Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kadācitkālena tadavāpa kulakramāt / (1.1) Par.?
rājā śuddhodano nāma śuddhakarmā jitendriyaḥ // (1.2) Par.?
yaḥ sasañje na kāmeṣu śrīprāptau na visismiye / (2.1) Par.?
nāvamene parānṛddhyā parebhyo nāpi vivyathe // (2.2) Par.?
balīyān sattvasampannaḥ śrutavān buddhimānapi / (3.1) Par.?
vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca // (3.2) Par.?
vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ / (4.1) Par.?
tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ // (4.2) Par.?
ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ / (5.1) Par.?
abhavad yo na vimukhastejasā ditsayaiva ca // (5.2) Par.?
yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim / (6.1) Par.?
rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn // (6.2) Par.?
yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ / (7.1) Par.?
śiśyire vigatodvegāḥ pituraṅkagatā iva // (7.2) Par.?
kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule / (8.1) Par.?
akṛtārtho na dadṛśe yasya darśanameyivān // (8.2) Par.?
hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe / (9.1) Par.?
duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi // (9.2) Par.?
praṇatānanujagrāha vijagrāha kuladviṣaḥ / (10.1) Par.?
āpannān parijagrāha nijagrāhāsthitān pathi // (10.2) Par.?
prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ / (11.1) Par.?
arjayanto dadṛśire dhanānīva guṇānapi // (11.2) Par.?
adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ / (12.1) Par.?
dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana // (12.2) Par.?
dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram / (13.1) Par.?
na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam // (13.2) Par.?
viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā / (14.1) Par.?
vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva // (14.2) Par.?
avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam / (15.1) Par.?
arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ // (15.2) Par.?
ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ / (16.1) Par.?
acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca // (16.2) Par.?
apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ / (17.1) Par.?
nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ // (17.2) Par.?
sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi / (18.1) Par.?
nādidāsīd aditsīttu saumukhyāt svaṃ svamarthavat // (18.2) Par.?
anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ / (19.1) Par.?
gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva // (19.2) Par.?
nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram / (20.1) Par.?
āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye // (20.2) Par.?
kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ / (21.1) Par.?
āryabhāvācca nādhukṣad dviṣato 'pi sato guṇān // (21.2) Par.?
ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva / (22.1) Par.?
parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam // (22.2) Par.?
nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ / (23.1) Par.?
ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ // (23.2) Par.?
kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ / (24.1) Par.?
adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat // (24.2) Par.?
bahvīr adhyagamad vidyā viṣayeṣvakutūhalaḥ / (25.1) Par.?
sthitaḥ kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat // (25.2) Par.?
avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā / (26.1) Par.?
avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi // (26.2) Par.?
śarairaśīśamacchatrūn guṇairbandhūnarīramat / (27.1) Par.?
randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ // (27.2) Par.?
rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat / (28.1) Par.?
spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat // (28.2) Par.?
kulaṃ rājarṣivṛttena yaśogandham avīvapat / (29.1) Par.?
dīptyā tama ivādityastejasārīn avīvapat // (29.2) Par.?
apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ / (30.1) Par.?
salileneva cāmbhodo vṛttenājihladat prajāḥ // (30.2) Par.?
dānairajasravipulaiḥ somaṃ viprān asūṣavat / (31.1) Par.?
rājadharmasthitatvācca kāle sasyam asūṣavat // (31.2) Par.?
adharmiṣṭhām acakathanna kathāmakathaṃkathaḥ / (32.1) Par.?
cakravartīva ca parān dharmāyābhyudasīṣahat // (32.2) Par.?
rāṣṭramanyatra ca balerna sa kiṃcid adīdapat / (33.1) Par.?
bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat // (33.2) Par.?
svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam / (34.1) Par.?
prajā nādīdapaccaiva sarvadharmavyavasthayā // (34.2) Par.?
aśrāntaḥ samaye yajvā yajñabhūmim amīmapat / (35.1) Par.?
pālanācca dvijān brahma nirudvignān amīmapat // (35.2) Par.?
gurubhirvidhivat kāle saumyaḥ somam amīmapat / (36.1) Par.?
tapasā tejasā caiṣa dviṣatsainyam amīmapat // (36.2) Par.?
prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmam avīvasat / (37.1) Par.?
darśanāccaiva dharmasya kāle svargam avīvasat // (37.2) Par.?
vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat / (38.1) Par.?
priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat // (38.2) Par.?
tejasā ca tviṣā caiva ripūn dṛptān abībhasat / (39.1) Par.?
yaśodīpena dīptena pṛthivīṃ ca vyabībhasat // (39.2) Par.?
