Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atigambhīre bhūpe kūpa iva janasya niravatārasya / (1.1) Par.?
dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // (1.2) Par.?
rāgiṇi naline lakṣmīṃ divaso nidadhāti dinakaraprabhavām / (2.1) Par.?
anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam // (2.2) Par.?
atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat // (3.1) Par.?
tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ // (4.1) Par.?
pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt // (5.1) Par.?
abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ // (6.1) Par.?
svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī // (7.1) Par.?
atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ // (8.1) Par.?
candanadhūsarābhir asūryampaśyābhiḥ kumudinībhiriva divasam asupyata sundarībhiḥ // (9.1) Par.?
nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam // (10.1) Par.?
aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ // (11.1) Par.?
abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt // (12.1) Par.?
krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ // (13.1) Par.?
sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ // (14.1) Par.?
tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti // (15.1) Par.?
so 'bravīd āyuṣman avilambitaṃ praveśayainam iti // (16.1) Par.?
atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt // (17.1) Par.?
aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti // (18.1) Par.?
sa bhadram ityuktvā praṇamya nātidūre samupāviśat // (19.1) Par.?
viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat // (20.1) Par.?
bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam // (21.1) Par.?
itarad vārttāsaṃvādanamātrakam // (22.1) Par.?
avadhṛtalekhārthaśca samutsāritaparijanaḥ saṃdeśaṃ pṛṣṭavān // (23.1) Par.?
mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ // (24.1) Par.?
tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare // (25.1) Par.?
yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt // (26.1) Par.?
na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ // (27.1) Par.?
śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca // (28.1) Par.?
salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi // (29.1) Par.?
bahumukhaśravaṇaniścalīkṛtaniścayaśca kiṃ karotu pṛthivīpatiḥ // (30.1) Par.?
tattvānveṣibhiścāsmābhirdūrasthito 'pi pratyakṣīkṛto 'si // (31.1) Par.?
vijñaptaścakravartī tvadartham-yathā prāyeṇa prathame vayasi sarvaṃsyaiva cāpalaiḥ śaiśavamaparādhoti // (32.1) Par.?
tatheti ca svāminā pratipannam // (33.1) Par.?
ato bhavatā rājakagulamakṛtakālakṣepamāgantavyam // (34.1) Par.?
avakeśīvādṛṣṭaparameśvaro bandhumadhyamadhivasannapi na me bahumataḥ // (35.1) Par.?
na ca sevārvaṣamyaviṣādinā parameśvaropasarpaṇabhīruṇā vā bhavatā bhavitavyam // (36.1) Par.?
yato yadyapi-- svecchopajātaviṣayo 'pi na yāti vaktuṃ dehauti mārgaṇaśataiśca dadāti duḥkham // (37.1) Par.?
mohātsamākṣipati jīvanamapyakāṇḍe karṣṭa manobhava iveśvaradurvidagdhaḥ // (38.1) Par.?
tathāpyanye te bhūpatayaḥ anya evāyam // (39.1) Par.?
nyakkṛtanṛganalaniṣadhanahuṣāmbarīṣadaśarathadilīpanābhāragabharatabhagīrathayayātiramṛtamayaḥ svāmī // (40.1) Par.?
nāsyāhaṅkārakālakūṭaviṣadigdhaduṣṭā dṛṣṭayaḥ na garvagaragurugalagrahagadagadgadā giraḥ nātismayoṣmāpasmāravismṛtasthairyāṇi sthānakāni noddāmadarpadāhajvaravegaviklavā vikārāḥ nābhimānamahāsannipātanirmitāhgabhaṅgāni gatāni na madārditavakrīkṛtauṣṭhaniṣṭhyūtaniṣṭhurākṣarāṇi jalpitāni // (41.1) Par.?
tathā ca--asya vimaleṣu sādhuṣu ratnabuddhiḥ na śilāśakaleṣu // (42.1) Par.?
muktādhavaleṣu guṇeṣu prasādhanadhīḥ nābharaṇabhāreṣu // (43.1) Par.?
dānavatsu karmasu sādhanaśraddhā na karikīṭeṣu // (44.1) Par.?
sarvāgresare yaśasi mahāprītiḥ na jīvitajarattṛṇe // (45.1) Par.?
gṛhītakarāsvāśāsu prasādhnābhiyogaḥ na nijakalatradharmaputrikāsu // (46.1) Par.?
guṇavati dhanuṣi sahāyabuddhiḥ na piṇḍopajīvini sevakajane // (47.1) Par.?
api ca--asya mitropakaraṇamātmā bhṛtyopakaraṇaṃ prabhutvam paṇḍitopakaraṇaṃ vaidagdhyam bāndhavopakaraṇaṃ lakṣmīḥ kṛpaṇopakaraṇamaiśvaryam dvijopakaraṇaṃ sarvasvam sukṛtasaṃsmaraṇopakaraṇaṃ hṛdayam dharmopakaraṇamāyuḥ sāhasopakaraṇaṃ śarīram asilatopakaraṇaṃ pṛthivī vinodopakaraṇaṃ rājakam pratāpopakaraṇaṃ pratipakṣaḥ // (48.1) Par.?
nāsyālpapuṇyairavāpyate sarvātiśāyisukharasaprasūtiḥ pādapallavacchāyeti // (49.1) Par.?
śrutvā ca tameva candrasenaṃ samādiśat kṛtakaśipuṃ viśrāntasukhinamenaṃ kārayeti // (50.1) Par.?
atha gate tasmin paryaste ca vāsare saṃghaṭṭamānaraktapaṅkajasaṃpuṭapīyamāna eva kṣayiṇi kṣāmatāṃ vrajati bālavāyasāsyāruṇe 'parāhṇātape śithilitanijavājijave japāpīḍapāṭalimnyastācalaśikharaskhalite khañjatīva kamalinīkaṇṭakakṣatapādapallave pataṅge puraḥ parāpatati preṅkhadandhakāraleśalambālake śaśivirahaśokaśyāma iva śyāmāmukhe kṛtasaṃdhyopāsanaḥ śayanīyamagāt // (51.1) Par.?
acintayaccaikākī--kiṃ karomi // (52.1) Par.?
anyathā sambhāvito 'smi rājñā // (53.1) Par.?
nirnimittabandhunā ca saṃdiṣṭamevaṃ kṛṣṇena // (54.1) Par.?
kaṣṭā ca sevā // (55.1) Par.?
viṣamaṃ bhṛtyatvam // (56.1) Par.?
atigambhīraṃ mahadrājakulam // (57.1) Par.?
na ca me tatra pūrvajapuruṣapravartitā prītiḥ na kulakramāgatā gatiḥ nopakārasmaraṇānurodhaḥ na bālasevāsnehaḥ na gotragauravam na pūrvadarśanadākṣiṇyam na prajñāsaṃvibhāgopapralobhanam na vidyātiśayakutuhalam nākārasaundaryādaraḥ na sevākākukauśalam na vidvadgoṣṭhībandhavaidagdhyam na vittavyayavaśīkaraṇam na rājavallabhaparicayaḥ // (58.1) Par.?
avaśyaṃ gantavyañca // (59.1) Par.?
sarvathā bhagavānbhavānīpatirbhuvanapatirgatasya me śaraṇam sarvaṃ sāmpratamācariṣyati ityavadhāryaṃ gamanāya matimakarot // (60.1) Par.?
