Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, Buddhism, unsteadiness of life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati / (1.1) Par.?
tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ // (1.2) Par.?
yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhṇāti mumūrṣurāturaḥ / (2.1) Par.?
tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ // (2.2) Par.?
na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ / (3.1) Par.?
narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu // (3.2) Par.?
tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca / (4.1) Par.?
gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye // (4.2) Par.?
balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi / (5.1) Par.?
ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase // (5.2) Par.?
idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam / (6.1) Par.?
na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase // (6.2) Par.?
yadānnapānāsanayānakarmaṇām asevanād apyatisevanādapi / (7.1) Par.?
śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā // (7.2) Par.?
himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat / (8.1) Par.?
jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase // (8.2) Par.?
tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati / (9.1) Par.?
ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase // (9.2) Par.?
yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam / (10.1) Par.?
samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ // (10.2) Par.?
śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama / (11.1) Par.?
ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate // (11.2) Par.?
yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ / (12.1) Par.?
bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi // (12.2) Par.?
prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ / (13.1) Par.?
kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ // (13.2) Par.?
idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam / (14.1) Par.?
na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati // (14.2) Par.?
yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati / (15.1) Par.?
kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca // (15.2) Par.?
tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi / (16.1) Par.?
asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam // (16.2) Par.?
kva kārtavīryasya balābhimāninaḥ sahasrabāhor balamarjunasya tat / (17.1) Par.?
cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva // (17.2) Par.?
kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ / (18.1) Par.?
yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā // (18.2) Par.?
diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam / (19.1) Par.?
yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ // (19.2) Par.?
balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye / (20.1) Par.?
samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ // (20.2) Par.?
ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam / (21.1) Par.?
jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi // (21.2) Par.?
balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ / (22.1) Par.?
jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam // (22.2) Par.?
tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn / (23.1) Par.?
yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye // (23.2) Par.?
ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām / (24.1) Par.?
kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca // (24.2) Par.?
yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ / (25.1) Par.?
śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi // (25.2) Par.?
yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ / (26.1) Par.?
mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet // (26.2) Par.?
navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ / (27.1) Par.?
niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam // (27.2) Par.?
ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ / (28.1) Par.?
gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // (28.2) Par.?
vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham / (29.1) Par.?
yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi // (29.2) Par.?
niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati / (30.1) Par.?
narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati // (30.2) Par.?
yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate / (31.1) Par.?
tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati // (31.2) Par.?
yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā / (32.1) Par.?
tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā // (32.2) Par.?
smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ / (33.1) Par.?
śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ // (33.2) Par.?
idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam / (34.1) Par.?
ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi // (34.2) Par.?
ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ / (35.1) Par.?
tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati // (35.2) Par.?
yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ / (36.1) Par.?
kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam // (36.2) Par.?
sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale / (37.1) Par.?
sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ // (37.2) Par.?
yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati / (38.1) Par.?
tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate // (38.2) Par.?
yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ / (39.1) Par.?
tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā // (39.2) Par.?
śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham / (40.1) Par.?
sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati // (40.2) Par.?
yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi / (41.1) Par.?
tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ // (41.2) Par.?
śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi / (42.1) Par.?
dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā // (42.2) Par.?
na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva / (43.1) Par.?
yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate // (43.2) Par.?
yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati / (44.1) Par.?
tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati // (44.2) Par.?
yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam / (45.1) Par.?
tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā // (45.2) Par.?
anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā / (46.1) Par.?
anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ // (46.2) Par.?
ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ / (47.1) Par.?
paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ // (47.2) Par.?
yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye / (48.1) Par.?
niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye // (48.2) Par.?
tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam / (49.1) Par.?
juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamudgiran giram // (49.2) Par.?
iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ / (50.1) Par.?
na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ // (50.2) Par.?
nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme / (51.1) Par.?
sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra // (51.2) Par.?
Duration=0.28288793563843 secs.