Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism, Liberation, mokṣa, release, svarga, heaven

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ / (1.1) Par.?
babandha niyamastambhe durdamaṃ capalaṃ manaḥ // (1.2) Par.?
so 'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ / (2.1) Par.?
cacāra viraso dharmaṃ niveśyāpsaraso hṛdi // (2.2) Par.?
tathā lolendriyo bhūtvā dayitendriyagocaraḥ / (3.1) Par.?
indriyārthavaśādeva babhūva niyatendriyaḥ // (3.2) Par.?
kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ / (4.1) Par.?
paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ // (4.2) Par.?
saṃvṛtena ca śāntena tīvreṇa madanena ca / (5.1) Par.?
jalāgneriva saṃsargācchaśāma ca śuśoṣa ca // (5.2) Par.?
svabhāvadarśanīyo 'pi vairūpyamagamat param / (6.1) Par.?
cintayāpsarasāṃ caiva niyamenāyatena ca // (6.2) Par.?
prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ / (7.1) Par.?
vītarāga ivātasthau na jaharṣa na cukṣubhe // (7.2) Par.?
taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham / (8.1) Par.?
abhigamyābravīnnandamānandaḥ praṇayādidam // (8.2) Par.?
aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca / (9.1) Par.?
nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ // (9.2) Par.?
abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ / (10.1) Par.?
yadiyaṃ saṃvidutpannā neyamalpena hetunā // (10.2) Par.?
vyādhiralpena yatnena mṛduḥ pratinivāryate / (11.1) Par.?
prabalaḥ prabalaireva yatnairnaśyati vā na vā // (11.2) Par.?
durharo mānaso vyādhirbalavāṃśca tavābhavat / (12.1) Par.?
vinivṛtto yadi ca te sarvathā dhṛtimānasi // (12.2) Par.?
duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam / (13.1) Par.?
atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā // (13.2) Par.?
ekastu mama saṃdehastavāsyāṃ niyame dhṛtau / (14.1) Par.?
atrānunayamicchāmi vaktavyaṃ yadi manyase // (14.2) Par.?
ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā / (15.1) Par.?
rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ // (15.2) Par.?
apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam / (16.1) Par.?
durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham // (16.2) Par.?
viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ / (17.1) Par.?
marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām // (17.2) Par.?
tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā / (18.1) Par.?
tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum // (18.2) Par.?
apsarobhṛtako dharmaṃ carasītyabhidhīyase / (19.1) Par.?
kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ // (19.2) Par.?
yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham / (20.1) Par.?
auddhatyamatha vaktṝṇāmabhidhāsyāmi tadrajaḥ // (20.2) Par.?
ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā / (21.1) Par.?
dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat // (21.2) Par.?
tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam / (22.1) Par.?
babhāṣe vākyamānando madhurodarkamapriyam // (22.2) Par.?
ākāreṇāvagacchāmi tava dharmaprayojanam / (23.1) Par.?
yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca // (23.2) Par.?
yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet / (24.1) Par.?
tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ // (24.2) Par.?
titāḍayiṣayāsṛpto yathā meṣo 'pasarpati / (25.1) Par.?
tadvad abrahmacaryāya brahmacaryamidaṃ tava // (25.2) Par.?
cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā / (26.1) Par.?
dharmacaryā tava tathā paṇyabhūtā na śāntaye // (26.2) Par.?
yathā phalaviśeṣārthaṃ bījaṃ vapati kārṣakaḥ / (27.1) Par.?
tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi // (27.2) Par.?
ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā / (28.1) Par.?
duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā // (28.2) Par.?
yathā paśyati madhveva na prapātamavekṣate / (29.1) Par.?
paśyasyapsarasastadvad bhraṃśamante na paśyasi // (29.2) Par.?
hṛdi kāmāgninā dīpte kāyena vahato vratam / (30.1) Par.?
kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ // (30.2) Par.?
saṃsāre vartamānena yadā cāpsarasastvayā / (31.1) Par.?
prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā // (31.2) Par.?
tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ / (32.1) Par.?
nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye // (32.2) Par.?
atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham / (33.1) Par.?
asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ // (33.2) Par.?
riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ / (34.1) Par.?
praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ // (34.2) Par.?
na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ / (35.1) Par.?
ekastvaṃ yatra tatrasthastayā ratyābhiraṃsyase // (35.2) Par.?
mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati / (36.1) Par.?
taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca // (36.2) Par.?
saṃpattau vā vipattau vā divā vā naktameva vā / (37.1) Par.?
kāmeṣu hi satṛṣṇasya na śāntirupapadyate // (37.2) Par.?
kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate / (38.1) Par.?
viyogānniyataḥ śoko viyogaśca dhruvo divi // (38.2) Par.?
kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham / (39.1) Par.?
nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā // (39.2) Par.?
yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate / (40.1) Par.?
tiryakṣu pitṛloke vā narake copapadyate // (40.2) Par.?
tasya bhuktavataḥ svarge viṣayānuttamānapi / (41.1) Par.?
bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ // (41.2) Par.?
śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān / (42.1) Par.?
śibiḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram // (42.2) Par.?
śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ / (43.1) Par.?
sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau // (43.2) Par.?
rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi / (44.1) Par.?
prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate // (44.2) Par.?
tathaivelivilo rājā rājavṛttena saṃskṛtaḥ / (45.1) Par.?
svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave // (45.2) Par.?
bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ / (46.1) Par.?
karmabhirdyām abhikrīya tatkṣayāt punaratyajan // (46.2) Par.?
asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ / (47.1) Par.?
śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ // (47.2) Par.?
kiṃca rājarṣibhistāvadasurairvā surādibhiḥ / (48.1) Par.?
mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram // (48.2) Par.?
saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ / (49.1) Par.?
kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan // (49.2) Par.?
hā caitraratha hā vāpi hā mandākini hā priye / (50.1) Par.?
ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ // (50.2) Par.?
tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām / (51.1) Par.?
kiṃ punaḥ patatāṃ svargādevānte sukhasevinām // (51.2) Par.?
rajo gṛhṇanti vāsāṃsi mlāyanti paramāḥ srajaḥ / (52.1) Par.?
gātrebhyo jāyate svedo ratirbhavati nāsane // (52.2) Par.?
etānyādau nimittāni cyutau svargād divaukasām / (53.1) Par.?
aniṣṭānīva martyānāmariṣṭāni mumūrṣatām // (53.2) Par.?
sukhamutpadyate yacca divi kāmānupāśnatām / (54.1) Par.?
yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate // (54.2) Par.?
tasmād asvantam atrāṇam aviśvāsyam atarpakam / (55.1) Par.?
vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru // (55.2) Par.?
aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ / (56.1) Par.?
karmaṇo 'nte cyutastasmāt tiryagyoniṃ prapatsyate // (56.2) Par.?
maitryā saptavārṣikyā brahmalokamito gataḥ / (57.1) Par.?
sunetraḥ punarāvṛtto garbhavāsamupeyivān // (57.2) Par.?
yadā caiśvaryavanto 'pi kṣayiṇaḥ svargavāsinaḥ / (58.1) Par.?
ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ // (58.2) Par.?
sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ / (59.1) Par.?
ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ // (59.2) Par.?
kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ / (60.1) Par.?
tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ // (60.2) Par.?
antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi / (61.1) Par.?
antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam // (61.2) Par.?
tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca / (62.1) Par.?
yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim // (62.2) Par.?
Duration=0.28510499000549 secs.