UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5237
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'pasmāranidānaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2.1)
Par.?
iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ // (3.1)
Par.?
ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca / (4.1) Par.?
tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati // (4.2)
Par.?
apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate // (5.1)
Par.?
tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti // (6.1)
Par.?
tato 'nantaramapasmārābhinirvṛttireva // (7.1)
Par.?
tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt / (8.1)
Par.?
abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt / (8.2)
Par.?
cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt / (8.3)
Par.?
samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt tamasādhyamācakṣate / (8.4)
Par.?
iti catvāro 'pasmārā vyākhyātāḥ // (8.5)
Par.?
teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ / (9.1)
Par.?
tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiṃcit // (9.2)
Par.?
hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge // (10.1)
Par.?
tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti // (11.1)
Par.?
bhavanti cātra / (12.1)
Par.?
apasmāro hi vātena pittena ca kaphena ca / (12.2)
Par.?
caturthaḥ sannipātena pratyākhyeyastathāvidhaḥ // (12.3)
Par.?
sādhyāṃstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ / (13.1)
Par.?
tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi // (13.2)
Par.?
yadā doṣanimittasya bhavatyāganturanvayaḥ / (14.1)
Par.?
tadā sādhāraṇaṃ karma pravadanti bhiṣagvidaḥ // (14.2)
Par.?
sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ / (15.1)
Par.?
bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati // (15.2)
Par.?
ityetadakhilenoktaṃ nidānasthānamuttamam / (16.1)
Par.?
nidānārthakaro rogo rogasyāpyupalabhyate // (16.2)
Par.?
tadyathā jvarasaṃtāpād raktapittam udīryate / (17.1)
Par.?
raktapittājjvarastābhyāṃ śoṣaścāpyupajāyate // (17.2)
Par.?
plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca / (18.1)
Par.?
arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate // (18.2)
Par.?
pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ / (19.1)
Par.?
kṣayo rogasya hetutve śoṣasyāpyupalabhyate // (19.2)
Par.?
te pūrvaṃ kevalā rogāḥ paścāddhetvarthakāriṇaṃ / (20.1)
Par.?
ubhayārthakarā dṛṣṭāstathaivaikārthakāriṇaḥ // (20.2)
Par.?
kaściddhi rogo rogasya heturbhūtvā praśāmyati / (21.1)
Par.?
na praśāmyati cāpyanyo hetvarthaṃ kurute 'pi ca // (21.2)
Par.?
evaṃ kṛcchratamā nṝṇāṃ dṛśyante vyādhisaṅkarāḥ / (22.1)
Par.?
prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt // (22.2)
Par.?
prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet / (23.1)
Par.?
nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet // (23.2)
Par.?
eko heturanekasya tathaikasyaika eva hi / (24.1)
Par.?
vyādherekasya cāneko bahūnāṃ bahavo 'pi ca // (24.2)
Par.?
jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ / (25.1)
Par.?
rūkṣeṇaikena cāpyeko jvara evopajāyate // (25.2)
Par.?
hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet / (26.1)
Par.?
rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi // (26.2)
Par.?
liṅgaṃ caikamanekasya tathaivaikasya lakṣyate / (27.1)
Par.?
bahūnyekasya ca vyādherbahūnāṃ syurbahūni ca // (27.2)
Par.?
viṣamārambhamūlānāṃ liṅgamekaṃ jvaro mataḥ / (28.1)
Par.?
jvarasyaikasya cāpyekaḥ saṃtāpo liṅgamucyate // (28.2)
Par.?
viṣamārambhamūlaiśca jvara eko nirucyate / (29.1)
Par.?
liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ // (29.2)
Par.?
ekā śāntiranekasya tathaivaikasya lakṣyate / (30.1)
Par.?
vyādherekasya cānekā bahūnāṃ bahvya eva ca // (30.2)
Par.?
śāntirāmāśayotthānāṃ vyādhīnāṃ laṅghanakriyā / (31.1)
Par.?
jvarasyaikasya cāpyekā śāntirlaṅghanamucyate // (31.2)
Par.?
tathā laghvaśanādyāśca jvarasyaikasya śāntayaḥ / (32.1)
Par.?
etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ // (32.2)
Par.?
sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate / (33.1)
Par.?
sādhyate kṛcchrasādhyastu yatnena mahatā cirāt // (33.2)
Par.?
yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ / (34.1)
Par.?
paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate // (34.2)
Par.?
nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām / (35.1)
Par.?
pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ // (35.2)
Par.?
vṛddhisthānakṣayāvasthāṃ rogāṇāmupalakṣayet / (36.1)
Par.?
susūkṣmāmapi ca prājño dehāgnibalacetasām // (36.2)
Par.?
vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ / (37.1)
Par.?
tasyāṃ tasyāmavasthāyāṃ catuḥśreyaḥ prapadyate // (37.2)
Par.?
prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram / (38.1)
Par.?
teṣu na tvarayā kuryāddehāgnibalavit kriyām // (38.2)
Par.?
prayogaiḥ kṣapayedvā tān sukhaṃ vā koṣṭhamānayet / (39.1)
Par.?
jñātvā koṣṭhaprapannāṃstān yathāsannaṃ haredbudhaḥ // (39.2)
Par.?
jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe / (40.1)
Par.?
vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ // (40.2)
Par.?
vikāraḥ prakṛtiścaiva dvayaṃ sarvaṃ samāsataḥ / (41.1)
Par.?
taddhetuvaśagaṃ hetorabhāvānnānuvartate // (41.2)
Par.?
tatra ślokāḥ / (42.1)
Par.?
hetavaḥ pūrvarūpāṇi rūpāṇyupaśayastathā / (42.2)
Par.?
saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt // (42.3)
Par.?
jvarādīnāṃ vikārāṇāmaṣṭānāṃ sādhyatā na ca / (43.1)
Par.?
pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ // (43.2)
Par.?
hetuparyāyanāmāni vyādhīnāṃ lakṣaṇasya ca / (44.1)
Par.?
nidānasthānam etāvat saṃgraheṇopadiśyate // (44.2)
Par.?
Duration=0.15491914749146 secs.