Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā / (1.1) Par.?
pariṣikto 'mṛteneva yuyuje parayā mudā // (1.2) Par.?
kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā / (2.1) Par.?
mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ // (2.2) Par.?
ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā / (3.1) Par.?
kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ // (3.2) Par.?
pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci / (4.1) Par.?
sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate // (4.2) Par.?
padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam / (5.1) Par.?
upariṣṭādadhastādvā na jalenopalipyate // (5.2) Par.?
tadvalloke munirjāto lokasyānugrahaṃ caran / (6.1) Par.?
kṛtitvānnirmalatvācca lokadharmairna lipyate // (6.2) Par.?
śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca / (7.1) Par.?
mantukāle cikitsārthaṃ cakre nātmānuvṛttaye // (7.2) Par.?
ataśca saṃdadhe kāyaṃ mahākaruṇayā tayā / (8.1) Par.?
mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ // (8.2) Par.?
atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam / (9.1) Par.?
abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam // (9.2) Par.?
ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ / (10.1) Par.?
amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi // (10.2) Par.?
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā / (11.1) Par.?
uttāno vivṛto gupto 'navacchidrastathā kuru // (11.2) Par.?
uttāno bhāvakaraṇād vivṛtaścāpy agūhanāt / (12.1) Par.?
gupto rakṣaṇatātparyādacchidraścānavadyataḥ // (12.2) Par.?
śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi / (13.1) Par.?
ājīvasamudācāraṃ śaucāt saṃskartumarhasi // (13.2) Par.?
doṣāṇāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt / (14.1) Par.?
tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām // (14.2) Par.?
prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt / (15.1) Par.?
bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt // (15.2) Par.?
parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā / (16.1) Par.?
kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye // (16.2) Par.?
karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi / (17.1) Par.?
ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā // (17.2) Par.?
gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā / (18.1) Par.?
ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā // (18.2) Par.?
etāvacchīlamityuktamācāro 'yaṃ samāsataḥ / (19.1) Par.?
asya nāśena naiva syāt pravrajyā na gṛhasthatā // (19.2) Par.?
tasmāccāritrasampanno brahmacaryamidaṃ cara / (20.1) Par.?
aṇumātreṣvavadyeṣu bhayadarśī dṛḍhavrataḥ // (20.2) Par.?
śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ / (21.1) Par.?
sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām // (21.2) Par.?
mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām / (22.1) Par.?
vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam // (22.2) Par.?
jñānasyopaniṣaccaiva samādhirupadhāryatām / (23.1) Par.?
samādherapyupaniṣat sukhaṃ śārīramānasam // (23.2) Par.?
praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā / (24.1) Par.?
praśrabdherapyupaniṣat prītirapyavagamyatām // (24.2) Par.?
tathā prīterupaniṣat prāmodyaṃ paramaṃ matam / (25.1) Par.?
prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā // (25.2) Par.?
ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci / (26.1) Par.?
ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya // (26.2) Par.?
śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi / (27.1) Par.?
sevanaṃ tannideśācca nideśaśca tadāśrayāt // (27.2) Par.?
śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ / (28.1) Par.?
mitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca // (28.2) Par.?
yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi / (29.1) Par.?
etatsthānamathānye ca mokṣārambheṣu yoginām // (29.2) Par.?
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ / (30.1) Par.?
indriyāṇīndriyārthebhyo nivārayitumarhasi // (30.2) Par.?
bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ / (31.1) Par.?
indriyebhyo yathā svebhyastairajasraṃ hi hanyate // (31.2) Par.?
dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā / (32.1) Par.?
indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca // (32.2) Par.?
na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ / (33.1) Par.?
kṛṣyate tatra nighnastu capalairindriyairhataḥ // (33.2) Par.?
hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā / (34.1) Par.?
indriyairbādhyamānasya hārdaṃ śārīrameva ca // (34.2) Par.?
saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ / (35.1) Par.?
cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ // (35.2) Par.?
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi / (36.1) Par.?
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ // (36.2) Par.?
niyamājirasaṃsthena dhairyakārmukadhāriṇā / (37.1) Par.?
nipatanto nivāryāste mahatā smṛtivarmaṇā // (37.2) Par.?
indriyāṇāmupaśamādarīṇāṃ nigrahādiva / (38.1) Par.?
sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ // (38.2) Par.?
teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām / (39.1) Par.?
saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva // (39.2) Par.?
viṣayairindriyagrāmo na tṛptimadhigacchati / (40.1) Par.?
ajasraṃ pūryamāṇo 'pi samudraḥ salilairiva // (40.2) Par.?
avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ / (41.1) Par.?
nimittaṃ tatra na grāhyamanuvyañjanameva ca // (41.2) Par.?
ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ / (42.1) Par.?
strī veti puruṣo veti na kalpayitumarhasi // (42.2) Par.?
sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścana / (43.1) Par.?
śubhataḥ keśadantādīn nānuprasthātumarhasi // (43.2) Par.?
nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana / (44.1) Par.?
draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat // (44.2) Par.?
evaṃ te paśyatastattvaṃ śaśvadindriyagocaram / (45.1) Par.?
bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ // (45.2) Par.?
abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat / (46.1) Par.?
arirmitramukheneva priyavākkaluṣāśayaḥ // (46.2) Par.?
daurmanasyābhidhānastu pratigho viṣayāśritaḥ / (47.1) Par.?
mohādyenānuvṛttena paratreha ca hanyate // (47.2) Par.?
anurodhavirodhābhyāṃ śītoṣṇābhyām ivārditaḥ / (48.1) Par.?
śarma nāpnoti na śreyaścalendriyamato jagat // (48.2) Par.?
nendriyaṃ viṣaye tāvat pravṛttamapi sajjate / (49.1) Par.?
yāvanna manasastatra parikalpaḥ pravartate // (49.2) Par.?
indhane sati vāyau ca yathā jvalati pāvakaḥ / (50.1) Par.?
viṣayāt parikalpācca kleśāgnirjāyate tathā // (50.2) Par.?
abhūtaparikalpena viṣayasya hi vadhyate / (51.1) Par.?
tameva viṣayaṃ paśyan bhūtataḥ parimucyate // (51.2) Par.?
dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati / (52.1) Par.?
kaścid bhavati madhyasthastatraivānyo ghṛṇāyate // (52.2) Par.?
ato na viṣayo heturbandhāya na vimuktaye / (53.1) Par.?
parikalpaviśeṣeṇa saṃgo bhavati vā na vā // (53.2) Par.?
kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ / (54.1) Par.?
indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca // (54.2) Par.?
kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ / (55.1) Par.?
indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset // (55.2) Par.?
tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām / (56.1) Par.?
sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam // (56.2) Par.?
Duration=0.25721287727356 secs.