Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ / (1.1) Par.?
yad
ac.s.f.
kalpay
3. pl., Pre. ind.
← tad (1.2) [acl (3)]
vahatu
l.s.m.
vadhū
ac.s.f.
iva
indecl.
viśva
comp.
∞ rūpa
ac.s.f.
hasta
comp.
∞ kṛ
PPP, ac.s.f.
cikitsu
n.p.m.
sārād etv apa nudāma enām // (1.2) Par.?
tad
n.s.f.
→ kalpay (1.1) [acl]
∞ ārāt
indecl.
i.
3. sg., Pre. imp.
root
apa
indecl.
nud
1. pl., Pre. ind.
root
enad.
ac.s.f.
śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā / (2.1) Par.?
śīrṣaṇvat
n.s.f.
← tad (2.2) [nmod (3)]
nasvat
n.s.f.
karṇin
n.s.f.
∞ kṛt
i.s.m.
sambhṛ
PPP, n.s.f.
viśva
comp.
∞ rūpa
n.s.f.
sārād etv apa nudāma enām // (2.2) Par.?
tad
n.s.f.
→ śīrṣaṇvat (2.1) [nmod:appos]
∞ ārāt
indecl.
i.
3. sg., Pre. imp.
root
apa
indecl.
nud
1. pl., Pre. ind.
root
enad.
ac.s.f.
śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā / (3.1) Par.?
śūdra
comp.
∞ kṛ
PPP, n.s.f.
← ṛch (3.2) [csubj (3)]
rājan
comp.
∞ kṛ
PPP, n.s.f.
strī
comp.
∞ kṛ
PPP, n.s.f.
brahman
i.p.m.
kṛ
PPP, n.s.f.
jāyā patyā nutteva kartāraṃ bandhv ṛchatu // (3.2) Par.?
jāyā
n.s.f.
pati
i.s.m.
nud
PPP, n.s.f.
∞ iva
indecl.
kartṛ
ac.s.m.
bandhu
n.s.n.
ṛch.
3. sg., Pre. imp.
root
→ kṛ (3.1) [csubj]
anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam / (4.1) Par.?
idam
i.s.f.
∞ mad
n.s.a.
oṣadhi
i.s.f.
sarva
ac.p.f.
kṛtyā
ac.p.f.
→ kṛ (4.2) [acl]
duṣ,
1. sg., red. aor.
root
yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu // (4.2) Par.?
yad
ac.s.f.
kṣetra
l.s.n.
kṛ
3. pl., Perf.
← kṛtyā (4.1) [acl (2)]
yad
ac.s.f.
go
l.p.m.
yad
ac.s.f.

indecl.
tvad
g.s.a.
puruṣa.
l.p.m.
agham astv aghakṛte śapathaḥ śapathīyate / (5.1) Par.?
agha
n.s.n.
as
3. sg., Pre. imp.
agha
comp.
∞ kṛt,
d.s.m.
root
śapatha
n.s.m.
śapathīy.
Pre. ind., d.s.m.
pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat // (5.2) Par.?
pratyañc
ac.s.n.
pratiprahi,
1. pl., Pre. ind.
root
yathā
indecl.
∞ kṛt
ac.s.m.
han.
3. sg., Pre. sub.
pratīcīna āṅgiraso 'dhyakṣo naḥ purohitaḥ / (6.1) Par.?
āṅgirasa
n.s.m.
root
adhyakṣa
n.s.m.
mad
g.p.a.
purohita.
n.s.m.
pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi // (6.2) Par.?
pratyañc
ac.p.f.
kṛtyā
ac.p.f.
ākṛ
Abs., indecl.
∞ adas
ac.p.m.
∞ kṛt
ac.p.m.
han.
2. sg., Pre. imp.
root
yas tvovāca parehīti pratikūlam udāyyam / (7.1) Par.?
yad
n.s.m.
tvad
ac.s.a.
∞ vac
3. sg., Perf.
← tad (7.2) [acl (2)]
pare
2. sg., Pre. imp.
∞ iti
indecl.
pratikūla
ac.s.n.
udāyya,
ac.s.n.
taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ // (7.2) Par.?
tad
ac.s.m.
→ vac (7.1) [acl]
kṛtyā
v.s.f.
abhinivṛt.
2. sg., Pre. imp.
root

indecl.
∞ mad
ac.p.a.
iṣ
2. sg., Pre. inj.
root
anāgas.
ac.p.m.
yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā / (8.1) Par.?
yad
n.s.m.
tvad
g.s.a.
parus
ac.p.n.
saṃdhā
3. sg., Perf.
