UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11646
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ / (1.1)
Par.?
praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ // (1.2)
Par.?
saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām / (2.1)
Par.?
śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ // (2.2)
Par.?
āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām / (3.1)
Par.?
agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te // (3.2)
Par.?
memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt / (4.1)
Par.?
saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu // (4.2)
Par.?
pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam / (5.1)
Par.?
ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām // (5.2)
Par.?
ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te / (6.1) Par.?
āyur no viśvato dadhad ayam agnir vareṇyaḥ // (6.2)
Par.?
ud vayaṃ tamasas pari rohanto nākam uttamam / (7.1)
Par.?
devaṃ devatrā sūryam aganma jyotir uttamam // (7.2)
Par.?
Duration=0.056505918502808 secs.