Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): against sorcery
Show parallels Show headlines
Use dependency labeler
Chapter id: 11427
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ / (1.1) Par.?
sārād etv apa nudāma enām // (1.2) Par.?
śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā / (2.1) Par.?
sārād etv apa nudāma enām // (2.2) Par.?
śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā / (3.1) Par.?
jāyā patyā nutteva kartāraṃ bandhv ṛchatu // (3.2) Par.?
anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam / (4.1) Par.?
yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu // (4.2) Par.?
agham astv aghakṛte śapathaḥ śapathīyate / (5.1) Par.?
pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat // (5.2) Par.?
pratīcīna āṅgiraso 'dhyakṣo naḥ purohitaḥ / (6.1) Par.?
pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi // (6.2) Par.?
yas tvovāca parehīti pratikūlam udāyyam / (7.1) Par.?
taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ // (7.2) Par.?
yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā / (8.1) Par.?
taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ // (8.2) Par.?
ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ / (9.1) Par.?
śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi // (9.2) Par.?
yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima / (10.1) Par.?
apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu // (10.2) Par.?
yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ / (11.1) Par.?
saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ // (11.2) Par.?
devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt / (12.1) Par.?
muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām // (12.2) Par.?
yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram / (13.1) Par.?
evā mat sarvaṃ durbhūtaṃ brahmanuttam apāyati // (13.2) Par.?
apa krāma nānadatī vinaddhā gardabhīva / (14.1) Par.?
kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā // (14.2) Par.?
ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ / (15.1) Par.?
tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūṭinī // (15.2) Par.?
parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva / (16.1) Par.?
pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi // (16.2) Par.?
vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām / (17.1) Par.?
kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya // (17.2) Par.?
yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ / (18.1) Par.?
agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam // (18.2) Par.?
upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram / (19.1) Par.?
tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām // (19.2) Par.?
svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi / (20.1) Par.?
ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi // (20.2) Par.?
grīvās te kṛtye pādau cāpi kartsyāmi nir drava / (21.1) Par.?
indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī // (21.2) Par.?
somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu // (22.1) Par.?
bhavāśarvāv asyatāṃ pāpakṛte kṛtyākṛte / (23.1) Par.?
duṣkṛte vidyutaṃ devahetim // (23.2) Par.?
yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā / (24.1) Par.?
seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune // (24.2) Par.?
abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi / (25.1) Par.?
jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam // (25.2) Par.?
parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya / (26.1) Par.?
mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati // (26.2) Par.?
uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā / (27.1) Par.?
uta pūrvasya nighnato ni hanty aparaḥ prati // (27.2) Par.?
etaddhi śṛṇu me vaco 'thehi yata eyatha / (28.1) Par.?
yas tvā cakāra taṃ prati // (28.2) Par.?
anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ / (29.1) Par.?
yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava // (29.2) Par.?
yadi stha tamasāvṛtā jālenābhihitā iva / (30.1) Par.?
sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi // (30.2) Par.?
kṛtyākṛto valagino 'bhiniṣkāriṇaḥ prajām / (31.1) Par.?
mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi // (31.2) Par.?
yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn / (32.1) Par.?
evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi // (32.2) Par.?
Duration=0.53591108322144 secs.