Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam / (1.1) Par.?
abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā // (1.2) Par.?
kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ / (2.1) Par.?
dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate // (2.2) Par.?
dvividhā samudeti vedanā niyataṃ cetasi deha eva ca / (3.1) Par.?
śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ // (3.2) Par.?
tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām / (4.1) Par.?
viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati // (4.2) Par.?
atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam / (5.1) Par.?
manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ // (5.2) Par.?
nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase / (6.1) Par.?
gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca // (6.2) Par.?
iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ / (7.1) Par.?
avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram // (7.2) Par.?
atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ / (8.1) Par.?
mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ // (8.2) Par.?
sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā / (9.1) Par.?
śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam // (9.2) Par.?
sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ / (10.1) Par.?
adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ // (10.2) Par.?
ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi / (11.1) Par.?
na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave // (11.2) Par.?
tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām / (12.1) Par.?
girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran // (12.2) Par.?
vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me / (13.1) Par.?
na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā // (13.2) Par.?
atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ / (14.1) Par.?
śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam // (14.2) Par.?
kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ / (15.1) Par.?
pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ // (15.2) Par.?
vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ / (16.1) Par.?
vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañjaram // (16.2) Par.?
kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamānnadītalāt / (17.1) Par.?
jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati // (17.2) Par.?
śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ / (18.1) Par.?
taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati // (18.2) Par.?
mahatā khalu jātavedasā jvalitādutpatito vanadrumāt / (19.1) Par.?
punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ // (19.2) Par.?
avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ / (20.1) Par.?
na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ // (20.2) Par.?
akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ / (21.1) Par.?
aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati // (21.2) Par.?
iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca / (22.1) Par.?
śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam // (22.2) Par.?
avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ / (23.1) Par.?
upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava // (23.2) Par.?
śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame / (24.1) Par.?
aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate // (24.2) Par.?
viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ / (25.1) Par.?
śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate // (25.2) Par.?
ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ / (26.1) Par.?
ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā // (26.2) Par.?
api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ / (27.1) Par.?
sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva // (27.2) Par.?
spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām / (28.1) Par.?
upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ // (28.2) Par.?
vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam / (29.1) Par.?
samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam // (29.2) Par.?
puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum / (30.1) Par.?
sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām // (30.2) Par.?
saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ / (31.1) Par.?
vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ // (31.2) Par.?
pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ / (32.1) Par.?
iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ // (32.2) Par.?
svajanaḥ svajanena bhidyate suhṛdaścāpi suhṛjjanena yat / (33.1) Par.?
paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ // (33.2) Par.?
kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam / (34.1) Par.?
praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ // (34.2) Par.?
vacanena haranti valgunā niśitena praharanti cetasā / (35.1) Par.?
madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam // (35.2) Par.?
pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate / (36.1) Par.?
kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate // (36.2) Par.?
na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam / (37.1) Par.?
praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva // (37.2) Par.?
na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit / (38.1) Par.?
kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate // (38.2) Par.?
adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam / (39.1) Par.?
praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu // (39.2) Par.?
guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat / (40.1) Par.?
dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā // (40.2) Par.?
viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ / (41.1) Par.?
anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā // (41.2) Par.?
praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ / (42.1) Par.?
api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam // (42.2) Par.?
ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit / (43.1) Par.?
calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ // (43.2) Par.?
śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī / (44.1) Par.?
mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate // (44.2) Par.?
kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ / (45.1) Par.?
munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ // (45.2) Par.?
akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ / (46.1) Par.?
kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu // (46.2) Par.?
atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi / (47.1) Par.?
kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi // (47.2) Par.?
yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam / (48.1) Par.?
aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi // (48.2) Par.?
athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te / (49.1) Par.?
surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye // (49.2) Par.?
anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam / (50.1) Par.?
yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci // (50.2) Par.?
malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ / (51.1) Par.?
yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet // (51.2) Par.?
sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam / (52.1) Par.?
yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā // (52.2) Par.?
tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām / (53.1) Par.?
madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ // (53.2) Par.?
śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu / (54.1) Par.?
avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām // (54.2) Par.?
tadavetya manaḥśarīrayor vanitā doṣavatīrviśeṣataḥ / (55.1) Par.?
capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām // (55.2) Par.?
śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam / (56.1) Par.?
upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi // (56.2) Par.?
abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ / (57.1) Par.?
nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam // (57.2) Par.?
baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ / (58.1) Par.?
bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ // (58.2) Par.?
hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ / (59.1) Par.?
vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ // (59.2) Par.?
yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam / (60.1) Par.?
tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ // (60.2) Par.?
yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ / (61.1) Par.?
yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati // (61.2) Par.?
tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca / (62.1) Par.?
dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi // (62.2) Par.?
Duration=0.27572798728943 secs.