athānyasminnahanyutthāya prātareva snātvā dhṛtadhavaladukūlavāsāḥ gṛhītākṣamālaḥ prāsthānikāni sūktāni mantrapadāni ca bahuśaḥ samāvartya devadevasya virūpākṣasya kṣīrasnapanapuraḥsarāṃ surabhikusumadhūpagandhadhvajabalivilepanapradīpakabahulāṃ vidhāya paramayā bhaktyā pūjām prathamahutataralatilatvagvighaṭanacaṭulamukharaśikhāśekharaṃ prājyājyāhutipravardhitadakṣiṇārciṣaṃ bhagavantamāśuśukṣaṇiṃ hutvā dattvā dyumnaṃ yathāvidyamānaṃ dvijebhyaḥ pradakṣiṇīkṛtya prāṅmukhīṃ naicikīm śuvalāṅgarāgaḥ śuklamālyaḥ śuklavāsāḥ rocanācitradūrvāgrapallavagrathitagirikarṇikākusumakṛtakarṇapūraḥ śikhāsaktasiddhārthakaḥ pituḥ kanīyasyā svasrā mātreva snehārdrahṛdayayā śvetavāsasā sākṣādiva bhagavatyā mahāśvetayā mālatyākhyayā kṛtasakalagamanamaṅgalaḥ dattāśīrvādo bāndhavavṛddhābhiḥ abhinanditaḥ parijanajaratībhiḥ vanditacaraṇairabhyanujñāto gurubhiḥ abhivāditairāghrātaḥ śirasi kulavṛddhaiḥ vardhitagamanotsāhaḥ śakunaiḥ mauhūrtikamatena kṛtanakṣatradohadaḥ śobhane muhūrte haritagomayopaliptājirasthaṇḍilasthāpitamasitetarakusumamālāparikṣiptakaṇḍaṃ dattapiṣṭapañcāṅgulapāṇḍuraṃ mukhanihitanavacūtapallavaṃ pūrṇakalaśamīkṣamāṇaḥ praṇamya kuladevatābhyaḥ kusumaphalapāṇibhirapratirathaṃ japadbhirnijardvijairanugamyamānaḥ prathamacalitadakṣiṇacaraṇaḥ prītikūṭānniragāt // (61.1) Par.?
prathame 'hani tu ghamakālakaṣṭaṃ nirudakaṃ niṣpatrapādapaviṣamaṃ pathikajananamaskriyamāṇapraveśapādapotkīrṇakātyāyanīpratiyātanaṃ śuṣkamapi pallavitamiva tṛṣitaśvāpadakulalambitalolajihvālatāsahasraiḥ pulakitamivācchabhallagolāṅgūlalihyamānamadhugolacalitasaraghāsaṃghātaiḥ romāñcitamiva dagdhasthalīrūḍhasthūlābhīrukandalaśataiḥ śanaiścaṇḍikāyatanakānanamatikramya mallakūṭanāmānaṃ grāmamagāt // (62.1) Par.?
tatra ca hṛdayanirviśeṣeṇa bhrātrā suhṛdā ca jagatpatināmnā saṃpāditasaparyaḥ sukhamavasat // (63.1) Par.?
athāparedyuruttīrya bhagavatīṃ bhāgīrathīṃ yaṣṭigṛhakanāmni vanagrāmake niśāmanayat // (64.1) Par.?
anyasmindivase skandhāvāramupamaṇipuramanvajiravati kṛtasanniveśaṃ samāsasāda // (65.1) Par.?
atiṣṭhacca nātidūre rājabhavanasya // (66.1) Par.?
nivartitasnānāśanavyatikaro viśrāntaśca mekhalakena saha yāmamātrāvaśeṣe divase bhuktavati bhūbhuji prakhyātānāṃ kṣitibhujāṃ bahūñśibirasaṃni veśānvīkṣamāṇaḥ śanaiḥ śanaiḥ paṭṭabandhārthamupasthāpitaiśca ḍiṇḍimādhirohaṇāyāhṛtaiścābhinavabaddhaiśca vikṣepopārjitaiśca kauśalikāgataiśca prathamadarśanakutūhalopanītaiśca nāgavīthīpālapreṣitaiśca pallīparivṛḍhaḍhaukitaiśca svecchāyuddhakrīḍākautukākāritaiśca dūtasaṃpreṣaṇapreṣitaiśca dīyamānaiścācchidyamānaiśca mucchamānaiśca yāmāvasthāpitaiśca sarvadvīpavijigīṣayā giribhiriva sāgarasetubandhanārthamekīkṛtairdhvajapaṭapaṭupaṭahaśaṅkhacāmarāṅgarāgaramaṇīyaiḥ puṣyābhiṣekadivasairiva kalpitairvāraṇendraiḥ śyāmāyamānam anavaratacalitakhurapuṭaprahatamṛdaṅgaiśca nartayadbhiriva rājalakṣmīmupahasadbhiriva sṛkvipuṭaprasṛtaphenāṭṭahāsena javajaḍajaṅghāṃ hariṇajātimākārayadbhiriva saṃghaṭṭahetorharṣaheṣitenoccairuccaiḥśravasamutpatadbhiriva divasakararathaturagaruṣā yakṣāyamāṇamaṇḍanacāmaramālaigaganatalaṃ turaṅgaistaraṅgāyamāṇam anyatra preṣitaiśca preṣyamāṇaiśca preṣitapratinivṛttaiśca bahuyojanagamanagaṇanasakhyākṣarāvalībhiriva varāṭikāvalībhirghaṭitamukhamaṇḍanakaistārakitairiva saṃdhyātapacchedairaruṇacāmarikāracitakarṇapūraiḥ saraktotpalairiva raktaśāliśāleyairanavaratajhaṇajhaṇāyamānacārucāmīkaraghurughurukamāli kairjatkarañjavanairiva raṇitaśūṣkabījakośīśataiḥ śravaṇopāntapreṅkhatpañcarāgavarṇorṇācitrasūtrajūṭajaṭājālaiḥ kapikapolakapilaiḥ kramelakakulaiḥ kapilāyamānam anaytra śarajjaladharairiva sadyaḥsrutapayaḥpaṭaladhavalatanubhiḥ kalpapādapairiva muktāphalajālakajāyamānālokaluptacchāyāmaṇḍalairnārāyaṇanābhipuṇḍarīkairi vāśliṣṭagaruḍapakṣaiḥ kṣīrododdeśairiva dyotamānavikaṭavidrumadaṇḍaiḥ śeṣaphaṇāphalakairivoparisphuratsphītamāṇikyakhaṇḍaiḥ śvetagaṅgāpulinairiva rājahaṃsopasevitairabhibhavadbhiriva nidāghasamayamupahasadbhiriva vivasvataḥ pratāpamāpibadbhirivātapaṃ candralokamayamiva jīvalokaṃ janayadbhiḥ kumudamayamiva kālaṃ kurvadbhirjyotsnāmayamivavāsaraṃ viracayadbhiḥ phenamayīmiva divaṃ darśayadbhirakālakamudīsahasrāṇīvasṛjadbhirupahasadbhiriva