Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11601
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namas te jāyamānāyai jātāyā uta te namaḥ / (1.1) Par.?
bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ // (1.2) Par.?
yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ / (2.1) Par.?
śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt // (2.2) Par.?
vedāhaṃ sapta pravataḥ sapta veda parāvataḥ / (3.1) Par.?
śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam // (3.2) Par.?
yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ / (4.1) Par.?
vaśāṃ sahasradhārāṃ brahmaṇācchāvadāmasi // (4.2) Par.?
śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ / (5.1) Par.?
ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā // (5.2) Par.?
yajñapadīrākṣīrā svadhāprāṇā mahīlukā / (6.1) Par.?
vaśā parjanyapatnī devāṁ apy eti brahmaṇā // (6.2) Par.?
anu tvāgniḥ prāviśad anu somo vaśe tvā / (7.1) Par.?
ūdhas te bhadre parjanyo vidyutas te stanā vaśe // (7.2) Par.?
apas tvaṃ dhukṣe prathamā urvarā aparā vaśe / (8.1) Par.?
tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam // (8.2) Par.?
yad ādityair hūyamānopātiṣṭha ṛtāvari / (9.1) Par.?
indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe // (9.2) Par.?
yad anūcīndram air āt tvā ṛṣabho 'hvayat / (10.1) Par.?
tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe // (10.2) Par.?
yat te kruddho dhanapatir ā kṣīram aharad vaśe / (11.1) Par.?
idaṃ tad adya nākas triṣu pātreṣu rakṣati // (11.2) Par.?
triṣu pātreṣu taṃ somam ā devy aharad vaśā / (12.1) Par.?
atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye // (12.2) Par.?
saṃ hi somenāgata sam u sarveṇa padvatā / (13.1) Par.?
vaśā samudram adhyaṣṭhād gandharvaiḥ kalibhiḥ saha // (13.2) Par.?
saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ / (14.1) Par.?
vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī // (14.2) Par.?
saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā / (15.1) Par.?
vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī // (15.2) Par.?
abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari / (16.1) Par.?
aśvaḥ samudro bhūtvādhy askandad vaśe tvā // (16.2) Par.?
tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā / (17.1) Par.?
atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye // (17.2) Par.?
vaśā mātā rājanyasya vaśā mātā svadhe tava / (18.1) Par.?
vaśāyā yajña āyudhaṃ tataś cittam ajāyata // (18.2) Par.?
ūrdhvo bindur ud acarad brahmaṇaḥ kakudād adhi / (19.1) Par.?
tatas tvaṃ jajñiṣe vaśe tato hotājāyata // (19.2) Par.?
āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe / (20.1) Par.?
pājasyāj jajñe yajña stanebhyo raśmayas tava // (20.2) Par.?
īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava / (21.1) Par.?
āntrebhyo jajñire atrā udarād adhi vīrudhaḥ // (21.2) Par.?
yad udaraṃ varuṇasyānuprāviśathā vaśe / (22.1) Par.?
tatas tvā brahmod ahvayat sa hi netram avet tava // (22.2) Par.?
sarve garbhād avepanta jāyamānād asūsvaḥ / (23.1) Par.?
sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ // (23.2) Par.?
yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī / (24.1) Par.?
tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā // (24.2) Par.?
vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat / (25.1) Par.?
vaśāyām antar aviśad odano brahmaṇā saha // (25.2) Par.?
vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate / (26.1) Par.?
vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ // (26.2) Par.?
ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt / (27.1) Par.?
tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran // (27.2) Par.?
tisro jihvā varuṇasyāntar dīdyaty āsani / (28.1) Par.?
tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā // (28.2) Par.?
caturdhā reto abhavad vaśāyāḥ / (29.1) Par.?
āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam // (29.2) Par.?
vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ / (30.1) Par.?
vaśāyā dugdham apibant sādhyā vasavaś ca ye // (30.2) Par.?
vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye / (31.1) Par.?
te vai bradhnasya viṣṭapi payo asyā upāsate // (31.2) Par.?
somam enām eke duhre ghṛtam eka upāsate / (32.1) Par.?
ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ // (32.2) Par.?
brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute / (33.1) Par.?
ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ // (33.2) Par.?
vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta / (34.1) Par.?
vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati // (34.2) Par.?
Duration=0.33860015869141 secs.