Par.?
tasyaiṣa eva śārīra ātmā yaḥ pūrvasya / (1.5) Par.?
tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ / (1.6) Par.?
tenaiṣa pūrṇaḥ / (1.7) Par.?
sa vā eṣa puruṣavidha eva / (1.8) Par.?
tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ / (1.9) Par.?
tasya priyameva śiraḥ / (1.10) Par.?
modo dakṣiṇaḥ pakṣaḥ / (1.11) Par.?
pramoda uttaraḥ pakṣaḥ / (1.12) Par.?
ānanda ātmā / (1.13) Par.?
brahma pucchaṃ pratiṣṭhā / (1.14) Par.?
tadapyeṣa śloko bhavati // (1.15) Par.?
Duration=0.043638944625854 secs.