Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, healing rituals, against diseases, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ / (1.1) Par.?
praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ // (1.2) Par.?
saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām / (2.1) Par.?
śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ // (2.2) Par.?
āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām / (3.1) Par.?
agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te // (3.2) Par.?
memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt / (4.1) Par.?
saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu // (4.2) Par.?
pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam / (5.1) Par.?
ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām // (5.2) Par.?
ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te / (6.1) Par.?
āyur no viśvato dadhad ayam agnir vareṇyaḥ // (6.2) Par.?
ud vayaṃ tamasas pari rohanto nākam uttamam / (7.1) Par.?
devaṃ devatrā sūryam aganma jyotir uttamam // (7.2) Par.?
Duration=0.056505918502808 secs.