Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatra tatra vivikte tu baddhvā paryaṅkamuttamam / (1.1) Par.?
ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ // (1.2) Par.?
nāsāgre vā lalāṭe vā bhruvorantara eva vā / (2.1) Par.?
kurvīthāścapalaṃ cittamālambanaparāyaṇam // (2.2) Par.?
sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ / (3.1) Par.?
kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ // (3.2) Par.?
yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi / (4.1) Par.?
tamāṃsīva prakāśena pratipakṣeṇa tāñjahi // (4.2) Par.?
tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā / (5.1) Par.?
sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā // (5.2) Par.?
te hi tasmāt pravartante bhūyo bījādivāṅkurāḥ / (6.1) Par.?
tasya nāśena te na syurbījanāśādivāṅkurāḥ // (6.2) Par.?
arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām / (7.1) Par.?
tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva // (7.2) Par.?
anityā moṣadharmāṇo riktā vyasanahetavaḥ / (8.1) Par.?
bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva // (8.2) Par.?
ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye / (9.1) Par.?
bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye // (9.2) Par.?
tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām / (10.1) Par.?
kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati // (10.2) Par.?
calān apariniṣpannān asārān anavasthitān / (11.1) Par.?
parikalpasukhān kāmānna tānsmartumihārhasi // (11.2) Par.?
vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ / (12.1) Par.?
prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam // (12.2) Par.?
pratipakṣastayorjñeyo maitrī kāruṇyameva ca / (13.1) Par.?
virodho hi tayornityaṃ prakāśatamasoriva // (13.2) Par.?
nivṛttaṃ yasya dauḥśīlyaṃ vyāpādaśca pravartate / (14.1) Par.?
hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ // (14.2) Par.?
duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ / (15.1) Par.?
āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati // (15.2) Par.?
duṣṭena ceha manasā bādhyate vā paro na vā / (16.1) Par.?
sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ // (16.2) Par.?
tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca / (17.1) Par.?
na vyāpādaṃ vihiṃsāṃ vā vikalpayitumarhasi // (17.2) Par.?
yadyadeva prasaktaṃ hi vitarkayati mānavaḥ / (18.1) Par.?
abhyāsāttena tenāsya natirbhavati cetasaḥ // (18.2) Par.?
tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi / (19.1) Par.?
yatte syādiha cārthāya paramārthasya cāptaye // (19.2) Par.?
saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi / (20.1) Par.?
anarthajanakāstulyamātmanaśca parasya ca // (20.2) Par.?
śreyaso vighnakaraṇād bhavantyātmavipattaye / (21.1) Par.?
pātrībhāvopaghātāttu parabhaktivipattaye // (21.2) Par.?
manaḥkarmasvavikṣepamapi cābhyastumarhasi / (22.1) Par.?
na tvevākuśalaṃ saumya vitarkayitumarhasi // (22.2) Par.?
yā vikāmopabhogāya cintā manasi vartate / (23.1) Par.?
na ca taṃ guṇamāpnoti bandhanāya ca kalpate // (23.2) Par.?
sattvānāmupaghātāya parikleśāya cātmanaḥ / (24.1) Par.?
mohaṃ vrajati kāluṣyaṃ narakāya ca vartate // (24.2) Par.?
tad vitarkairakuśalairnātmānaṃ hantumarhasi / (25.1) Par.?
suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva // (25.2) Par.?
anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat / (26.1) Par.?
anyāyena manuṣyatvamupahanyādidaṃ tathā // (26.2) Par.?
tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet / (27.1) Par.?
tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā // (27.2) Par.?
himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham / (28.1) Par.?
manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham // (28.2) Par.?
tad buddhvā pratipakṣeṇa vitarkaṃ kṣeptumarhasi / (29.1) Par.?
sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva // (29.2) Par.?
vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati / (30.1) Par.?
svabhāvo jīvalokasya parīkṣyastannivṛttaye // (30.2) Par.?
saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā / (31.1) Par.?
ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ // (31.2) Par.?
atīte 'dhvani saṃvṛttaḥ svajano hi janastava / (32.1) Par.?
aprāpte cādhvani janaḥ svajanaste bhaviṣyati // (32.2) Par.?
vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ / (33.1) Par.?
jātau jātau tathāśleṣo janasya svajanasya ca // (33.2) Par.?
pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ / (34.1) Par.?
pratiyānti punastyaktvā tadvajjñātisamāgamaḥ // (34.2) Par.?
loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ / (35.1) Par.?
kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat // (35.2) Par.?
bibharti hi sutaṃ mātā dhārayiṣyati māmiti / (36.1) Par.?
mātaraṃ bhajate putro garbheṇādhatta māmiti // (36.2) Par.?
anukūlaṃ pravartante jñātiṣu jñātayo yadā / (37.1) Par.?
tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt // (37.2) Par.?
ahito dṛśyate jñātirajñātirdṛśyate hitaḥ / (38.1) Par.?
snehaṃ kāryāntarāllokāśchinatti ca karoti ca // (38.2) Par.?
svayameva yathālikhya rajyeccitrakaraḥ striyam / (39.1) Par.?
tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ // (39.2) Par.?
yo 'bhavad bāndhavajanaḥ paraloke priyastava / (40.1) Par.?
sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam // (40.2) Par.?
tasmājjñātivitarkeṇa mano nāveṣṭumarhasi / (41.1) Par.?
vyavasthā nāsti saṃsāre svajanasya janasya ca // (41.2) Par.?
asau kṣemo janapadaḥ subhikṣo 'sāvasau śivaḥ / (42.1) Par.?
ityevamatha jāyeta vitarkastava kaścana // (42.2) Par.?
praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana / (43.1) Par.?
viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat // (43.2) Par.?
ṛtucakranivartācca kṣutpipāsāklamādapi / (44.1) Par.?
sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam // (44.2) Par.?
kvacicchītaṃ kvacid gharmaḥ kvacid rogo bhayaṃ kvacit / (45.1) Par.?
bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat // (45.2) Par.?
jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam / (46.1) Par.?
nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate // (46.2) Par.?
yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati / (47.1) Par.?
nāsti kācid gatirloke gato yatra na bādhyate // (47.2) Par.?
ramaṇīyo 'pi deśaḥ san subhikṣaḥ kṣema eva ca / (48.1) Par.?
kudeśa iti vijñeyo yatra kleśairvidahyate // (48.2) Par.?
lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ / (49.1) Par.?
kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet // (49.2) Par.?
duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā / (50.1) Par.?
chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ // (50.2) Par.?
yadā tasmānnivṛttaste chandarāgo bhaviṣyati / (51.1) Par.?
jīvalokaṃ tadā sarvamādīptamiva maṃsyase // (51.2) Par.?
atha kaścid vitarkaste bhavedamaraṇāśrayaḥ / (52.1) Par.?
yatnena sa vihantavyo vyādhirātmagato yathā // (52.2) Par.?
muhūrtamapi viśrambhaḥ kāryo na khalu jīvite / (53.1) Par.?
nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ // (53.2) Par.?
balastho 'haṃ yuvā veti na te bhavitumarhati / (54.1) Par.?
mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ // (54.2) Par.?
kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ / (55.1) Par.?
svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate // (55.2) Par.?
nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan / (56.1) Par.?
parasparaviruddhānāmahīnāmiva bhājanam // (56.2) Par.?
praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ / (57.1) Par.?
avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam // (57.2) Par.?
idamāścaryamaparaṃ yatsuptaḥ pratibudhyate / (58.1) Par.?
svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ // (58.2) Par.?
garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati / (59.1) Par.?
kastasmin viśvasenmṛtyāvudyatāsāvarāviva // (59.2) Par.?
prasūtaḥ puruṣo loke śrutavān balavānapi / (60.1) Par.?
na jayatyantakaṃ kaścinnājayannāpi jeṣyati // (60.2) Par.?
sāmnā dānena bhedena daṇḍena niyamena vā / (61.1) Par.?
prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate // (61.2) Par.?
tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi / (62.1) Par.?
nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate // (62.2) Par.?
niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam / (63.1) Par.?
kasyāmaravitarko hi syād anunmattacetasaḥ // (63.2) Par.?
tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ / (64.1) Par.?
ānāpānasmṛtiṃ saumya viṣayīkartumarhasi // (64.2) Par.?
ityanena prayogeṇa kāle sevitumarhasi / (65.1) Par.?
pratipakṣān vitarkāṇāṃ gadānāmagadāniva // (65.2) Par.?
suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ / (66.1) Par.?
jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati // (66.2) Par.?
vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ / (67.1) Par.?
jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati // (67.2) Par.?
krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛśamāvartayati ca / (68.1) Par.?
tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca // (68.2) Par.?
yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu / (69.1) Par.?
manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca // (69.2) Par.?
Duration=0.34994721412659 secs.