ānṛśaṃsyānna yaśase tenādāyi sadārthine / (40.1) Par.?
dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana // (40.2) Par.?
tenārirapi duḥkhārto nātyāji śaraṇāgataḥ / (41.1) Par.?
jitvā dṛptānapi ripūnna tenākāri vismayaḥ // (41.2) Par.?
na tenābhedi maryādā kāmāddveṣādbhayādapi / (42.1) Par.?
tena satsvapi bhogeṣu nāsevīndriyavṛttitā // (42.2) Par.?
na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana / (43.1) Par.?
vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ // (43.2) Par.?
tenāpāyi yathākalpaṃ somaśca yaśa eva ca / (44.1) Par.?
vedaścāmnāyi satataṃ vedokto dharma eva ca // (44.2) Par.?
evamādibhiratyakto babhūvāsulabhairguṇaiḥ / (45.1) Par.?
aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat // (45.2) Par.?
atha tasmin tathā kāle dharmakāmā divaukasaḥ / (46.1) Par.?
vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ // (46.2) Par.?
dharmātmānaścarantaste dharmajijñāsayā jagat / (47.1) Par.?
dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam // (47.2) Par.?
devebhyastuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan / (48.1) Par.?
upapattiṃ praṇidadhe kule tasya mahīpateḥ // (48.2) Par.?
tasya devī nṛdevasya māyā nāma tadābhavat / (49.1) Par.?
vītakrodhatamomāyā māyeva divi devatā // (49.2) Par.?
svapne 'tha samaye garbhamāviśantaṃ dadarśa sā / (50.1) Par.?
ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā // (50.2) Par.?
taṃ vinirdidiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ / (51.1) Par.?
tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ // (51.2) Par.?
tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ / (52.1) Par.?
sācalā pracacālorvī taraṅgābhihateva nauḥ // (52.2) Par.?
sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt / (53.1) Par.?
digvāraṇakarādhūtād vanāccaitrarathādiva // (53.2) Par.?
divi dundubhayo nedurdīvyatāṃ marutāmiva / (54.1) Par.?
didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau // (54.2) Par.?
tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ / (55.1) Par.?
saddharmabahumānena sattvānāṃ cānukampayā // (55.2) Par.?
samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ / (56.1) Par.?
babhrāje śāntayā lakṣmyā dharmo vigrahavāniva // (56.2) Par.?
devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ / (57.1) Par.?
nando nāma suto jajñe nityānandakaraḥ kule // (57.2) Par.?
dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ / (58.1) Par.?
vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe // (58.2) Par.?
madhumāsa iva prāptaścandro nava ivoditaḥ / (59.1) Par.?
aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā // (59.2) Par.?
sa tau saṃvardhayāmāsa narendraḥ parayā mudā / (60.1) Par.?
arthaḥ sajjanahastastho dharmakāmau mahāniva // (60.2) Par.?
tasya kālena satputrau vavṛdhāte bhavāya tau / (61.1) Par.?
āryasyārambhamahato dharmārthāviva bhūtaye // (61.2) Par.?
tayoḥ satputrayormadhye śākyarājo rarāja saḥ / (62.1) Par.?
madhyadeśa iva vyakto himavatpāriyātrayoḥ // (62.2) Par.?
tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca / (63.1) Par.?
kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja // (63.2) Par.?
sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ / (64.1) Par.?
hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ // (64.2) Par.?
udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ / (65.1) Par.?
niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ // (65.2) Par.?
Duration=0.23625683784485 secs.