śātakratavīṃ śriyaṃ śvetāyamānairātapatrakhaṇḍaiḥ śvetadvīpāyamānam kṣaṇadṛṣṭanaṣṭāṣṭadiṅmukhaṃ ca muṣṇadbhiriva bhuvanamākṣepotkṣepadolāyituṃ dinaṃ gatāgatānīva kārayadbhirutsārayadbhiriva kunṛpatisamparkakalaṅkakālīṃ kāleyīṃ sthitiṃ vikacaviśadakāśavanapāṇḍuradaśadiśaṃ śaratsamayamivopapādayadbhirbisatantumayamivāntarikṣamāvirbhāvayadbhi ḥ śaśikararucīnā calatāṃ cāmarāṇāṃ sahasrairdelāyamānam api ca haṃsayūthāymānaṃ karikarṇaśaṅkheḥ kalpalatāvanāyamānaṃ kadalikābhiḥ māṇikyavṛkṣakavanāyamānaṃ māyūrātapatreḥ mandākinīpravāhāyamāṇamaṃśukaiḥ kṣīrodāyamānaṃ kṣaumaiḥ kadalīvanāyamānaṃ marakatamayūkhaiḥ janyamānānyadivasamiva pajharāgabālātapaiḥ utpadyamānāparāmbaramivendranīlaprabāpaṭalaiḥ ārabhyamāṇāpūrvaniśamiva mahānīlamayūkhāndhakāraiḥ syandamānānekakālindīsahasramiva gāruḍamaṇiprabhāpratānaiḥ aṅgārakitamiva puṣparāgaraśmibhiḥ kaiścitpraveśamalabhamānairadhomukhaiścaraṇanakhapatitavadanapratibimbanibhena lajjayā svāṅgānīva viśadbhiḥ kaiścidaṅgulīlikhitāyāḥ kṣitervikīryamāṇakaranakhakiraṇakadambavyājena sevācāmarāṇīvārpayadbhiḥ kaiściduraḥsthaladolāyamānendranīlataralaprabhāpaṭṭaiḥ svāmikopapraśamanāya kaṇṭhabaddhakṛpāṇapaṭṭairiva kaiściducchvāsasaurabhabhrāmyadbhramarapaṭalānvakāritamukhairapahṛtalakṣmīśokadhṛtalambaśmaśrubhirivānyaiḥ śekharoḍḍīyamānamadhupamaṇḍalaiḥ praṇāmaviḍambanābhayapalāyamānamaulibhiriva nirjitairapi susaṃmānitairivānanyaśaraṇairantarāntarā niṣpatatāṃ praviśatāṃ cāntarapratīhārāṇāmanumārgapradhānitānekārthijanasahasrāṇāmanuyāyinaḥ puruṣā naśrāntaiḥ punaḥ punaḥ pṛcchadbhiḥ "bhadra! adya bhaviṣyati bhuktvā sthāne dāsyati darśanaṃ parameśvaraḥ niṣpatiṣyati vā bāhyāṃ kakṣām iti darśanāśayā divasaṃ nayadbhirbhujanirjitaiḥ śatrumahāsāmantaiḥ samantādāsevyamānam anyaiśca pratāpānurāgāgatairnānādeśajairmahāmahopālaiḥ pratipālayadbhirnarapatidarśanakālamadhyāsyamānam ekāntopaviṣṭaiśca jainairārhataiḥ pāśupataiḥ pārāśaribhirvarṇibhiḥ sarvadeśajanmabhiśca janapadaiḥ sarvāmbhodhivelāvanavalayavāsibhiśca mlecchajātibhiḥ sarvadeśāntarāgataiśca dūtamaṇḍalairupāsyamānam sarvaprajānirmāṇabhūmimiva prajāpatīnāṃ lokatrayasāroccayaracitaṃ caturthamiva lokam mahābhārataśatairapyakathanīyasamṛddhisaṃbhāram kṛtayugasahasrairiva kalpitasanniveśam svarvārbudairiva vihātarāmaṇīyakam rājalakṣmokoṭibhiriva kṛtaparigrahaṃ rājadvāramagamat // (67.1) Par.?
abhavaccāsya jātavismayasya manasi kathamivedamiyatpramāṇaṃ prāṇijātaṃ janayatāṃ prajāsṛjāṃ nāsītpariśramaḥ mahābhūtānāṃ vā parikṣayaḥ paramāṇū nāṃ vā vicchedaḥ kālasya vāntaḥ āyuṣo vā vyuparamaḥ ākṛtīnāṃ vā parisamāptir iti // (68.1) Par.?
mekhalakastu dūrādeva dvārapalalokena pratyabhijñāyamānaḥ "tiṣṭhatu tāvatkṣaṇamātramatraiva puṇyabāgīti tamabhidhāyāpratihataḥ puraḥ prāviśat // (69.1) Par.?
atha sa muhūrtādiva prāṃśunā karṇikāragaureṇa vīdhrakañcukacchannavapuṣā samunmiṣanmāṇikyapadakabandhabandhuravastabandhakṛśāvalagnena himaśailaśilāviśālavakṣasā haravṛṣakakudakūṭavikaṭāṃsataṭena urasā capalahṛṣīkahariṇakulasaṃyamanapāśamiva hāraṃ bibhratā "kathayataṃ yadi somavaṃśasaṃbhavaḥ sūryavaśasaṃbhavo vā bhūpatirabhūdevaṃvidha iti praṣṭumānītābhyāṃ somasūryābhyāmiva śravaṇagatābhyāṃ maṇikuṇḍalābyāṃ samudbhāsamānena vahadvadanalāvaṇyavisaraveṇikākṣipyamāṇairadhikāragauravāddīyamānamāgerṇeva dinakṛtaḥ kiraṇaiḥ prasādalabdhayā vikacapuṇḍarokamuṇḍamālayeva dīrghayā dṛṣṭyā dūrādevānandayatā naiṣṭhuryādhiṣṭhāne 'pi pratiṣṭhitena pade pade praśrayamivāvanamreṇa maulinā pāṇḍuramuṣṇīṣamudvahatā vāmena sthūlamuktāphalacchuraṇadanturatsaruṃ karakisalayena kalayatā kṛpāṇam itareṇāpanītataralatāṃ tāḍinīmiva latāṃ śāta kaumbhīṃ vetrayaṣṭimunmṛṣṭāṃ dhārayatā puruṣeṇānugamyamāno nirgatyāvocat eṣa khalu mahāpratīhārāṇāmanantaraścakṣuṣyo devasya pāriyātranāmā dauvārikaḥ // (70.1) Par.?
samanugṛhṇātvenamanurūpayā pratipattyā kalyāṇābhiniveśīti // (71.1) Par.?
dauvārikastu samupasṛtya kṛtapraṇāmo madhurayā girā savinayamabhāṣatāgacchata // (72.1) Par.?
praviśata devadarśanāya // (73.1) Par.?
kṛtaprasādo deva iti // (74.1) Par.?
bāṇastu dhanyo 'smi yadevamanugrāhyaṃ māṃ devo manyata ityuktvā tenopadiśyamānamārgaḥ prāviśadabhyantaram // (75.1) Par.?
