Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit / (1.1) Par.?
dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca // (1.2) Par.?
ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham / (2.1) Par.?
atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca // (2.2) Par.?
ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya / (3.1) Par.?
tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti // (3.2) Par.?
bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam / (4.1) Par.?
duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ // (4.2) Par.?
ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva / (5.1) Par.?
sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ // (5.2) Par.?
abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya / (6.1) Par.?
bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ // (6.2) Par.?
tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma / (7.1) Par.?
sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma // (7.2) Par.?
yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma / (8.1) Par.?
yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ // (8.2) Par.?
sad vāpyasad vā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya / (9.1) Par.?
loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma // (9.2) Par.?
jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ / (10.1) Par.?
pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti // (10.2) Par.?
ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ / (11.1) Par.?
āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ // (11.2) Par.?
apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ / (12.1) Par.?
yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca // (12.2) Par.?
kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva / (13.1) Par.?
rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham // (13.2) Par.?
pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi / (14.1) Par.?
yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi // (14.2) Par.?
bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ / (15.1) Par.?
pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva // (15.2) Par.?
tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta / (16.1) Par.?
tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā // (16.2) Par.?
pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam / (17.1) Par.?
naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā // (17.2) Par.?
jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ / (18.1) Par.?
yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ // (18.2) Par.?
icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ / (19.1) Par.?
yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam // (19.2) Par.?
sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva / (20.1) Par.?
abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi // (20.2) Par.?
krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ / (21.1) Par.?
tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ // (21.2) Par.?
doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ / (22.1) Par.?
mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ // (22.2) Par.?
phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam / (23.1) Par.?
avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti // (23.2) Par.?
doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ / (24.1) Par.?
doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra // (24.2) Par.?
tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya / (25.1) Par.?
tāṃśchinddhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi // (25.2) Par.?
duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ / (26.1) Par.?
tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam // (26.2) Par.?
yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ / (27.1) Par.?
necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat // (27.2) Par.?
dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam / (28.1) Par.?
diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim // (28.2) Par.?
evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam / (29.1) Par.?
diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim // (29.2) Par.?
asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ / (30.1) Par.?
sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena // (30.2) Par.?
vākkarma samyak sahakāyakarma yathāvadājīvanayaśca śuddhaḥ / (31.1) Par.?
idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya // (31.2) Par.?
satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca / (32.1) Par.?
idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya // (32.2) Par.?
nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ / (33.1) Par.?
idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya // (33.2) Par.?
kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ / (34.1) Par.?
śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti // (34.2) Par.?
kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām / (35.1) Par.?
sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ // (35.2) Par.?
prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva / (36.1) Par.?
dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ // (36.2) Par.?
triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam / (37.1) Par.?
duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat // (37.2) Par.?
asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca / (38.1) Par.?
alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca // (38.2) Par.?
yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham / (39.1) Par.?
āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ // (39.2) Par.?
yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca / (40.1) Par.?
ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ // (40.2) Par.?
tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām / (41.1) Par.?
ārogyasaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye // (41.2) Par.?
tasmāt pravṛttiṃ parigaccha duḥkhaṃ pravartakānapyavagaccha doṣān / (42.1) Par.?
nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam // (42.2) Par.?
śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā / (43.1) Par.?
dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca // (43.2) Par.?
yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak / (44.1) Par.?
samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ // (44.2) Par.?
tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ / (45.1) Par.?
samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti // (45.2) Par.?
yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya / (46.1) Par.?
vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām // (46.2) Par.?
tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya / (47.1) Par.?
duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ // (47.2) Par.?
dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena / (48.1) Par.?
avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ // (48.2) Par.?
kleśaprahāṇāya ca niścitena kālo 'bhyupāyaśca parīkṣitavyaḥ / (49.1) Par.?
yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya // (49.2) Par.?
ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī / (50.1) Par.?
kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta // (50.2) Par.?
ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet / (51.1) Par.?
kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam // (51.2) Par.?
taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam / (52.1) Par.?
balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ // (52.2) Par.?
pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam / (53.1) Par.?
evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ // (53.2) Par.?
śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ / (54.1) Par.?
evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena // (54.2) Par.?
śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne / (55.1) Par.?
evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ // (55.2) Par.?
pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ / (56.1) Par.?
kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena // (56.2) Par.?
aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā / (57.1) Par.?
evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya // (57.2) Par.?
yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ / (58.1) Par.?
evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ // (58.2) Par.?
rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ / (59.1) Par.?
rāgātmako muhyati maitryā hi snehaṃ kaphakṣobha ivopayujya // (59.2) Par.?
rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam / (60.1) Par.?
rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya // (60.2) Par.?
vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam / (61.1) Par.?
dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ // (61.2) Par.?
vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī / (62.1) Par.?
dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ // (62.2) Par.?
mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ / (63.1) Par.?
tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya // (63.2) Par.?
mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ / (64.1) Par.?
mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ // (64.2) Par.?
ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle / (65.1) Par.?
kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca // (65.2) Par.?
dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle / (66.1) Par.?
na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ // (66.2) Par.?
saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya / (67.1) Par.?
samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ // (67.2) Par.?
ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe / (68.1) Par.?
bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca // (68.2) Par.?
yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ / (69.1) Par.?
śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ // (69.2) Par.?
ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān / (70.1) Par.?
tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ // (70.2) Par.?
anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva / (71.1) Par.?
samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ // (71.2) Par.?
aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa / (72.1) Par.?
tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena // (72.2) Par.?
tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ / (73.1) Par.?
heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena // (73.2) Par.?
yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam / (74.1) Par.?
tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam // (74.2) Par.?
na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ / (75.1) Par.?
guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti // (75.2) Par.?
vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛttaiḥ / (76.1) Par.?
kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ // (76.2) Par.?
nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ / (77.1) Par.?
kāryāntarair adhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām // (77.2) Par.?
svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ / (78.1) Par.?
na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ // (78.2) Par.?
yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet / (79.1) Par.?
prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ // (79.2) Par.?
evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ / (80.1) Par.?
tato yathāsthūlanibarhaṇena suvarṇadoṣā iva te praheyāḥ // (80.2) Par.?
drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ / (81.1) Par.?
yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam // (81.2) Par.?
te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ / (82.1) Par.?
muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ // (82.2) Par.?
dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi / (83.1) Par.?
cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ // (83.2) Par.?
kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet / (84.1) Par.?
ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ // (84.2) Par.?
tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam / (85.1) Par.?
yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan // (85.2) Par.?
etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni / (86.1) Par.?
kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam // (86.2) Par.?
pupils of Buddha
kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo 'tha rādhaḥ / (87.1) Par.?
bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ // (87.2) Par.?
bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ / (88.1) Par.?
saṃgrāmajid bhadrajid aśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ // (88.2) Par.?
kṣemājito nandakanandamātā vupālivāgīśayaśoyaśodāḥ / (89.1) Par.?
mahāhvayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca // (89.2) Par.?
sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ / (90.1) Par.?
pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva // (90.2) Par.?
śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ / (91.1) Par.?
saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca // (91.2) Par.?
yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva / (92.1) Par.?
tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca // (92.2) Par.?
dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke / (93.1) Par.?
tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ // (93.2) Par.?
vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ / (94.1) Par.?
udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā // (94.2) Par.?
alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ / (95.1) Par.?
tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati // (95.2) Par.?
nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate / (96.1) Par.?
gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate / (96.2) Par.?
nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ // (96.3) Par.?
anikṣiptotsāho yadi khanati gāṃ vāri labhate / (97.1) Par.?
prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati / (97.2) Par.?
prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ // (97.3) Par.?
kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati / (98.1) Par.?
śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ // (98.2) Par.?
Duration=0.37508702278137 secs.