Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rasavimānaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ / (3.1) Par.?
na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati / (3.2) Par.?
tasmād doṣādimānajñānārthaṃ vimānasthānam upadekṣyāmo 'gniveśa // (3.3) Par.?
tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante // (4) Par.?
doṣāḥ punas trayo vātapittaśleṣmāṇaḥ / (5.1) Par.?
te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti // (5.2) Par.?
tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti / (6.1) Par.?
tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti // (6.2) Par.?
rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti / (7.1) Par.?
etadvyavasthāhetoḥ ṣaṭtvam upadiśyate rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ tritvaṃ ca doṣāṇām // (7.2) Par.?
saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt // (8) Par.?
tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet // (9) Par.?
na tv evaṃ khalu sarvatra / (10.1) Par.?
na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam // (10.2) Par.?
tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet // (11) Par.?
tasmād rasaprabhāvataś ca dravyaprabhāvataś ca doṣaprabhāvataś ca vikāraprabhāvataś ca tattvamupadekṣyāmaḥ // (12) Par.?
tatraiṣa rasaprabhāva upadiṣṭo bhavati / (13.1) Par.?
dravyaprabhāvaṃ punar upadekṣyāmaḥ / (13.2) Par.?
tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti // (13.3) Par.?
tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam / (14.1) Par.?
sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca / (14.2) Par.?
madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca / (14.3) Par.?
yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam // (14.4) Par.?
atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti // (15) Par.?
pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta // (16) Par.?
kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate / (17.1) Par.?
ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta // (17.2) Par.?
lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate / (18.1) Par.?
tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati / (18.2) Par.?
ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti / (18.3) Par.?
tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti / (18.4) Par.?
ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt / (18.5) Par.?
tasmāllavaṇaṃ nātyupayuñjīta / (18.6) Par.?
ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti // (18.7) Par.?
tasmātteṣāṃ tatsātmyataḥ krameṇāpagamanaṃ śreyaḥ / (19.1) Par.?
sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ vā bhavati // (19.2) Par.?
sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ / (20.1) Par.?
tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca / (20.2) Par.?
tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham / (20.3) Par.?
tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaram upapādayet sātmyam / (20.4) Par.?
sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta // (20.5) Par.?
tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti // (21) Par.?
tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca / (22.1) Par.?
karaṇaṃ punaḥ svābhāvikānāṃ dravyāṇām abhisaṃskāraḥ / (22.2) Par.?
saṃskāro hi guṇāntarādhānam ucyate / (22.3) Par.?
te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante / (22.4) Par.?
saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ / (22.5) Par.?
rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ / (22.6) Par.?
tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām / (22.7) Par.?
sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate / (22.8) Par.?
deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe / (22.9) Par.?
kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ / (22.10) Par.?
upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ / (22.11) Par.?
upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam / (22.12) Par.?
ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti // (22.13) Par.?
eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit // (23) Par.?
tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak // (24) Par.?
tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt / (25.1) Par.?
snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt / (25.2) Par.?
mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt / (25.3) Par.?
jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt / (25.4) Par.?
vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt / (25.5) Par.?
iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt / (25.6) Par.?
nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt / (25.7) Par.?
nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt / (25.8) Par.?
ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta / (25.9) Par.?
ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti // (25.10) Par.?
rasān dravyāṇi doṣāṃśca vikārāṃśca prabhāvataḥ / (26.1) Par.?
veda yo deśakālau ca śarīraṃ ca sa no bhiṣak // (26.2) Par.?
vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ / (27.1) Par.?
dravyāṇi nātisevyāni trividhaṃ sātmyameva ca // (27.2) Par.?
āhārāyatanānyaṣṭau bhojyasādguṇyameva ca / (28.1) Par.?
vimāne rasasaṃkhyāte sarvametatprakāśitam // (28.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ // (29) Par.?
Duration=0.12924098968506 secs.