Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ / (1.1) Par.?
mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ // (1.2) Par.?
kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ / (2.1) Par.?
kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ // (2.2) Par.?
buddhastatastatra narendramārge sroto mahadbhaktimato janasya / (3.1) Par.?
jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ // (3.2) Par.?
atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya / (4.1) Par.?
kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā // (4.2) Par.?
svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśca rakṣan / (5.1) Par.?
nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede // (5.2) Par.?
tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe / (6.1) Par.?
gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ // (6.2) Par.?
śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ / (7.1) Par.?
adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe // (7.2) Par.?
prāsādasaṃstho bhagavantamantaḥpraviṣṭam aśrauṣam anugrahāya / (8.1) Par.?
atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan // (8.2) Par.?
tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ / (9.1) Par.?
asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ // (9.2) Par.?
ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena / (10.1) Par.?
tādṛṅnimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda // (10.2) Par.?
tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra / (11.1) Par.?
anugrahārthaṃ sugatastu tasmai pātraṃ dadau puṣkarapatranetraḥ // (11.2) Par.?
tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram / (12.1) Par.?
jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām // (12.2) Par.?
parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham / (13.1) Par.?
hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ // (13.2) Par.?
bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva / (14.1) Par.?
vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya // (14.2) Par.?
nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram / (15.1) Par.?
kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa // (15.2) Par.?
saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ / (16.1) Par.?
ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya // (16.2) Par.?
ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva / (17.1) Par.?
yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa // (17.2) Par.?
nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa / (18.1) Par.?
yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan // (18.2) Par.?
nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat / (19.1) Par.?
bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat // (19.2) Par.?
tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram / (20.1) Par.?
nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram // (20.2) Par.?
dīnaṃ mahākāruṇikastatastaṃ dṛṣṭvā muhūrtaṃ karuṇāyamānaḥ / (21.1) Par.?
kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam // (21.2) Par.?
yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim / (22.1) Par.?
sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ // (22.2) Par.?
sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha / (23.1) Par.?
havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti // (23.2) Par.?
śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ / (24.1) Par.?
pradhānamadhyātmasukhaṃ sukhebhyo 'vidyāratirduḥkhatamāratibhyaḥ // (24.2) Par.?
hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ / (25.1) Par.?
jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam // (25.2) Par.?
tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ / (26.1) Par.?
nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā // (26.2) Par.?
jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ / (27.1) Par.?
mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam // (27.2) Par.?
snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri / (28.1) Par.?
rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti // (28.2) Par.?
avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ / (29.1) Par.?
śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ // (29.2) Par.?
prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ / (30.1) Par.?
mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ // (30.2) Par.?
yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena / (31.1) Par.?
tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena // (31.2) Par.?
āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle / (32.1) Par.?
ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ // (32.2) Par.?
ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena / (33.1) Par.?
dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe // (33.2) Par.?
atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam / (34.1) Par.?
pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ // (34.2) Par.?
nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda / (35.1) Par.?
śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca // (35.2) Par.?
śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa / (36.1) Par.?
saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ // (36.2) Par.?
mayyagraje pravrajite 'jitātman bhrātṛṣvanupravrajiteṣu cāsmān / (37.1) Par.?
jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ // (37.2) Par.?
rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ / (38.1) Par.?
niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ // (38.2) Par.?
bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma / (39.1) Par.?
naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam // (39.2) Par.?
saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā / (40.1) Par.?
āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya // (40.2) Par.?
yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt / (41.1) Par.?
kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ // (41.2) Par.?
praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ / (42.1) Par.?
mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ // (42.2) Par.?
yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca / (43.1) Par.?
yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ // (43.2) Par.?
kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham / (44.1) Par.?
tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ // (44.2) Par.?
tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam / (45.1) Par.?
priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam // (45.2) Par.?
varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham / (46.1) Par.?
yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi // (46.2) Par.?
bālasya dhātrī vinigṛhya loṣṭaṃ yathoddharatyāsyapuṭapraviṣṭam / (47.1) Par.?
tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya // (47.2) Par.?
aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya / (48.1) Par.?
tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya // (48.2) Par.?
tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva / (49.1) Par.?
yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva // (49.2) Par.?
ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ / (50.1) Par.?
kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca // (50.2) Par.?
ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam / (51.1) Par.?
vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ // (51.2) Par.?
atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu / (52.1) Par.?
vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse // (52.2) Par.?
nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ / (53.1) Par.?
pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse // (53.2) Par.?
Duration=0.18497395515442 secs.