Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na kaṃcana vasatau pratyācakṣīta / (1.1) Par.?
tad vratam / (1.2) Par.?
tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt / (1.3) Par.?
arādhyasmā annam ityācakṣate / (1.4) Par.?
etadvai mukhato 'nnaṃ rāddham / (1.5) Par.?
mukhato 'smā annaṃ rādhyate / (1.6) Par.?
etadvai madhyato 'nnaṃ rāddham / (1.7) Par.?
madhyato 'smā annaṃ rādhyate / (1.8) Par.?
etadvai antato 'nnaṃ rāddham / (1.9) Par.?
antato 'smā annaṃ rādhyate // (1.10) Par.?
ya evaṃ veda / (2.1) Par.?
kṣema iti vāci / (2.2) Par.?
yogakṣema iti prāṇāpānayoḥ / (2.3) Par.?
karmeti hastayoḥ / (2.4) Par.?
gatiriti pādayoḥ / (2.5) Par.?
vimuktiriti pāyau / (2.6) Par.?
iti mānuṣīḥ samājñāḥ / (2.7) Par.?
atha daivīḥ / (2.8) Par.?
tṛptiriti vṛṣṭau / (2.9) Par.?
balamiti vidyuti // (2.10) Par.?
yaśa iti paśuṣu / (3.1) Par.?
jyotiriti nakṣatreṣu / (3.2) Par.?
prajātiramṛtamānanda ityupasthe / (3.3) Par.?
sarvamityākāśe / (3.4) Par.?
tatpratiṣṭhetyupāsīta / (3.5) Par.?
pratiṣṭhāvān bhavati / (3.6) Par.?
tanmaha ityupāsīta / (3.7) Par.?
mahānbhavati / (3.8) Par.?
tanmana ityupāsīta / (3.9) Par.?
mānavānbhavati // (3.10) Par.?
tannama ityupāsīta / (4.1) Par.?
namyante 'smai kāmāḥ / (4.2) Par.?
tad brahmetyupāsīta / (4.3) Par.?
brahmavānbhavati / (4.4) Par.?
tad brahmaṇaḥ parimara ityupāsīta / (4.5) Par.?
paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ pari ye 'priyā bhrātṛvyāḥ / (4.6) Par.?
sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ // (4.7) Par.?
sa ya evaṃvit asmāllokātpretya / (5.1) Par.?
etam annamayam ātmānamupasaṃkramya / (5.2) Par.?
etaṃ prāṇamayam ātmānamupasaṃkramya / (5.3) Par.?
etaṃ manomayam ātmānamupasaṃkramya / (5.4) Par.?
etaṃ vijñānamayam ātmānamupasaṃkramya / (5.5) Par.?
etam ānandamayam ātmānamupasaṃkramya / (5.6) Par.?
imāṃllokān kāmānnī kāmarūpyanusaṃcaran / (5.7) Par.?
etat sāma gāyannāste / (5.8) Par.?
hā3vu hā3vu hā3vu // (5.9) Par.?
ahamannam ahamannam ahamannam / (6.1) Par.?
aham annādo3 'ham annādo3 'hamannādaḥ / (6.2) Par.?
ahaṃ ślokakṛd ahaṃ ślokakṛd ahaṃ ślokakṛt / (6.3) Par.?
ahamasmi prathamajā ṛtā3sya / (6.4) Par.?
pūrvaṃ devebhyo 'mṛtasya nā3bhāyi / (6.5) Par.?
yo mā dadāti sa ideva mā3vāḥ / (6.6) Par.?
aham annam annam adantam ā3dmi / (6.7) Par.?
ahaṃ viśvaṃ bhuvanam abhyabhavā3m / (6.8) Par.?
suvarna jyotiḥ / (6.9) Par.?
ya evaṃ veda / (6.10) Par.?
ityupaniṣat // (6.11) Par.?
Duration=0.16696190834045 secs.