atha vanāyujaiḥ āraṭṭajaiḥ bhāradvājaiḥ sindhudeśajaiḥ pārasīkaiśca śoṇaiśca śyāmaiśca śvetaiśca piñjaraiśca haridbhiśca tittirikalmāṣaiśca pañcabhadraiśca mallikākṣaṃśca kṛttikāpiñjaraiśca āyatanirmāṃsamukhaiḥ anutkaṭakarṇakośaiḥ suvṛttaślakṣṇasughaṭitaghaṇṭikābandhaiḥ yūpānupūrvīvakrāyatodagragrīvaiḥ upacayaśvasatsvandhasaṃdhibhiḥ nirbhugnoraḥsthalaiḥ asthūlapraguṇaprasṛtairlohapīṭhakaṭhinakhuramaṇḍalaiḥ atijvatruṭanabhayādanirmitāntrāṇīvodarāṇi vṛttāni dhārayadbhiḥ udyaddro ṇīvibhajyamānapṛthujaghanaiḥ jagatīdolāyamānabālapallavaiḥ kathamapyubhayato nikhātadṛḍhabhūripāśasaṃyamananiyantritaiḥ āyatairapi paścātpāśabandhaparavaśaprasāritaikāṅghribhirāyatatarairivopalakṣyamāṇaiḥ bahuguṇasūtragrathitagrīvāgaṇḍakaiḥ āmīlitalocanaiḥ dūrvārasaśyāmalaphenalavaśabalān daśanagṛhītamuktān pharapharitatvacaḥ kaṇḍūjuṣaḥ pradeśān prajālayadbhiḥ sālasavalitavāladhibhiḥ ekaśaphaviśrāntiśramasrastaśithilitajaghanārdhaiḥ nidrayā pradhyāyadbhiśca skhalitahuṅkāramandamandaśabdāyamānaiśca tāḍitakhūradharaṇīraṇitamukharaśikharaśuralikhitakṣmātalairghāsamabhilaṣadbhiśca tāḍitakhūradharaṇīraṇitamukharaśikharakhuralikhitakṣmātalairghāsamabhilaṣadbhiśca prakīryamāṇayavasagrāsarasamatsarasamudbhūtakṣobhaiśca prakupitacaṇḍacaṇḍālahuṅkārakātaratarataralatārakaiśca kuṅkumapramṛṣṭipiñjarāṅgatayā satatasannihitanīrājanānalarakṣyamāṇairivoparivitatavitānaiḥ puraḥpūjitābhimatadaivataiḥ bhūpālavallabhaisturaṅgairāracitāṃ mandurāṃ vilokayan kutūhalākṣiptahṛdayaḥ kiñcidantaramatikrānto hastavāmenātyuccatayā niravakāśamivākāśaṃ kurvāṇam mahatā kadalīvanena parivṛtaparyantaṃ sarvato madhukaramayībhirmadasrutibhirnadībhirivāpatantībhirāpūryamāṇam āśāmukhavisarpiṇā bakulavanānāmiva vikasatāmāmodeva limpantaṃ ghrāṇendriyaṃ dūrādavyaktamibhadhiṣṇyāgāramapaśyat // (76.1) Par.?
apṛcchacca atra devaḥ kiṅkarotixiti // (77.1) Par.?
asāvakathayat eṣa khalu devasyaupavāhyo vāhyaṃ hṛdayaṃ jātyantarita ātmā bahiścarāḥ prāṇā vikramakrīḍāsuhṛddarpaśāta iti yathārthanāmā vāraṇapatiḥ // (78.1) Par.?
tasyāvasthānamaṇḍapo 'yaṃ mahān dṛśyata iti // (79.1) Par.?
sa tamavādīt bhadra śrūyate darpaśātaḥ yadyevamadoṣo vā paśyāmi tāvadvāraṇendrameva // (80.1) Par.?
ator'hasi māmatra prāpayitum // (81.1) Par.?
atiparavānasmi kūtūhalena iti // (82.1) Par.?
so 'bhāṣata bhavatvevam // (83.1) Par.?
āgacchatu bhavān // (84.1) Par.?
ko doṣaḥ // (85.1) Par.?
paśyatu tāvadvāraṇendram iti // (86.1) Par.?
gatvā ca taṃ pradeśaṃ dūrādeva gabhbhīragalagarjitairviyati cātakakadambakairbhuvi ca bhavananīlakaṇṭhakulaiḥ kalakekākalakalamukharamukhaiḥ kriyamāṇākālakolāhalam vikacakadambasaṃvādimadasurāsaurabhabharitabhuvanam kāyavantamivākālameghakālam aviralamadhubindupiṅgalapajhajālakitāṃ sarasīmivātyavagāḍhāṃ daśāṃ caturthīmutsṛjantam anavaratamavataṃsaśaṅkairāmandrakarṇatāladundubhidhvanibhiḥ pañcamīpraveśamaṅgalārambhamiva sūcayantam // (87.1) Par.?
aviratacalanacitratripadīlalitalāsyalayairdelāyamānadīrghadehābhogavattayā medinīvidalanabhayena bhāramiva laghayantam digbhittitaṭeṣu kāyamiva kaṇḍūyamānam āhavāyodastahastatayā digvāraṇānivāhvayamānam brahnastambhamiva sthūlaniśitadantena karapatreṇa pāṭayantam amāntaṃ bhuvanābyantare bahiriva nirgantumīhamānam; sarvataḥsarasakisalayalatālāsibhirleśikaiściraparicayopacitairvanairi va vikṣiptaṃ saśaivalabisavisaraśabalasalilaiḥ sarobhiriva cādhoraṇairādhīyamānanidāghasamayasamucitopacārānandam api ca pratigajadānapavanādānadūrotkṣiptenānekasamaravijayagaṇanālekhābhiri va valivalayarājibhistanīyasībhistaraṅgitodareṇātisthavīyasā hastārgaladaṇḍenārgalayantamiva sakalaṃ sakulaśailasamudradvīpakānanaṃ kakubhāṃ cakravālam ekaṃ karāntarārpitenotpalāśena kadalīdaṇḍenāntargataśīkarasicyamānamūlam muktapallavamivāparaṃ līlāvalambinā mṛṇālajālakena samararasoccaromāñcakaṇṭakitamiva dantamāṇḍamudvahantam visarpantyā ca dantakāṇḍayugalasya kāntyā saraḥkrīḍāsvā ditāni kumudavanānīva bahudhā vamantam nijayaśorāśimiva diśāmarpayantam kukarikīṭapāṭanadurvidagdhān siṃhānivopahasantam kalpadrumadukūlamukhapaṭamiva cātmanaḥ kalayantam hastakāṇḍadaṇḍoddharaṇalīlāsu ca lakṣyamāṇena raktāṃśukasukumāratareṇa tālunā kavalitāni raktapajhavanānīva varṣantam abhinavakisalayarāśīnivodgirantam kamalakavalapītaṃ madhurasamiva svabhāvapiṅgalena vamantaṃ cakṣuṣāṃ cūtacampakalavalīlavaṅgakakkolavantyelālatāmiśritāni sasahakārāṇi karpūrapūritāni pārijātakavanānīvopabhukāni punaḥpuna karaṭābhyāṃ bahalamadāmodavyājena visṛjantam aharniśaṃ vibhramakṛtahastasthitibhirardhakhaṇḍitapuṇḍrekṣukāṇḍakaṇḍūyanalikhitairalikulavācālitairdānapaṭṭakairvilabhamānamiva sarvakānanāni karipatīnām aviralodabindusyandinā himaśilāśakalamayena vibhramanakṣatramālāguṇena śiśirīkriyamāṇam sakalavāraṇendrādhipatyapaṭṭabandhabandhuramivoccaistarāṃ śiro dadhānam muhurmuhuḥ sthagitāpāvṛtadiṅmukhābyāṃ karṇatālatālavṛntābhyāṃ vījayantamiva bhartṛbhaktyā dantaparyaṅkikāsthitāṃ rājalakṣmīm āyatavaṃśakramāgatena gajādhipatyacihnena cāmareṇeva calatā