Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): fever, jvara, takman, healing rituals, against diseases
Show parallels Show headlines
Use dependency labeler
Chapter id: 11419
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam / (1.1) Par.?
sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe // (1.2) Par.?
karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam / (2.1) Par.?
sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe // (2.2) Par.?
yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ / (3.1) Par.?
sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe // (3.2) Par.?
yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam / (4.1) Par.?
sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe // (4.2) Par.?
aṅgabhedam aṅgajvaram viśvāṅgyaṃ visalpakam / (5.1) Par.?
sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe // (5.2) Par.?
yasya bhīmaḥ pratīkāśa udvepayati pūruṣam / (6.1) Par.?
takmānaṃ viśvaśāradaṃ bahir nir mantrayāmahe // (6.2) Par.?
ya ūrū anusarpaty atho eti gavīnike / (7.1) Par.?
yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe // (7.2) Par.?
yadi kāmād apakāmāddhṛdayāj jāyate pari / (8.1) Par.?
hṛdo balāsam aṅgebhyo bahir nir mantrayāmahe // (8.2) Par.?
harimāṇaṃ te aṅgebhyo 'pvām antarodarāt / (9.1) Par.?
yakṣmodhām antar ātmano bahir nir mantrayāmahe // (9.2) Par.?
āso balāso bhavatu mūtraṃ bhavatv āmayat / (10.1) Par.?
yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat // (10.2) Par.?
bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt / (11.1) Par.?
yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat // (11.2) Par.?
udarāt te klomno nābhyā hṛdayād adhi / (12.1) Par.?
yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat // (12.2) Par.?
yāḥ sīmānaṃ virujanti mūrdhānaṃ praty arṣaṇīḥ / (13.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (13.2) Par.?
yā hṛdayam uparṣanty anutanvanti kīkasāḥ / (14.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (14.2) Par.?
yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ / (15.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (15.2) Par.?
yās tiraścīḥ uparṣanty arṣaṇīr vakṣaṇāsu te / (16.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (16.2) Par.?
yā gudā anusarpanty āntrāṇi mohayanti ca / (17.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (17.2) Par.?
yā majjño nirdhayanti parūṃṣi virujanti ca / (18.1) Par.?
ahiṃsantīr anāmayā nir dravantu bahir bilam // (18.2) Par.?
ye aṅgāni madayanti yakṣmāso ropaṇās tava / (19.1) Par.?
yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat // (19.2) Par.?
visalpasya vidradhasya vātīkārasya vālajeḥ / (20.1) Par.?
yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat // (20.2) Par.?
pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ / (21.1) Par.?
anūkād arṣaṇīr uṣṇihābhyaḥ śīrṣṇo rogam anīnaśam // (21.2) Par.?
saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ / (22.1) Par.?
udyann āditya raśmibhiḥ śīrṣṇo rogam anīnaśo 'ṅgabhedam aśīśamaḥ // (22.2) Par.?
Duration=0.067898988723755 secs.