← tad (8.2) [acl]
ratha
g.s.m.
∞ iva
indecl.
∞ ṛbhu
n.s.m.
dhī
i.s.f.
taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ // (8.2) Par.?
tad
ac.s.m.
→ saṃdhā (8.1) [acl]
gam.
2. sg., Pre. imp.
root
tatra
indecl.
root
tvad
g.s.a.
ayana.
n.s.n.
a
indecl.
∞ jñā
PPP, n.s.m.
root
tvad
d.s.a.
idam
n.s.m.
jana.
n.s.m.
ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ / (9.1) Par.?
yad
n.p.m.
tvad
ac.s.a.
kṛ
Abs., indecl.
∞ ālabh
3. pl., Perf.
← dūṣaṇa (9.2) [parataxis (2)]
vidvala
n.p.m.
śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi // (9.2) Par.?
śambhu
n.s.n.
idam
n.s.n.
∞ dūṣaṇa
n.s.n.
root
→ ālabh (9.1) [parataxis]
tad
i.s.n.
tvad
ac.s.a.
snapay.
1. pl., Pre. ind.
root
yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima / (10.1) Par.?
yat
indecl.
durbhaga
ac.s.f.
prasnapay
PPP, ac.s.f.
mṛ
PPP, comp.
∞ vatsa
ac.s.f.
upe,
1. pl., Perf.
← ape (10.2) [advcl (2)]
apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu // (10.2) Par.?
ape
3. sg., Pre. imp.
root
→ upe (10.1) [advcl]
sarva
n.s.n.
mad
ab.s.a.
pāpa.
n.s.n.
draviṇa
n.s.n.
mad
ac.s.a.
∞ upa
indecl.
sthā.
3. sg., Pre. imp.
root
yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ / (11.1) Par.?
saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ // (11.2) Par.?
devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt / (12.1) Par.?
muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām // (12.2) Par.?
yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram / (13.1) Par.?
evā mat sarvaṃ durbhūtaṃ brahmanuttam apāyati // (13.2) Par.?
apa krāma nānadatī vinaddhā gardabhīva / (14.1) Par.?
kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā // (14.2) Par.?
ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ / (15.1) Par.?
tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūṭinī // (15.2) Par.?
parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva / (16.1) Par.?
pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi // (16.2) Par.?
vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām / (17.1) Par.?
kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya // (17.2) Par.?
yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ / (18.1) Par.?
agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam // (18.2) Par.?
upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram / (19.1) Par.?
tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām // (19.2) Par.?
svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi / (20.1) Par.?
ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi // (20.2) Par.?
grīvās te kṛtye pādau cāpi kartsyāmi nir drava / (21.1) Par.?
indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī // (21.2) Par.?
somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu // (22.1) Par.?
bhavāśarvāv asyatāṃ pāpakṛte kṛtyākṛte / (23.1) Par.?
duṣkṛte vidyutaṃ devahetim // (23.2) Par.?
yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā / (24.1) Par.?
seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune // (24.2) Par.?
abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi / (25.1) Par.?
jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam // (25.2) Par.?
parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya / (26.1) Par.?
mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati // (26.2) Par.?
uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā / (27.1) Par.?
uta
indecl.
han
3. sg., Pre. ind.
root
pūrva
comp.
∞ āsin
ac.s.m.
pratyādā
Abs., indecl.
∞ apara
n.s.m.
iṣu.
i.s.m.
uta pūrvasya nighnato ni hanty aparaḥ prati // (27.2) Par.?
uta
indecl.
pūrva
g.s.m.
nihan
Pre. ind., g.s.m.
ni
indecl.
han
3. sg., Pre. ind.
root
apara
n.s.m.
prati.
indecl.
etaddhi śṛṇu me vaco 'thehi yata eyatha / (28.1) Par.?
yas tvā cakāra taṃ prati // (28.2) Par.?
anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ / (29.1) Par.?
yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava // (29.2) Par.?
yadi stha tamasāvṛtā jālenābhihitā iva / (30.1) Par.?
sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi // (30.2) Par.?
kṛtyākṛto valagino 'bhiniṣkāriṇaḥ prajām / (31.1) Par.?
mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi // (31.2) Par.?
yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn / (32.1) Par.?
evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi // (32.2) Par.?
Duration=0.53591108322144 secs.