vāladhinā virājamānam svacchaśiśiraśīkaracchalena digvijayapītāḥ sarita iva punaḥpunarmukhena muñcantam kṣaṇamavadhānadānaniḥspandīkṛtasakalāvayavānāmanyadviradaḍiṇḍimākarṇanāṅgavalanānāmante dīrghaphūtkāraiḥ paribhavaduḥkhamivāvedayantam alabdhayuddhamivātmānamanuśocantam ārohādhirūḍhiparibhavena lajjamānamivāṅgulīlikhitamahītalam madaṃ muñcantam avajñāgṛhītamuktakavalakupitārohāraṭanānurodhena madatandrīnimīlitanetratribhāgam kathaṃ kathamapi mandamandamanādarādādadānaṃ kavalān ardhajagdhatamālapallavasrutaśyāmalarasena prabhūtatayā madapravāhamiva mukhenāpyutsṛjantam calantamiva darpeṇa śvasantamiva śauryeṇa mūrcchantamiva madena truṭyantamiva tāruṇyena dravantamiva dānena valgantamiva balena mādyantamiva mānena udyantamivotsāhena tāmyantamiva tejasā limpantamiva lāvaṇyena siñcantamiva saubhāgyena snigdhaṃ nakheṣu paruṣaṃ romaviṣaye guruṃ mukhe sacchiṣyaṃ vinaye mṛduṃ śirasi dṛḍhaṃ paricayeṣu hrasvaṃ skandhabandhe dīrghamāyuṣi daridramudare satatapravṛrtta dāne balabhadraṃ madalīlāsu kulakalatramāyattatāsu jinaṃ kṣamāsu vahnivarṣaṃ krodhamokṣeṣu garuḍhaṃ nāgoddhṛtiṣu nāradaṃ kalahakutūhaleṣu śuṣkāśanipātamavaskandeṣu makaraṃ vāhinīkṣobheṣu āśīviṣaṃ daśanakarmasu varuṇaṃ hastapāśākṛṣṭiṣu yamavāgurāmarātisaṃveṣṭaneṣu kālaṃ pariṇatiṣu rāhuṃ tīkṣṇakaragrahaṇeṣu lohitāṅgaṃ vakracāreṣu alātacakraṃ maṇḍalabrāntivijñāneṣu manorathasaṃpādakaṃ cindāmaṇiparvataṃ vikramasya dantamuktāśailastambhanivāsaprāsādamabhimānasya ghaṇṭācāmaramaṇḍanamanoharamicchāsaṃcaraṇavimānaṃ manasvitāyāḥ madadhārādurdināndhakāraṃ gandhodakadhārāgṛhaṃ krodhasya sakāñcanapratimaṃ mahāniketanamahaṅkārasya sagaṇḍaśailaprasravaṇaṃ krīḍāparvatamavalepasya sadantatoraṇaṃ vajramandiraṃ darpasya uccakumbhakūṭāṭṭālakavikaṭaṃ saṃcārigiridurgaṃ rājyasya kṛtānekabāṇavivarasahasraṃ lohaprākāraṃ pṛthivyāḥ śilīmukhaśatajhāṅkāritaṃ pārijātapādapaṃ bhūnandanasya tathā ca saṃgītagṛhaṃ karṇatālatāṇḍavānām āpānamaṇḍapaṃ madhupamaṇḍalānām antaḥpuraṃ śṛṅgārābharaṇānām madanotsavaṃ madalīlālāsyānām akṣuṇṇapradoṣaṃ nakṣatramālāmaṇḍalānām akālaprāvṛṭkālaṃ madamahānadīpūraplavānām alīkaśaratsamayaṃ saptacchadavanaparimalānām apūrvahimāgamaṃ śīkaranīhārāṇām mithyājaladharaṃ garjitāḍambarāṇāṃ darpaśātamapaśyat // (88.1) Par.?
āsīccāsya cetasi nūnamasya nirmāṇe girayo grāhitāḥ paramāṇutām // (89.1) Par.?
kuto 'nyathā gauravamidam // (90.1) Par.?
āścaryametat // (91.1) Par.?
vindhyasya dantāvādivarāhasya karaḥ iti vismayamānamevaṃ dauvāriko 'bravīt paśya mityaivālikhitāṃ manorathaśatairniḥśeṣanaṣṭāṃ priyaṃ cintāsādhanakalpanākuladhiyāṃ bhūyo vane vidviṣām // (92.1) Par.?
āyātaḥ kathamapyayaṃ smṛtipathaṃ śūnyībhavaccetasāṃ nāgendraḥ sahate na mānasagatānāśāgajendrānapi // (93.1) Par.?
tadehi // (94.1) Par.?
punarapyenaṃ drakṣyasi // (95.1) Par.?
paśya tāvaddevam ityabhidhīyamānaśca tena madajalapaṅkilakapolapaṭṭapatitāṃ mattāmiva madaparimalena mukulitāṃ kathamapi tasmād dṛṣṭimākṛṣya tenaiva dauvārikeṇopadiśyamānavartmā samatikramya bhūpālakulasahasrasaṃkṛlāni trīṇi kakṣāntarāṇi caturthe muktāsthānamaṇḍapasya purastādajire sthitam dūrādūrdhvasthitena prāṃśūnā karṇikāragaureṇa vyāyāmavyāyatavapuṣā śastriṇā maulena śarīraparivārakalokena paṅktisthitena kārtasvarastambhamaṇḍaleneva parivṛtam āsannopaviṣṭaviśiṣṭeṣṭalokam haricandanarasaprakṣālite tuṣāraśīkaraśītalatale dantapāṇḍurapāde śaśimaya iva muktāśailaśilāpaṭṭaśayane samupaviṣṭam śayanīyaparyantavinyaste samarpitasakalavigrahabhāraṃ bhuje diṅmukhavisarpiṇi dehaprabhāvitāne vitatamaṇimayūkhe gharmasamayasubhage sarasīva mṛdumṛṇālajālajaṭilajale sarājakaṃ ramamāṇam tejasaḥ paramāṇubhiriva kevarlarnirmitam anicchantamapi baladāropatayitumiva siṃhāsanam sarvāvayaveṣu sarvalakṣaṇairgṛhītam gṛhītabrahnacaryamāliṅgitaṃ rājalakṣamyā pratipannāsidhārādhāraṇavratamavisaṃvādinaṃ rājarṣim viṣamarājamārgavinihitapadaskhalanabhiyeva sulagnaṃ dharme sakalabhūpālaparityaktena bhīteneva labdhavācā sarvātmanā satyena sevyamānam āsannavāravilāsinīpratiyātanābhiścaraṇanakhapātinībhirdigbhiriva daśabhirvigrahāvarjitābhiḥ praṇamyamānam dīrghairdigantapātibhirdṛṣṭipātairlokapālānāṃ kṛtākṛtamiva pratyavekṣamāṇam maṇipādapīṭhapṛṣṭhapratiṣṭhitakareṇoparigamanābhyanujñāṃ mṛgyamāṇamiva divasakareṇa bhūṣaṇaprabhāsamutsāraṇabaddhaparyantamaṇḍalena pradakṣiṇīkriyamāṇamiva divasena apramaṇamadbhirgiribhirapi dūyamānaṃ śauryoṣmaṇā phenāyamānamiva candanadhavalaṃ lāvaṇyajaladhimudvahantamekarājyorjityena nijapratibimbānyapi nṛpacakracūḍāmaṇidhṛtānyasahamānamivadarpaduḥkhāsikayā cāmarānilanibhena bahudheva śvasantīṃ rājalakṣmīṃ dadhānam sakalamiva catuḥsamudralāvaṇyamādāyotthitayā śriyā samupaśliṣṭam ābharaṇamaṇikiraṇaprabhājālajāyamānānīndradhanuḥsahasrāṇīndraprābhṛtaprahitāni vilabhamānamiva rājñāṃ saṃbhāṣaṇeṣu parityaktamapi madhu varṣaṃntam kāvyakathāsvapītamapyamṛtamudvamantam visrambhabhāṣiteṣvanākṛṣṭamapi hṛdayaṃ darśayantam prasādeṣu niścalāmapi śriyaṃ śthāne śthāne śthāpayantam