Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam / (1.1) Par.?
śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau // (1.2) Par.?
vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn / (2.1) Par.?
prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata // (2.2) Par.?
atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam / (3.1) Par.?
tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ // (3.2) Par.?
sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam / (4.1) Par.?
niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram // (4.2) Par.?
atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ / (5.1) Par.?
dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye // (5.2) Par.?
sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ / (6.1) Par.?
plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā // (6.2) Par.?
upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat / (7.1) Par.?
mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam // (7.2) Par.?
avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ / (8.1) Par.?
harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe // (8.2) Par.?
sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau / (9.1) Par.?
nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ // (9.2) Par.?
avabudhya caiva paramārthamajaramanukampayā vibhuḥ / (10.1) Par.?
nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm // (10.2) Par.?
atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat / (11.1) Par.?
tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat // (11.2) Par.?
iti duḥkhametadiyamasya samudayalatā pravartikā / (12.1) Par.?
śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam // (12.2) Par.?
abhidhāya ca triparivartamatulamanivartyamuttamam / (13.1) Par.?
dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ // (13.2) Par.?
sa hi doṣasāgaramagādhamupadhijalamādhijantukam / (14.1) Par.?
krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat // (14.2) Par.?
sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje / (15.1) Par.?
pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā // (15.2) Par.?
viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ / (16.1) Par.?
sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ // (16.2) Par.?
abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam / (17.1) Par.?
vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam // (17.2) Par.?
aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ / (18.1) Par.?
naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu // (18.2) Par.?
pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat / (19.1) Par.?
niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām // (19.2) Par.?
atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam / (20.1) Par.?
tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau // (20.2) Par.?
sugatastathāgatamavekṣya narapatimadhīramāśayā / (21.1) Par.?
śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha // (21.2) Par.?
sa vicakrame divi bhuvīva punarupaviveśa tasthivān / (22.1) Par.?
niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā // (22.2) Par.?
salile kṣitāviva cacāra jalamiva viveśa medinīm / (23.1) Par.?
megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ // (23.2) Par.?
yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat / (24.1) Par.?
taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ // (24.2) Par.?
tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam / (25.1) Par.?
prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ // (25.2) Par.?
atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā / (26.1) Par.?
paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ // (26.2) Par.?
nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye / (27.1) Par.?
dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva // (27.2) Par.?
bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ / (28.1) Par.?
śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ // (28.2) Par.?
vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā / (29.1) Par.?
te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire // (29.2) Par.?
na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ / (30.1) Par.?
kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā // (30.2) Par.?
akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san / (31.1) Par.?
nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe // (31.2) Par.?
vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san / (32.1) Par.?
naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata // (32.2) Par.?
anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam / (33.1) Par.?
ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat // (33.2) Par.?
manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ / (34.1) Par.?
kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ // (34.2) Par.?
na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat / (35.1) Par.?
mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ // (35.2) Par.?
niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho / (36.1) Par.?
karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca // (36.2) Par.?
iti karmaṇā daśavidhena paramakuśalena bhūriṇā / (37.1) Par.?
bhraṃśini śithilaguṇo 'pi yuge vijahāra tatra munisaṃśrayājjanaḥ // (37.2) Par.?
na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ / (38.1) Par.?
sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane // (38.2) Par.?
akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ / (39.1) Par.?
srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare // (39.2) Par.?
vavṛte 'tra yo 'pi viṣayeṣu vibhavasadṛśeṣu kaścana / (40.1) Par.?
tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt // (40.2) Par.?
api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ / (41.1) Par.?
tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva // (41.2) Par.?
iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat / (42.1) Par.?
abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge // (42.2) Par.?
Duration=0.14599299430847 secs.