Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha smṛtikavāṭena pidhāyendriyasaṃvaram / (1.1) Par.?
bhojane bhava mātrājño dhyānāyānāmayāya ca // (1.2) Par.?
prāṇāpānau nigṛhṇāti glāninidre prayacchati / (2.1) Par.?
kṛto hyatyarthamāhāro vihanti ca parākramam // (2.2) Par.?
yathā cātyarthamāhāraḥ kṛto 'narthāya kalpate / (3.1) Par.?
upayuktastathātyalpo na sāmarthyāya kalpate // (3.2) Par.?
ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca / (4.1) Par.?
bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati // (4.2) Par.?
yathā bhāreṇa namate laghunonnamate tulā / (5.1) Par.?
samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ // (5.2) Par.?
tasmād abhyavahartavyaṃ svaśaktimanupaśyatā / (6.1) Par.?
nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi // (6.2) Par.?
atyākrānto hi kāyāgnirguruṇānnena śāmyati / (7.1) Par.?
avacchanna ivālpo 'gniḥ sahasā mahatendhasā // (7.2) Par.?
atyantamapi saṃhāro nāhārasya praśasyate / (8.1) Par.?
anāhāro hi nirvāti nirindhana ivānalaḥ // (8.2) Par.?
yasmānnāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ / (9.1) Par.?
tasmād duṣyati nāhāro vikalpo 'tra tu vāryate // (9.2) Par.?
na hyekaviṣaye 'nyatra sajyante prāṇinastathā / (10.1) Par.?
avijñāte yathāhāre boddhavyaṃ tatra kāraṇam // (10.2) Par.?
cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī / (11.1) Par.?
kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā // (11.2) Par.?
bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā / (12.1) Par.?
bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate // (12.2) Par.?
samatikramaṇārthaṃ ca kāntārasya yathādhvagau / (13.1) Par.?
putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau // (13.2) Par.?
evamabhyavahartavyaṃ bhojanaṃ pratisaṃkhyayā / (14.1) Par.?
na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye // (14.2) Par.?
dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate / (15.1) Par.?
upastambhaḥ pipatiṣor durbalasyeva veśmanaḥ // (15.2) Par.?
plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi / (16.1) Par.?
na tatsnehena yāvattu mahaughasyottitīrṣayā // (16.2) Par.?
tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ / (17.1) Par.?
na tatsnehena yāvattu duḥkhaughasya titīrṣayā // (17.2) Par.?
śocatā pīḍyamānena dīyate śatrave yathā / (18.1) Par.?
na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye // (18.2) Par.?
yogācārastathāhāraṃ śarīrāya prayacchati / (19.1) Par.?
kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye // (19.2) Par.?
manodhāraṇayā caiva pariṇāmyātmavānahaḥ / (20.1) Par.?
vidhūya nidrāṃ yogena niśāmapyatināmayet // (20.2) Par.?
hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava / (21.1) Par.?
guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ // (21.2) Par.?
dhāturārambhadhṛtyośca sthāmavikramayorapi / (22.1) Par.?
nityaṃ manasi kāryaste bādhyamānena nidrayā // (22.2) Par.?
āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ / (23.1) Par.?
parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca // (23.2) Par.?
prakledyam adbhirvadanaṃ vilokyāḥ sarvato diśaḥ / (24.1) Par.?
cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā // (24.2) Par.?
antargatairacapalairvaśasthāyibhirindriyaiḥ / (25.1) Par.?
avikṣiptena manasā caṅkramyasvāsva vā niśi // (25.2) Par.?
bhaye prītau ca śoke ca nidrayā nābhibhūyate / (26.1) Par.?
tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam // (26.2) Par.?
bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt / (27.1) Par.?
janmaduḥkhādaparyantācchokamāgantumarhasi // (27.2) Par.?
evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati / (28.1) Par.?
vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi // (28.2) Par.?
doṣavyālānatikramya vyālān gṛhagatāniva / (29.1) Par.?
kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam // (29.2) Par.?
pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ / (30.1) Par.?
kaḥ śayīta nirudvegaḥ pradīpta iva veśmani // (30.2) Par.?
tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi / (31.1) Par.?
apraśānteṣu doṣeṣu saśastreṣviva śatruṣu // (31.2) Par.?
pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu / (32.1) Par.?
sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā // (32.2) Par.?
dakṣiṇena tu pārśvena sthitayālokasaṃjñayā / (33.1) Par.?
prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ // (33.2) Par.?
yāme tṛtīye cotthāya carannāsīna eva vā / (34.1) Par.?
bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ // (34.2) Par.?
athāsanagatasthānaprekṣitavyāhṛtādiṣu / (35.1) Par.?
samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi // (35.2) Par.?
dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ / (36.1) Par.?
dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ // (36.2) Par.?
na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ / (37.1) Par.?
cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati // (37.2) Par.?
śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā / (38.1) Par.?
raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā // (38.2) Par.?
anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati / (39.1) Par.?
nirṇetā dṛṣṭirahito viṣameṣu caranniva // (39.2) Par.?
anartheṣu prasaktāśca svārthebhyaśca parāṅmukhāḥ / (40.1) Par.?
yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam // (40.2) Par.?
svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ / (41.1) Par.?
vikīrṇā iva gā gopaḥ smṛtistānanugacchati // (41.2) Par.?
pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ / (42.1) Par.?
hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ // (42.2) Par.?
āryo nyāyaḥ kutastasya smṛtiryasya na vidyate / (43.1) Par.?
yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ // (43.2) Par.?
pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam / (44.1) Par.?
pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate // (44.2) Par.?
tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ / (45.1) Par.?
evamādiṣu kāryeṣu smṛtimādhātumarhasi // (45.2) Par.?
yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva / (46.1) Par.?
kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ // (46.2) Par.?
alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam / (47.1) Par.?
sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām // (47.2) Par.?
adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre / (48.1) Par.?
cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt // (48.2) Par.?
anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ / (49.1) Par.?
alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ // (49.2) Par.?
kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate / (50.1) Par.?
kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva // (50.2) Par.?
yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ / (51.1) Par.?
tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat // (51.2) Par.?
vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva / (52.1) Par.?
carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham // (52.2) Par.?
Duration=0.16578912734985 secs.