vīragoṣṭhoṣu pulakitena kapolasthalenānurāgasaṃdeśamivopāṃśu raṇaśriyaḥ śṛṇvantam atikrāntasubhaṭakalahālāpeṣu snehavṛṣṭimiva dṛṣṭimiṣṭe kṛpāṇe pātayantam parihāsasmiteṣu gurupratāpabhītasya rājakasya svacchamāśayamivadaśanāṃśubhiḥ kathayantam sakalalokahṛdayasthitamapi nyāye tiṣṭhantam agocare guṇānāmabhūmau saubhāgyānāmaviṣaye varapradānānāmaśakya āśiṣāmamārge manorathānāmatidūre daivasyādiśyupamānānāmasādhye dharmasyādṛṣṭapūrve lakṣmyā mahattve sthitam aruṇapādapallavena sugatamantharoruṇā vajrāyudhaniṣṭhuraprakoṣṭhapṛṣṭhena vṛṣaskandhena bhāsvadbimbādhareṇa prasannāvalokitena candramukhena kṛṣṇakeśena vapuṣā sarvadevatāvatāramivaikatra darśayantam api ca māṃsalamayūkhamālāmalinitamahītale mahati mahārhe māṇikyamālāmaṇḍitamekhale mahānīlamaye pādapīṭhe kalikālaśirasīva salīlaṃ vinyastavāmacaraṇam ākrāntakāliyaphaṇācakavālaṃ bālamiva puṇḍarīkākṣam kṣaumapāṇḍureṇa caraṇanakhadodhitipratānena prasaratā mahīṃ mahādevīpaṭṭabandheneva mahimānamāropayantam apraṇatalokapālakopenevātilohitau sakalanṛpatimaulimālāsvatipītaṃ pajharāgaratnātapamiva vamantau sarvatejasvimaṇaaḍalāstamayasaṃdhyāmiva dhārayantāvaśeṣarājakakusumaśekharamadhurasasrotāṃsīva sravantau samastasāmantasīmantottaṃsasraksaurabhabhrāntairbhramaramaṇḍalairamitrottamāṅgairiva muhūrtamapyavirahitau savāhanatatparāyāḥ śriyo vikacaraktapaṅkajavanavāsabhavanānīva kalpayantau jalajaśaṅkhamīnamakarasanāthatalatayā kathitacaturambhodhibhogacihnāviva caramau dadhānam diṅnāgadantamusahābyāmiva vikaṭamakaramukhapratibandhabandhurābhyāmudvelalāvaṇyayodhipravāhābhyāmi va phenāhitaśobhābyāṃ kalācandanadrumābhyāmiva bhogimaṇḍalaśiroratnaraśmirajyamānamūlābhyāṃ hṛdayāropitabhūbhāradhāraṇamāṇikyastambhābyāmūrudaṇḍābhyāṃ virājamānam amṛtaphenapiṇḍapāṇḍunā mekhalāmaṇimayūkhakhacitena nitambabimbavyāsaṅginā vimalapayodhautena netrasūtraniveśaśobhinādharavāsasā vāsukinirmokeṇeva mandaraṃ dyotamānam aghanena satārāgaṇenoparikṛtena dvitīyāmbareṇa bhuvanābhogamiva bhāsamānam ibhapatidaśanamusalasahasrollekhakaṭhinamasṛṇenāparyāptāmbaraprathimnā vividhavāhinīsaṃkṣobhakalakalasaṃmardasahiṣṇunā kailāsamiva mahatā sphaṭikataṭenoruṇoraḥkapāṭena virājamānam śrīsarasvatyorurovadanopabhogavibhāgasūtreṇeva pātitena śeṣeṇeva ca tadbhujastambhavinyastasamastabhūbhāralabdhaviśrāntisukhaprasuptena hāradaṇḍena parivalitakandharam // (96.1) Par.?
jīvitāvadhigṛhītasarvasvamahādānadīkṣācīreṇeva hāramuktāphalānāṃ kiraṇanikareṇa prāvṛtavakṣaḥsthalam ajajigīṣayā bālairbhujairivāparaiḥ prarohadbhirbāhūpadhānaśāyinyāḥ śriyāḥ karṇotpalamadhurasadhārāsaṃtānairiva galadbhirbhujajanmanaḥ pratāpasya nirgamanamārgairivāvirbhavadbhiruraṇaiḥ keyūraratnakiraṇadaṇḍairubhayataḥprasāritamaṇimayapakṣavitānamiva māṇikyamahīdharam sakalalokālokamārgārgalena caturudadhiparikṣepakhātaśātakumbhaśilāprākāreṇasarvarājahaṃsabandhavajrapañjareṇa bhuvanalakṣmīpraveśamaṅgalamahāmaṇitoraṇenātidīrghadordaṇḍayugalena diśāṃ dikpālānāṃ ca yugapadāyatimapaharantam sodaryalakṣmīcumbanalobhena kaustubhamaṇeriva mukhāvayavatāṃ gatasyādharasya galatā rāgeṇa pārijātapallavaraseneva siñcantaṃ diṅmukhāni antarāntarā suhṛtparihāsasmitaiḥ prakīryamāṇavimaladaśanaśikhāpratānaiḥ prakṛtimūḍhāyārājaśriyāḥ prajñālokamiva darśayantam mukhajanitendusandehāgatāni kumudinīvanānīva preṣayantam sphuṭasphaṭikadhavaladaśanapaṅktikṛtakumudavanaśaṅkāpraviṣṭāṃ śarajjyotsnāmiva visarjayantam madirāmṛtapārijātagandhagarbheṇa bharitasakalakakubhā mukhāmodenāmṛtamathanadivasamiva sṛjantam vikacamukhakamalakarṇikākośenānavaratamāpīyamānaśvāsasaurabhami vādhomukhena nāsāvaṃśena cakṣuṣaḥ kṣorasnigdhasya dhavalimnā diṅmukhānyapūrvavadanacandrodayodvelakṣīrodotplāvitānīva kurvāṇam vimalakapolaphalakapratibimbatāṃ cāmaragrāhiṇīṃ vigrahiṇīmiva mukhanivāsinīṃ sarasvatīṃ dadhānam aruṇena cūḍāmaṇiśociṣā sarasvatīrṣyākupitalakṣmīprasādanalagnena caraṇālaktakeneva lohitāyatalalāṭataṭam āpāṭalāṃśutantrīsaṃtānavalayinīṃ kuṇḍalamaṇikuṭilakoṭibālavīṇāmanavaratacalitacaraṇānāṃ vādayatāmupavīṇayatāmiva svaravyākaraṇavivekaviśāradam śravaṇāvataṃsamadhukarakulānāṃ kalakvaṇitamākarṇayantam utphullamālatīmayena rājalakṣmayāḥ kacagrahalīlālagnena nakhajyotsnāvalayeneva mukhaśaśipariveṣamaṇḍalena muṇḍamālāguṇena parikalitakeśāntam śikhaṇḍābharaṇabhuvā muktāphalālokena marakatamaṇikiraṇakalāpena cānyonyasaṃvalanavṛjinena prayāgapravāhaveṇikāvāriṇevāgatya svayamabhiṣicyamānam śramajalavilīnabahalakṛṣṇāgurupaṅkatilakakalaḍkakalpitena kālimnā prārthanācāṭucaturacaraṇapatanaśataśyāmikākiṇaeneva nīlāyamānalalāṭendulekhābhiḥ kṣubhitamānasodgatairutkalikākalāpairiva hārairullasadbhiravaṣṭabhyamānābhirvilāsavalganacajulairṃbhrūlatākalpairīṣyrayā śriyamiva tarjayantībhirāyāmibhiḥ svasitairaviralaparimalairmalayamārutamayaiḥ pāśairivākarṣantībhirvikaṭabakulāvalīvarāṭakaveṣṭitamukhairbṛhadbhiḥ stanakalaśaiḥ svadārasaṃtoṣarasamivāśeṣamuddharantībhiḥ kucotkampikāvikārapreṅkhitānāṃ hārataralamaṇīnāṃ raśmibhirākṛṣya hṛdayamiva haṭhātpraveśayantībhiḥ prabhāmucāmābharaṇamaṇīnāṃ mayūkhaiḥ prasāritairbahubhiriva bāhubirāliṅgantībhirjṛ mbhānubandhabandhuravadanāravindāvaraṇīkṛtairuttānaiḥ karakisalayaiḥ sarabhasapradhāvitāni mānasānīva nirundhatībhirmadanāndhamadhukarakulakīryamāṇakarṇakusumarajaḥkaṇakūṇitakoṇāni kusumaśaraśaranikaraprahāramūrcchāmukulitānīva locanāni caturaṃ saṃcārayantībhiranyonyamatsarādāvirbhavadbhahghuramukuṭivibhramakṣiptaiḥ kaṭākṣaiḥ karṇendīvarāṇīva tāḍayantībhiranimeṣadarśanasukharasarāśiṃ mantharitapakṣmaṇā cakṣuṣā pītamiva komalakapolapālīpratibimbitaṃ vahantībhirabhilāṣalīlānirnimittasmitaiścandrodayāniva madanasahāyakāya saṃpādayantībhiraṅgabhahgavalanānyonyaghaṭitottānakaraveṇikābhiḥ sphuṭanamukharāṅgulīkāṇḍakuṇḍalīkriyamāṇanakhadīdhitinivahanibhenākiñcitkarakāmakārmukāṇīva ruṣā bhañjantībhirvāravilāsinībhirvilupyamānasaubhāgyamiva sarvataḥ sparśasvinnavepamānakarakisalayagalitacaraṇāravindāṃ caraṇagrāhiṇīṃ vihasya koṇenalīlālasaṃ śirasi tāḍayantam anavaratakarakalitakoṇatayā cātmanaḥ priyāṃ vīṇāmiva śriyamapi śikṣayantam niḥsneha iti dhanaiḥ anāśrayaṇīya iti doṣaiḥ nigraharuciritīndriyaiḥ durupasarpa iti kalinā nīrasa iti vyasanaiḥ bhīrurityayaśasā durgrahacittavṛttiriti cittabhuvā strīpara iti sarasvatyā ṣaṇḍha iti parakalatraiḥ kāṣṭhāmuniriti yatibhiḥ dhūrta iti veśyābhiḥ neya iti suhṛdbhiḥ karmakara iti vipraiḥ susahāya iti śatruyodhaiḥ ekamapyanekadhā gṛhyamāṇam śantanormahāvāhinīpatim bhīṣmājjitakāśitamam droṇāccāpalālasam guruputrādamoghamārgaṇam karṇānmitrapriyam yudhiṣṭhirādbahukṣamam bhīmādanekanāgāyutabalam dhanañjayānmahābhārataraṇayogyam kāraṇamiva kṛtayugasya bījamiva vibudhasargasya utpattidvīpamiva darpasya ekāgāramiva karuṇāyāḥ prātiveśikamiva puruṣottamasya khaniparvatamiva parākramasya sarvavidyāsaṃgītagṛhamiva sarasvatyāḥ dvitīyāmṛtamanthanadivasamiva lakṣmīsamutthānasya baladarśanamiva vaidagdhyasya ekasthānamiva sthitīnām sarvasvakathanamiva kānteḥ apavargamiva rūpaparamāṇusargasya sakaladuścaritapratāyaścittamiva rājyasya sarvabalasandohāvaskandamiva kandarpasya upāyamiva purandaradarśanasya āvartanamiva dharmasya kanyāntaḥpuramiva kalānām paramapramāṇamiva saubhāgyasya rājasargasamāptyavabhṛthasnānadivasamiva sarvaprajāpatīnām gambhīraṃ ca prasannaṃ ca trāsajananaṃ ca ramaṇīyaṃ ca kautukajananaṃ ca puṇyaṃ ca cakravarttinaṃ harṣamadrākṣīt // (97.1) Par.?
dṛṣṭvā cānugṛhīta iva nigṛhīta iva sābhilāṣa iva tṛpta iva romāñcamucā mukhena muñcannānandabāṣpavāribindūndūrādeva vismayasmeraḥ samacintayat so 'yaṃ sujanmā sugṛhītanāmā tejasāṃ rāśiḥ caturudadhikedārakuṭumbī bhoktā brahnastambhaphalasya sakalādirājacaritajayajyeṣṭhamallo devaḥ parameśvaro harṣaḥ // (98.1) Par.?
etena ca khalu rājanvatī pṛthvī // (99.1) Par.?
nāsyahareriva vṛṣavirodhīni bālacaritāni na paśupateriva dakṣajanodvegakārīṇyeśvayavilāsatāni na śatakratoriva gautravināśapiśunāḥ pravādāḥ na yamasyevātivallabhāni daṇḍagrahaṇāni na varuṇasyeva nistriṃśagrāhasahasrarakṣitā ratnālayāḥ na dhanadasyeva niṣphalāḥ sannidhilābhāḥ na jinasyevārthavādaśūnyāni darśanāni na candramasa iva bahuladoṣopahatāḥ śriyaḥ // (100.1) Par.?
citramidamatyamaraṃ rājatvam // (101.1) Par.?
api cāsya tyāgasyārthinaḥ prajñāyāḥ śāstrāṇi kavitvasya vācaḥ sattvasya sāhasasthānāni utsāhasya vyāpārāḥ kīrterdihmukhāni anurāgasya lokahṛdayāni guṇagaṇasya saṃkhyā kauśalasya kalā na paryāpto viṣayaḥ // (102.1) Par.?
asmiṃśca rājani yatīnāṃ yogapaṭṭakāḥ pustakarmaṇāṃ pārthivavigṛhāḥ ṣaṭpadānāṃ dānagrahaṇakalahāḥ vṛttānāṃ pādacchedāḥ aṣṭapadānāṃ caturaṅgakalpanā pannagānāṃ dvijagurudveṣāḥ vākyavidāmadhikaraṇavicārāḥ iti samupasṛtya copavītī svastiśabdamakarot // (103.1) Par.?
athottare nātidūre rājadhiṣṇyasya gajaparicārako madhuramaparavakramucceragāyat karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ // (104.1) Par.?
mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te 'ṅkuśaḥ // (105.1) Par.?
rājā tu tacchru tvā dṛṣṭvā ca taṃ giriguhāgatasiṃhabṛṃhitagambhīreṇa svareṇa pūrayanniva nabhobhāgamapṛcchat eṣa sa bāṇaḥ? iti // (106.1) Par.?
"yathā'jñāpayati devaḥ // (107.1) Par.?
so 'yam iti vijñāpito dauvārikeṇa "na tāvadenamakṛtaprasādaḥ paśyāmīti tiryaṅnīladhavalāṃśukadhārāṃ tiraskariṇīmiva bhramayannapāṅganīyamānataralatārakasyāyāminīṃ cakṣuṣaḥ prabhāṃ parivṛtya preṣṭhasya pṛṣṭhato niṣaṇṇasya mālavarājasūnorakathayat mahānayaṃ bhujaṅgaḥ iti // (108.1) Par.?
tūṣṇīṃbhāvena tvagamitanarendravacasi tasminmūke ca rājaloke muhūrtamiva tūṣṇīṃ sthitvā bāṇo vyajñāpayat deva! avijñātatattva iva aśraddadhāna iva neya iva aviditalokavṛttānta iva ca kasmādevamājñāpayasi? svairiṇo vicitrāśca lokasya svabhāvāḥ pravādāśca // (109.1) Par.?
mahadbhistu thārthadarśibhirbhavitavyam // (110.1) Par.?
nārhasi māmanyathā saṃbhāvayitumaviśiṣṭamiva // (111.1) Par.?
brāhnaṇo 'smi jātaḥ somapāyināṃ vaṃśe vātsyāyanānām // (112.1) Par.?
yathākālamupanayanādayāḥ kṛtāḥ saṃskārāḥ // (113.1) Par.?
samyakpaṭhitaḥ sāḍgo vedaḥ // (114.1) Par.?
