Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat / (1.1) Par.?
bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ // (1.2) Par.?
sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ / (2.1) Par.?
yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma // (2.2) Par.?
sthitaḥ saḥ dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣaṭpadāyām / (3.1) Par.?
bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa // (3.2) Par.?
sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam / (4.1) Par.?
dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ // (4.2) Par.?
śokasya hartā śaraṇāgatānāṃ śokasya kartā pratigarvitānām / (5.1) Par.?
aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca // (5.2) Par.?
priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm / (6.1) Par.?
sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām // (6.2) Par.?
puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām / (7.1) Par.?
saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālamapāśritāyāḥ // (7.2) Par.?
latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām / (8.1) Par.?
niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti // (8.2) Par.?
puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ / (9.1) Par.?
kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra // (9.2) Par.?
gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ / (10.1) Par.?
tasyānyacittasya śugātmakasya ghrāṇaṃ na jahurhṛdayaṃ pratepuḥ // (10.2) Par.?
saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ / (11.1) Par.?
lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda // (11.2) Par.?
sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena / (12.1) Par.?
kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat // (12.2) Par.?
adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca / (13.1) Par.?
tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva // (13.2) Par.?
tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā / (14.1) Par.?
yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam // (14.2) Par.?
chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca / (15.1) Par.?
jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ // (15.2) Par.?
jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi / (16.1) Par.?
kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi // (16.2) Par.?
ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvir guruṇānuśiṣṭaḥ / (17.1) Par.?
sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ // (17.2) Par.?
adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā / (18.1) Par.?
kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī // (18.2) Par.?
yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru / (19.1) Par.?
pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi // (19.2) Par.?
buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ / (20.1) Par.?
saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ // (20.2) Par.?
puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ / (21.1) Par.?
śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ // (21.2) Par.?
asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya / (22.1) Par.?
śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya // (22.2) Par.?
nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam / (23.1) Par.?
kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte // (23.2) Par.?
bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ / (24.1) Par.?
jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ // (24.2) Par.?
kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavānahalyām / (25.1) Par.?
sattvena sargeṇa ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham // (25.2) Par.?
sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ / (26.1) Par.?
yāmaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva // (26.2) Par.?
strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ / (27.1) Par.?
bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ // (27.2) Par.?
bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ / (28.1) Par.?
yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ // (28.2) Par.?
parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim / (29.1) Par.?
suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā // (29.2) Par.?
dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā / (30.1) Par.?
yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ // (30.2) Par.?
tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve / (31.1) Par.?
sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā // (31.2) Par.?
tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ / (32.1) Par.?
srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt // (32.2) Par.?
tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat / (33.1) Par.?
dhīmattaraṃ yatra rathītaraṃ sa sāraṅgajuṣṭaṃ janayāṃbabhūva // (33.2) Par.?
niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ / (34.1) Par.?
cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ // (34.2) Par.?
brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ / (35.1) Par.?
sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda // (35.2) Par.?
tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha / (36.1) Par.?
yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ // (36.2) Par.?
pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām / (37.1) Par.?
saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa // (37.2) Par.?
naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ / (38.1) Par.?
tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ // (38.2) Par.?
rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ / (39.1) Par.?
pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne // (39.2) Par.?
nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ / (40.1) Par.?
jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ // (40.2) Par.?
nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ / (41.1) Par.?
kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ // (41.2) Par.?
hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām / (42.1) Par.?
sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā // (42.2) Par.?
bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ / (43.1) Par.?
balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ // (43.2) Par.?
svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ / (44.1) Par.?
avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja // (44.2) Par.?
śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti / (45.1) Par.?
jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum // (45.2) Par.?
evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ / (46.1) Par.?
dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham // (46.2) Par.?
yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam / (47.1) Par.?
na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya // (47.2) Par.?
pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ / (48.1) Par.?
yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva // (48.2) Par.?
yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ / (49.1) Par.?
pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ // (49.2) Par.?
na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ / (50.1) Par.?
so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ // (50.2) Par.?
śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ / (51.1) Par.?
cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ // (51.2) Par.?
tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye / (52.1) Par.?
pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ // (52.2) Par.?
Duration=0.18806600570679 secs.