UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11575
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam / (1.1)
Par.?
kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam // (1.2)
Par.?
kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā / (2.1)
Par.?
kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam // (2.2)
Par.?
kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam / (3.1)
Par.?
kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ // (3.2)
Par.?
kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā / (4.1)
Par.?
yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (4.2)
Par.?
kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ / (5.1)
Par.?
yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (5.2)
Par.?
kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne / (6.1)
Par.?
yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (6.2)
Par.?
yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat / (7.1)
Par.?
skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (7.2)
Par.?
yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam / (8.1)
Par.?
kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva // (8.2)
Par.?
kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya / (9.1)
Par.?
ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra // (9.2)
Par.?
yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ / (10.1)
Par.?
asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (10.2)
Par.?
yatra tapaḥ parākramya vrataṃ dhārayaty uttaram / (11.1)
Par.?
ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (11.2)
Par.?
yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā / (12.1)
Par.?
yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (12.2)
Par.?
yasya trayastriṃśad devā aṅge sarve samāhitāḥ / (13.1)
Par.?
skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (13.2)
Par.?
yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī / (14.1)
Par.?
ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (14.2)
Par.?
yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite / (15.1)
Par.?
samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (15.2)
Par.?
yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ / (16.1)
Par.?
yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (16.2)
Par.?
ye puruṣe brahma vidus te viduḥ parameṣṭhinam / (17.1)
Par.?
yo veda parameṣṭhinaṃ yaś ca veda prajāpatim / (17.2)
Par.?
jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ // (17.3)
Par.?
yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan / (18.1)
Par.?
aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (18.2)
Par.?
yasya brahma mukham āhur jihvāṃ madhukaśām uta / (19.1)
Par.?
virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (19.2)
Par.?
yasmād ṛco apātakṣan yajur yasmād apākaṣan / (20.1)
Par.?
sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (20.2)
Par.?
asacchākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ / (21.1)
Par.?
uto san manyante 'vare ye te śākhām upāsate // (21.2)
Par.?
yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ / (22.1)
Par.?
bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (22.2)
Par.?
yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā / (23.1)
Par.?
nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha // (23.2)
Par.?
yatra devā brahmavido brahma jyeṣṭham upāsate / (24.1)
Par.?
yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt // (24.2)
Par.?
bṛhanto nāma te devā ye 'sataḥ pari jajñire / (25.1)
Par.?
ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ // (25.2)
Par.?
yatra skambhaḥ prajanayan purāṇaṃ vyavartayat / (26.1)
Par.?
ekaṃ tad aṅgaṃ skambhasya purāṇam anusaṃviduḥ // (26.2)
Par.?
yasya trayastriṃśad devā aṅge gātrā vibhejire / (27.1)
Par.?
tān vai trayastriṃśad devān eke brahmavido viduḥ // (27.2)
Par.?
hiraṇyagarbham paramam anatyudyaṃ janā viduḥ / (28.1)
Par.?
skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā // (28.2)
Par.?
skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam / (29.1)
Par.?
skambha tvā veda pratyakṣam indre sarvaṃ samāhitam // (29.2)
Par.?
indre lokā indre tapa indre 'dhy ṛtam āhitam / (30.1)
Par.?
indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam // (30.2)
Par.?
nāma nāmnā johavīti purā sūryāt puroṣasaḥ / (31.1)
Par.?
yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam // (31.2) Par.?
yasya bhūmiḥ pramāntarikṣam utodaram / (32.1)
Par.?
divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (32.2)
Par.?
yasya sūryaś cakṣuś candramāś ca punarṇavaḥ / (33.1)
Par.?
agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (33.2)
Par.?
yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan / (34.1)
Par.?
diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ // (34.2)
Par.?
skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam / (35.1)
Par.?
skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa // (35.2)
Par.?
yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe / (36.1)
Par.?
somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (36.2)
Par.?
kathaṃ vāto nelayati kathaṃ na ramate manaḥ / (37.1)
Par.?
kim āpaḥ satyaṃ prepsantīr nelayanti kadācana // (37.2)
Par.?
mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe / (38.1)
Par.?
tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ // (38.2)
Par.?
yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā / (39.1)
Par.?
yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (39.2)
Par.?
apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā / (40.1)
Par.?
sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau // (40.2)
Par.?
yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda / (41.1)
Par.?
sa vai guhyaḥ prajāpatiḥ // (41.2)
Par.?
tantram eke yuvatī virūpe abhyākrāmaṃ vayataḥ ṣaṇmayūkham / (42.1)
Par.?
prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam // (42.2)
Par.?
tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt / (43.1)
Par.?
pumān enad vayaty ud
gṛṇatti pumān enad vi jabhārādhi nāke // (43.2)
Par.?
ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave // (44.1)
Par.?
Duration=0.98690009117126 secs.