Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ / (1.1) Par.?
babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ // (1.2) Par.?
aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ / (2.1) Par.?
āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām // (2.2) Par.?
haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat / (3.1) Par.?
tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat // (3.2) Par.?
māhātmyāddīrghatapaso yo dvitīya ivābhavat / (4.1) Par.?
tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā // (4.2) Par.?
tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe / (5.1) Par.?
kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat // (5.2) Par.?
cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ / (6.1) Par.?
havirdhūmavitānena yaḥ sadābhra ivābabhau // (6.2) Par.?
mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ / (7.1) Par.?
bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat // (7.2) Par.?
śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi / (8.1) Par.?
bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ // (8.2) Par.?
paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ / (9.1) Par.?
śuśubhe vavṛdhe caiva naraḥ sādhanavāniva // (9.2) Par.?
nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ / (10.1) Par.?
ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat // (10.2) Par.?
agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi / (11.1) Par.?
tīrthānāṃ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ // (11.2) Par.?
virejurhariṇā yatra suptā medhyāsu vediṣu / (12.1) Par.?
salājairmādhavīpuṣpairupahārāḥ kṛtā iva // (12.2) Par.?
api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ / (13.1) Par.?
śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva // (13.2) Par.?
saṃdigdhe 'pyapunarbhāve viruddheṣvāgameṣvapi / (14.1) Par.?
pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ // (14.2) Par.?
yatra sma mīyate brahma kaiścit kaiścinna mīyate / (15.1) Par.?
kāle nimīyate somo na cākāle pramīyate // (15.2) Par.?
nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ / (16.1) Par.?
saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ // (16.2) Par.?
śrāmyanto munayo yatra svargāyodyuktacetasaḥ / (17.1) Par.?
taporāgeṇa dharmasya vilopamiva cakrire // (17.2) Par.?
atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam / (18.1) Par.?
kecidikṣvākavo jagmū rājaputrā vivatsavaḥ // (18.2) Par.?
suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ / (19.1) Par.?
pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca // (19.2) Par.?
arharūpā hyanarhasya mahātmānaścalātmanaḥ / (20.1) Par.?
prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ // (20.2) Par.?
mātṛśulkādupagatāṃ te śriyaṃ ca viṣehire / (21.1) Par.?
rarakṣuśca pituḥ satyaṃ yasmācchiśriyire vanam // (21.2) Par.?
teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat / (22.1) Par.?
gurugotrādataḥ kautsāste bhavanti sma gautamāḥ // (22.2) Par.?
ekapitroryathā bhrātroḥ pṛthagguruparigrahāt / (23.1) Par.?
rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ // (23.2) Par.?
śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire / (24.1) Par.?
tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ // (24.2) Par.?
sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ / (25.1) Par.?
munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ // (25.2) Par.?
kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ / (26.1) Par.?
vālmīkiriva dhīmāṃśca dhīmatormaithileyayoḥ // (26.2) Par.?
tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ / (27.1) Par.?
śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe // (27.2) Par.?
athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā / (28.1) Par.?
muniḥ sa viyadutpatya tānuvāca nṛpātmajān // (28.2) Par.?
yā patet kalaśādasmādakṣayyasalilānmahīm / (29.1) Par.?
dhārā tāmanatikramya māmanveta yathākramam // (29.2) Par.?
tataḥ paramamityuktvā śirobhiḥ praṇipatya ca / (30.1) Par.?
rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān // (30.2) Par.?
tataḥ sa tairanugataḥ syandanasthairnabhogataḥ / (31.1) Par.?
tadāśramamahīprāntaṃ paricikṣepa vāriṇā // (31.2) Par.?
aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam / (32.1) Par.?
tānuvāca muniḥ sthitvā bhūmipālasutānidam // (32.2) Par.?
asmin dhārāparikṣipte nemicihnitalakṣaṇe / (33.1) Par.?
nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam // (33.2) Par.?
tataḥ kadācitte vīrāstasmin pratigate munau / (34.1) Par.?
babhramuryauvanoddāmā gajā iva niraṅkuśāḥ // (34.2) Par.?
baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ / (35.1) Par.?
śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ // (35.2) Par.?
jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca / (36.1) Par.?
anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ // (36.2) Par.?
tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva / (37.1) Par.?
tāpasāstadvanaṃ hitvā himavantaṃ siṣevire // (37.2) Par.?
tatastadāśramasthānaṃ śūnyaṃ taiḥ śūnyacetasaḥ / (38.1) Par.?
paśyanto manyunā taptā vyālā iva niśaśvasuḥ // (38.2) Par.?
atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ / (39.1) Par.?
tatra tajjñairupākhyātānavāpurmahato nidhīn // (39.2) Par.?
alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye / (40.1) Par.?
nidhayo naikavidhayo bhūrayaste gatārayaḥ // (40.2) Par.?
tatastatpratilambhācca pariṇāmācca karmaṇaḥ / (41.1) Par.?
tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan // (41.2) Par.?
saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham / (42.1) Par.?
śailakalpamahāvapraṃ girivrajamivāparam // (42.2) Par.?
pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam / (43.1) Par.?
harmyamālāparikṣiptaṃ kukṣiṃ himagireriva // (43.2) Par.?
vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu / (44.1) Par.?
śāntaye vṛddhaye caiva yatra viprānajījapan // (44.2) Par.?
tadbhūmerabhiyoktṝṇāṃ prayuktān vinivṛttaye / (45.1) Par.?
yatra svena prabhāvena bhṛtyadaṇḍānajījapan // (45.2) Par.?
caritradhanasampannān salajjān dīrghadarśinaḥ / (46.1) Par.?
arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ // (46.2) Par.?
vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ / (47.1) Par.?
karmasu pratirūpeṣu sacivāṃstānnyayūyujan // (47.2) Par.?
vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ / (48.1) Par.?
yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva // (48.2) Par.?
yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā / (49.1) Par.?
śrīmantyudyānasaṃjñāni yaśodhāmānyacīkaran // (49.2) Par.?
śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ / (50.1) Par.?
nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan // (50.2) Par.?
manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca / (51.1) Par.?
sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan // (51.2) Par.?
hastyaśvarathasaṃkīrṇam asaṃkīrṇam anākulam / (52.1) Par.?
anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam // (52.2) Par.?
saṃnidhānamivārthānāmādhānamiva tejasām / (53.1) Par.?
niketamiva vidyānāṃ saṃketamiva saṃpadām // (53.2) Par.?
vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām / (54.1) Par.?
ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām // (54.2) Par.?
samājairutsavairdāyaiḥ kriyāvidhibhireva ca / (55.1) Par.?
alaṃcakruralaṃvīryāste jagaddhāma tatpuram // (55.2) Par.?
yasmādanyāyataste ca kaṃcinnācīkaran karam / (56.1) Par.?
tasmādalpena kālena tattadāpūpuran puram // (56.2) Par.?
kapilasya ca tasyarṣestasminn āśramavāstuni / (57.1) Par.?
yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat // (57.2) Par.?
kakandasya makandasya kuśāmbasyeva cāśrame / (58.1) Par.?
puryo yathā hi śrūyante tathaiva kapilasya tat // (58.2) Par.?
āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena / (59.1) Par.?
āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ // (59.2) Par.?
tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram / (60.1) Par.?
tārāsahasrairapi dīpyamānair anutthite candra ivāntarīkṣam // (60.2) Par.?
yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām / (61.1) Par.?
te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva // (61.2) Par.?
ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ / (62.1) Par.?
tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ // (62.2) Par.?
Duration=0.39647102355957 secs.