Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apsarobhṛtako dharmaṃ carasītyatha coditaḥ / (1.1) Par.?
ānandena tadā nandaḥ paraṃ vrīḍamupāgamat // (1.2) Par.?
tasya vrīḍena mahatā pramodo hṛdi nābhavat / (2.1) Par.?
aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ // (2.2) Par.?
kāmarāgapradhāno 'pi parihāsasamo 'pi san / (3.1) Par.?
paripākagate hetau na sa tanmamṛṣe vacaḥ // (3.2) Par.?
aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam / (4.1) Par.?
tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān // (4.2) Par.?
tasya svargānnivavṛte saṃkalpāśvo manorathaḥ / (5.1) Par.?
mahāratha ivonmārgādapramattasya sāratheḥ // (5.2) Par.?
svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat / (6.1) Par.?
mṛṣṭādapathyād virato jijīviṣurivāturaḥ // (6.2) Par.?
visasmāra priyāṃ bhāryāmapsarodarśanād yathā / (7.1) Par.?
tathānityatayodvignastatyājāpsaraso 'pi saḥ // (7.2) Par.?
mahatāmapi bhūtānāmāvṛttiriti cintayan / (8.1) Par.?
saṃvegācca sarāgo 'pi vītarāga ivābhavat // (8.2) Par.?
babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye / (9.1) Par.?
dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ // (9.2) Par.?
na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ / (10.1) Par.?
triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ // (10.2) Par.?
khelagāmī mahābāhur gajendra iva nirmadaḥ / (11.1) Par.?
so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ // (11.2) Par.?
praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ / (12.1) Par.?
kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ // (12.2) Par.?
apsaraḥprāptaye yanme bhagavan pratibhūrasi / (13.1) Par.?
nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham // (13.2) Par.?
śrutvā hyāvartakaṃ svargaṃ saṃsārasya ca citratām / (14.1) Par.?
na martyeṣu na deveṣu pravṛttirmama rocate // (14.2) Par.?
yadi prāpya divaṃ yatnānniyamena damena ca / (15.1) Par.?
avitṛptāḥ patantyante svargāya tyāgine namaḥ // (15.2) Par.?
ataśca nikhilaṃ lokaṃ viditvā sacarācaram / (16.1) Par.?
sarvaduḥkhakṣayakare tvaddharme parame rame // (16.2) Par.?
tasmād vyāsasamāsābhyāṃ tanme vyākhyātumarhasi / (17.1) Par.?
yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam // (17.2) Par.?
tatastasyāśayaṃ jñātvā vipakṣāṇīndriyāṇi ca / (18.1) Par.?
śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ // (18.2) Par.?
aho pratyavamarśo 'yaṃ śreyasaste purojavaḥ / (19.1) Par.?
araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ // (19.2) Par.?
ciramunmārgavihṛto lolairindriyavājibhiḥ / (20.1) Par.?
avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā // (20.2) Par.?
adya te saphalaṃ janma lābho 'dya sumahāṃstava / (21.1) Par.?
yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ // (21.2) Par.?
loke 'sminnālayārāme nivṛttau durlabhā ratiḥ / (22.1) Par.?
vyathante hyapunarbhāvāt prapātādiva bāliśāḥ // (22.2) Par.?
duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ / (23.1) Par.?
atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate // (23.2) Par.?
aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu / (24.1) Par.?
kāmādiṣu jagat saktaṃ na vetti sukhamavyayam // (24.2) Par.?
sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava / (25.1) Par.?
viṣaṃ pītvā yadagadaṃ samaye pātumicchasi // (25.2) Par.?
anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam / (26.1) Par.?
rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ // (26.2) Par.?
rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ / (27.1) Par.?
sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā // (27.2) Par.?
īdṛśī nāma buddhiste viruddhā rajasābhavat / (28.1) Par.?
rajasā caṇḍavātena vivasvata iva prabhā // (28.2) Par.?
sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate / (29.1) Par.?
tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā // (29.2) Par.?
yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ / (30.1) Par.?
yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā // (30.2) Par.?
dharmacchandamimaṃ tasmādvivardhayitumarhasi / (31.1) Par.?
sarvadharmā hi dharmajña niyamācchandahetavaḥ // (31.2) Par.?
satyāṃ gamanabuddhau hi gamanāya pravartate / (32.1) Par.?
śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ // (32.2) Par.?
antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā / (33.1) Par.?
arthitve sati yatnena tadā khanati gāmimām // (33.2) Par.?
nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau / (34.1) Par.?
mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate // (34.2) Par.?
sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau / (35.1) Par.?
arthī sasyena vā na syād bījāni na vaped bhuvi // (35.2) Par.?
ataśca hasta ityuktā mayā śraddhā viśeṣataḥ / (36.1) Par.?
yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ // (36.2) Par.?
prādhānyādindriyamiti sthiratvād balamityataḥ / (37.1) Par.?
guṇadāridryaśamanād dhanamityabhivarṇitā // (37.2) Par.?
rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā / (38.1) Par.?
loke 'smin durlabhatvācca ratnamityabhibhāṣitā // (38.2) Par.?
punaśca bījamityuktā nimittaṃ śreyaso yadā / (39.1) Par.?
pāvanārthena pāpasya nadītyabhihitā punaḥ // (39.2) Par.?
yasmāddharmasya cotpattau śraddhā kāraṇamuttamam / (40.1) Par.?
mayoktā kāryatastasmāttatra tatra tathā tathā // (40.2) Par.?
śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi / (41.1) Par.?
tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ // (41.2) Par.?
vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ / (42.1) Par.?
tasya pāriplavā śraddhā na hi kṛtyāya vartate // (42.2) Par.?
yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā / (43.1) Par.?
dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca // (43.2) Par.?
Duration=0.25735211372375 secs.