Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asanneva sa bhavati asad brahmeti veda cet / (1.1) Par.?
asti brahmeti cedveda santamenaṃ tato viduriti / (1.2) Par.?
tasyaiṣa eva śārīra ātmā yaḥ pūrvasya / (1.3) Par.?
athāto 'nupraśnāḥ / (1.4) Par.?
utāvidvānamuṃ lokaṃ pretya kaścana gacchatī3 / (1.5) Par.?
āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u / (1.6) Par.?
so 'kāmayata / (1.7) Par.?
bahu syāṃ prajāyeyeti / (1.8) Par.?
sa tapo 'tapyata / (1.9) Par.?
sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca / (1.10) Par.?
tatsṛṣṭvā tadevānuprāviśat / (1.11) Par.?
tadanupraviśya sacca tyaccābhavat / (1.12) Par.?
niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca / (1.13) Par.?
satyamabhavat yadidaṃ kiñca / (1.14) Par.?
tatsatyam ityācakṣate / (1.15) Par.?
tadapyeṣa śloko bhavati // (1.16) Par.?
Duration=0.026862144470215 secs.