Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11610
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām / (1.1) Par.?
pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ // (1.2) Par.?
śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ / (2.1) Par.?
makṣikās te paśupate vayāṃsi te vighase mā vidanta // (2.2) Par.?
krandāya te prāṇāya yāś ca te bhava ropayaḥ / (3.1) Par.?
namas te rudra kṛṇmaḥ sahasrākṣāyāmartya // (3.2) Par.?
purastāt te namaḥ kṛṇma uttarād adharād uta / (4.1) Par.?
abhīvargād divas pary antarikṣāya te namaḥ // (4.2) Par.?
mukhāya te paśupate yāni cakṣūṃṣi te bhava / (5.1) Par.?
tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ // (5.2) Par.?
aṅgebhyas ta udarāya jihvāyā āsyāya te / (6.1) Par.?
dadbhyo gandhāya te namaḥ // (6.2) Par.?
astrā nīlaśikhaṇḍena sahasrākṣeṇa vājinā / (7.1) Par.?
rudreṇārdhakaghātinā tena mā sam arāmahi // (7.2) Par.?
sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ / (8.1) Par.?
mā no 'bhi māṃsta namo astv asmai // (8.2) Par.?
catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te / (9.1) Par.?
taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ // (9.2) Par.?
tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam / (10.1) Par.?
tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu // (10.2) Par.?
uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ / (11.1) Par.?
sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ // (11.2) Par.?
dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin / (12.1) Par.?
rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ // (12.2) Par.?
yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati / (13.1) Par.?
paścād anuprayuṅkṣe taṃ viddhasya padanīr iva // (13.2) Par.?
bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya / (14.1) Par.?
tābhyāṃ namo yatamasyāṃ diśītaḥ // (14.2) Par.?
namas te astv āyate namo astu parāyate / (15.1) Par.?
namas te rudra tiṣṭhata āsīnāyota te namaḥ // (15.2) Par.?
namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā / (16.1) Par.?
bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ // (16.2) Par.?
sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam / (17.1) Par.?
mopārāma jihvayeyamānam // (17.2) Par.?
śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam / (18.1) Par.?
pūrve pratīmo namo astv asmai // (18.2) Par.?
mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te / (19.1) Par.?
anyatrāsmad divyāṃ śākhāṃ vi dhūnu // (19.2) Par.?
mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ / (20.1) Par.?
mā tvayā sam arāmahi // (20.2) Par.?
mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu / (21.1) Par.?
anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi // (21.2) Par.?
yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti / (22.1) Par.?
abhipūrvaṃ nirṇayate namo astv asmai // (22.2) Par.?
yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn / (23.1) Par.?
tasmai namo daśabhiḥ śakvarībhiḥ // (23.2) Par.?
tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi / (24.1) Par.?
tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe // (24.2) Par.?
śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi / (25.1) Par.?
na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre // (25.2) Par.?
mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā / (26.1) Par.?
anyatrāsmad vidyutaṃ pātayaitām // (26.2) Par.?
bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam / (27.1) Par.?
tasyai namo yatamasyāṃ diśītaḥ // (27.2) Par.?
bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha / (28.1) Par.?
yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa // (28.2) Par.?
mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ / (29.1) Par.?
mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ // (29.2) Par.?
rudrasyailabakārebhyo 'saṃsūktagilebhyaḥ / (30.1) Par.?
idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ // (30.2) Par.?
namas te ghoṣiṇībhyo namas te keśinībhyaḥ / (31.1) Par.?
namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ / (31.2) Par.?
namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ // (31.3) Par.?
Duration=0.54174184799194 secs.