śrutāni ce yathāśaktiḥ śāktrāṇi // (115.1) Par.?
dāraparigrahādabhyagāriko 'smi // (116.1) Par.?
kā me bhujaṅgatā // (117.1) Par.?
lokadvayāvirodhibhistu cāpalaiḥ śaiśavaśūnyamāsīt // (118.1) Par.?
atrānapalāpo 'smi // (119.1) Par.?
anenaiva ca gṛhītavipratīsāramiva me hṛdayam // (120.1) Par.?
idānīṃ tu sugata iva śāntamanasi manāviva kartari varṇāśramavyavasthānāṃ samavartinīva ca sākṣāddaṇḍabhṛti deve śāsati saptāmburāśiraśanāśeṣadvīpamālinīṃ mahīṃ ka ivāviśaṅkaḥ sarvavyasanabandhoravinyasya manasāpyabhinayaṃ kalpayiṣyati // (121.1) Par.?
āsatāṃ ca tāvanmānuṣyakopetāḥ // (122.1) Par.?
tvatprabhāvādalayo 'pi bhītā iva madhu pibanti // (123.1) Par.?
rathāṅganāmāno 'pi lajjanta ivābhyanuvṛttivyasanaiḥ priyāṇām // (124.1) Par.?
kapayo 'pi cakitā iva capalāyante // (125.1) Par.?
śarāravo 'pi sānukrośā iva śvāpadagaṇāḥ piśitāni bhuñjate // (126.1) Par.?
sarvathā kālena māṃ jñāsyati svāmī svayameva // (127.1) Par.?
anapācīnacittavṛttigrāhiṇyo hi bhavanti prajñāvatāṃ prakṛtayaḥ ityabhidhāya tūṣṇīmabhūt // (128.1) Par.?
bhūpatirapi "evamasmābhiḥ śrutam ityabhidhāya tūṣṇīmevābhavat // (129.1) Par.?
saṃbhāṣaṇāsanadānādinā tu prasādena nainamanvagrahīt // (130.1) Par.?
kevalamamṛtavṛṣṭibhiḥ snapayanniva snehagarbheṇa dṛṣṭipātamātreṇāntargatāṃ prītimakathayat // (131.1) Par.?
astābhilāṣiṇi ca lambamāne savitari visarjitarājaloko 'bhyantaraṃ prāviśat // (132.1) Par.?
bāṇo 'pi nirgatya dhautārakūṭakomalātapatviṣi nirvāti vāsare āstācalakūṭakirīṭe niculamañjarībhāṃsi tejāṃsi muñcati viyanmuci marīcimālini atiromandhamantharakurahgakuṭumbakādhyāsyamānamradiṣṭhagoṣṭhīnapṛṣṭhāsvaraṇyasthalīṣu śokākulakokakāminīkūjitakaruṇāsu taraṅgiṇītaṭoṣuvāsaviṭapopaviṣṭavācāṭacaṭakacakravāleṣvālavālāvarj itasekajalakuṭeṣu niṣkuṭeṣu divasavihṛtipratyāgataṃ prasrutastanaṃ stanandhaye dhayati dhenuvargamudgatakṣoraṃ kṣudhitatarṇakavrāte krameṇa cāstadharādharadhātudhunīpūraplāvita iva lohitāya mānamahasi majjati sandhyāsindhupānapātre pātaṅge maṇḍale kaṇaṇḍalujalaśuciśayacaraṇeṣu caityapraṇatipareṣu pārāśariṣu yajñapātrapavitrapāṇau prakīrṇabarhiṣyuttejasi jātavedasi havīṃṣi vaṣaṭkurvanti yāyajūkajane nidrāvidrāṇadropaṇakulakalilakulāyeṣu kāpeyavikalakapikuleṣvārāmataruṣu nirjigamiṣati jarattarukoṭarakuṭīkuṭumbini kauśikakule munikarasahasraprakīrṇasandhyāvandanodabindunikara iva danturayati tārāpathasthalīṃ sthavīyasi tārakānikurambe ambarāśrayiṇi śarvarīśabarīśikhaṇḍe khaṇḍaparaśukaṇṭhakāle kavalayati bāle jyotiḥ śeṣaṃ sāndhyamandhakārāvatāre timiratarjananirgatāsu dahanapraviṣṭadinakarakaraśākhāsviva sphurantīṣu dīpalekhāsu ararasampuṭasaṃkrīḍanakathitāvṛttiṣviva gopureṣu śayanopajoṣajuṣi jaratīkathitakathe śikhayiṣamāṇe śiśujane jaranmahiṣamaṣīmalīmasatamasi janitapuṇyajana prajāgare vijṛmbhamāṇe bhīṣaṇatame tamīmukhe mukharitavitatajyadhanuṣi varṣati śaranikaramanavaratamaśeṣasaṃsāraśemuṣīmuṣi makaradhvaje ratākalpārambhaśobhini śambhalīsubhāṣitabhāji bhajati bhūṣāṃ bhujiṣyājane sairandhrībadhyamānaraśanājālajalpākajaghanāsu janīṣu vaśikaviśikhāvihāriṇīṣvananyajānuplavāsu pracalitāsvabhisārikāsu viralobhavati varaṭānāṃ veśantaśāyinīnāṃ mañjuni mañjīraśiñjitajaḍe jalpite nidrāvidrāṇadrāghīyasi drāvayatīva ca virahihṛdayāni sārasarasite bhāvivāsaravījāṅkuranikara iva ca vikīryamāṇe jagati pradīpaprakare nivāsasthānamagāt // (133.1) Par.?
akarocca cetasi atidakṣiṇaḥ khalu devo harṣaḥ yadevamanokabālacaritacāpalocitakaulīnakopito 'pi manasā snihyatyeva mayi // (134.1) Par.?
yadyahamakṣigataḥ syām na me darśanena prasādaṃ kuryāt // (135.1) Par.?
icchati tu māṃ guṇavantam // (136.1) Par.?
upadiśanti hi vinayamanurūpapratipattyupapādanena vācā vināpi bhartavyānāṃ svāminaḥ // (137.1) Par.?
api ca ghiṅmāṃ svadoṣāndhamānasamanādarapīḍitamevamatiguṇavati rājanyanyathā cānyathā ca cintayantam // (138.1) Par.?
sarvathā tathā karomi yathā yathāvasthitaṃ jānāti māmayaṃ kālena ityevamavadhārya cāparedyurniṣkramya kaṭakātsuhṛdāṃ bāndhavānāṃ ca bhavaneṣu tāvadatiṣṭhat yāvadasyasvayameva gṛhītasvabhāvaḥ pṛthivīpatiḥ prasādavānabhūt // (139.1) Par.?
aviśacca punarapi narapatibhavanam // (140.1) Par.?
svalpaireva cāhobhiḥ paramaprītena prasādajanmano mānasya premṇo visrambhasya draviṇasya narmaṇaḥ prabhāvasya ca parāṃ koṭimānīyata narendreṇeti // (141.1) Par.?
Duration=0.42131805419922 secs.