Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum / (1.1) Par.?
nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva // (1.2) Par.?
taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ / (2.1) Par.?
sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya // (2.2) Par.?
nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam / (3.1) Par.?
pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ // (3.2) Par.?
kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne / (4.1) Par.?
anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau // (4.2) Par.?
tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam / (5.1) Par.?
ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu // (5.2) Par.?
tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye / (6.1) Par.?
agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya // (6.2) Par.?
śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ / (7.1) Par.?
darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ // (7.2) Par.?
bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ / (8.1) Par.?
bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse // (8.2) Par.?
manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ / (9.1) Par.?
saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya // (9.2) Par.?
vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ / (10.1) Par.?
babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ // (10.2) Par.?
calatkadambe himavannitambe tarau pralambe camaro lalambe / (11.1) Par.?
chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ // (11.2) Par.?
suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ / (12.1) Par.?
śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya // (12.2) Par.?
darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām / (13.1) Par.?
vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām // (13.2) Par.?
nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ / (14.1) Par.?
tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ // (14.2) Par.?
tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām / (15.1) Par.?
śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe // (15.2) Par.?
kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te / (16.1) Par.?
eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ // (16.2) Par.?
ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda / (17.1) Par.?
kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā // (17.2) Par.?
tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ / (18.1) Par.?
ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ // (18.2) Par.?
ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ / (19.1) Par.?
citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti // (19.2) Par.?
puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ / (20.1) Par.?
karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām // (20.2) Par.?
raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ / (21.1) Par.?
praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ // (21.2) Par.?
nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni / (22.1) Par.?
atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ // (22.2) Par.?
hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi / (23.1) Par.?
evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ // (23.2) Par.?
vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi / (24.1) Par.?
sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ // (24.2) Par.?
yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca / (25.1) Par.?
phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām // (25.2) Par.?
mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān / (26.1) Par.?
ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ // (26.2) Par.?
kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ / (27.1) Par.?
evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ // (27.2) Par.?
manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca / (28.1) Par.?
śāvaiśca pakṣair abhilohitāntair māñjiṣṭhakairardhasitaiśca pādaiḥ // (28.2) Par.?
citraiḥ suvarṇacchadanaistathānye vaiḍūryanīlair nayanaiḥ prasannaiḥ / (29.1) Par.?
vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti // (29.2) Par.?
raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ / (30.1) Par.?
vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti // (30.2) Par.?
rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ / (31.1) Par.?
bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ // (31.2) Par.?
yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ / (32.1) Par.?
svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante // (32.2) Par.?
pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām / (33.1) Par.?
manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ // (33.2) Par.?
nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam / (34.1) Par.?
nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam // (34.2) Par.?
aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ / (35.1) Par.?
harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ // (35.2) Par.?
sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ / (36.1) Par.?
divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām // (36.2) Par.?
tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ / (37.1) Par.?
anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ // (37.2) Par.?
kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni / (38.1) Par.?
vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni // (38.2) Par.?
tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ / (39.1) Par.?
nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva // (39.2) Par.?
vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra / (40.1) Par.?
kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ // (40.2) Par.?
sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ / (41.1) Par.?
lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra // (41.2) Par.?
yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti / (42.1) Par.?
malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa // (42.2) Par.?
doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta / (43.1) Par.?
rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya // (43.2) Par.?
dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ / (44.1) Par.?
manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ // (44.2) Par.?
mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam / (45.1) Par.?
gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya // (45.2) Par.?
muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ / (46.1) Par.?
avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ // (46.2) Par.?
matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam / (47.1) Par.?
rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca // (47.2) Par.?
etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam / (48.1) Par.?
etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste // (48.2) Par.?
athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ / (49.1) Par.?
sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ // (49.2) Par.?
haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ / (50.1) Par.?
tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya // (50.2) Par.?
āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām / (51.1) Par.?
tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām // (51.2) Par.?
yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena / (52.1) Par.?
rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye // (52.2) Par.?
vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ / (53.1) Par.?
rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ // (53.2) Par.?
prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me / (54.1) Par.?
asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave // (54.2) Par.?
anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā / (55.1) Par.?
ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak // (55.2) Par.?
anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ / (56.1) Par.?
mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ // (56.2) Par.?
sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam / (57.1) Par.?
yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ // (57.2) Par.?
tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ / (58.1) Par.?
maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ // (58.2) Par.?
dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu / (59.1) Par.?
imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ // (59.2) Par.?
imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā / (60.1) Par.?
imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ // (60.2) Par.?
ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ / (61.1) Par.?
idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ // (61.2) Par.?
kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā / (62.1) Par.?
asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ // (62.2) Par.?
tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase / (63.1) Par.?
ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi // (63.2) Par.?
ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ / (64.1) Par.?
tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam // (64.2) Par.?
Duration=0.32719492912292 secs.