Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām / (1.1) Par.?
tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse // (1.2) Par.?
sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām / (2.1) Par.?
dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena // (2.2) Par.?
vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe / (3.1) Par.?
tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā // (3.2) Par.?
sā khedasaṃsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa / (4.1) Par.?
cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā // (4.2) Par.?
tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta / (5.1) Par.?
tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā // (5.2) Par.?
athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā / (6.1) Par.?
prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī // (6.2) Par.?
tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta / (7.1) Par.?
prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā // (7.2) Par.?
sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena / (8.1) Par.?
sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī // (8.2) Par.?
tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede / (9.1) Par.?
vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ // (9.2) Par.?
sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā / (10.1) Par.?
kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra // (10.2) Par.?
tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre / (11.1) Par.?
chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt // (11.2) Par.?
sā strīsvabhāvena vicintya tattad dṛṣṭānurāge 'bhimukhe 'pi patyau / (12.1) Par.?
dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat // (12.2) Par.?
eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām / (13.1) Par.?
kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ // (13.2) Par.?
āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya / (14.1) Par.?
kuto vikāro 'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt // (14.2) Par.?
ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam / (15.1) Par.?
tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt // (15.2) Par.?
rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato 'nyā / (16.1) Par.?
tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya // (16.2) Par.?
bhaktiṃ sa buddhaṃ prati yām avocattasya prayātuṃ mayi so 'padeśaḥ / (17.1) Par.?
munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt // (17.2) Par.?
sevārtham ādarśanam anyacitto vibhūṣayantyā mama dhārayitvā / (18.1) Par.?
bibharti so 'nyasya janasya taṃ cennamo 'stu tasmai calasauhṛdāya // (18.2) Par.?
necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām / (19.1) Par.?
kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena // (19.2) Par.?
ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda / (20.1) Par.?
saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca // (20.2) Par.?
yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi / (21.1) Par.?
yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi // (21.2) Par.?
mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam / (22.1) Par.?
na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ // (22.2) Par.?
sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ / (23.1) Par.?
bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ // (23.2) Par.?
śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta / (24.1) Par.?
pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ // (24.2) Par.?
sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ / (25.1) Par.?
papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ // (25.2) Par.?
sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī / (26.1) Par.?
padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena // (26.2) Par.?
saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva / (27.1) Par.?
vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva // (27.2) Par.?
na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni / (28.1) Par.?
nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva // (28.2) Par.?
dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge / (29.1) Par.?
yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau // (29.2) Par.?
sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā / (30.1) Par.?
vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ // (30.2) Par.?
vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi / (31.1) Par.?
rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā // (31.2) Par.?
saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ / (32.1) Par.?
tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda // (32.2) Par.?
sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva / (33.1) Par.?
śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva // (33.2) Par.?
ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau / (34.1) Par.?
cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram // (34.2) Par.?
tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ / (35.1) Par.?
antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham // (35.2) Par.?
bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ / (36.1) Par.?
sthānānurūpeṇa yathābhimānaṃ nililyire tāmanudahyamānāḥ // (36.2) Par.?
tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse / (37.1) Par.?
śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye // (37.2) Par.?
yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca / (38.1) Par.?
sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca // (38.2) Par.?
rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ / (39.1) Par.?
ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni // (39.2) Par.?
prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste / (40.1) Par.?
tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām // (40.2) Par.?
yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam / (41.1) Par.?
manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet // (41.2) Par.?
athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ / (42.1) Par.?
ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ // (42.2) Par.?
atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā / (43.1) Par.?
vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle // (43.2) Par.?
ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra / (44.1) Par.?
athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca // (44.2) Par.?
bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva / (45.1) Par.?
tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ // (45.2) Par.?
aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ / (46.1) Par.?
āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham // (46.2) Par.?
tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ / (47.1) Par.?
yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme // (47.2) Par.?
syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti / (48.1) Par.?
anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ // (48.2) Par.?
iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā / (49.1) Par.?
dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ // (49.2) Par.?
Duration=0.27212190628052 secs.