Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism, Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ / (1.1) Par.?
jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat // (1.2) Par.?
draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ / (2.1) Par.?
pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva // (2.2) Par.?
yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām / (3.1) Par.?
āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ // (3.2) Par.?
yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā / (4.1) Par.?
dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ // (4.2) Par.?
kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme / (5.1) Par.?
vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ // (5.2) Par.?
athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva / (6.1) Par.?
saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāṃbabhūva // (6.2) Par.?
yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ / (7.1) Par.?
tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ // (7.2) Par.?
kathaṃkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me / (8.1) Par.?
tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ // (8.2) Par.?
yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt / (9.1) Par.?
tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena // (9.2) Par.?
kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito 'smi samyak / (10.1) Par.?
kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā // (10.2) Par.?
maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām / (11.1) Par.?
tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ // (11.2) Par.?
yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha / (12.1) Par.?
sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi // (12.2) Par.?
anye 'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya / (13.1) Par.?
muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante // (13.2) Par.?
urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit / (14.1) Par.?
yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme // (14.2) Par.?
skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān / (15.1) Par.?
anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ // (15.2) Par.?
yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām / (16.1) Par.?
tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ // (16.2) Par.?
yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam / (17.1) Par.?
ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena // (17.2) Par.?
caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ / (18.1) Par.?
amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ // (18.2) Par.?
aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme / (19.1) Par.?
yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ // (19.2) Par.?
ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ / (20.1) Par.?
praverito lohitacandanākto haimo mahāstambha ivābabhāse // (20.2) Par.?
tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya / (21.1) Par.?
dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe // (21.2) Par.?
uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā / (22.1) Par.?
abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva // (22.2) Par.?
adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham / (23.1) Par.?
jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya // (23.2) Par.?
adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte / (24.1) Par.?
ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām // (24.2) Par.?
adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam / (25.1) Par.?
kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ // (25.2) Par.?
aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ / (26.1) Par.?
yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti // (26.2) Par.?
diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ / (27.1) Par.?
udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ // (27.2) Par.?
nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ / (28.1) Par.?
śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ // (28.2) Par.?
nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ / (29.1) Par.?
duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ // (29.2) Par.?
abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ / (30.1) Par.?
yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ // (30.2) Par.?
adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti / (31.1) Par.?
bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ // (31.2) Par.?
diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ / (32.1) Par.?
sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva // (32.2) Par.?
āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti / (33.1) Par.?
āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ // (33.2) Par.?
bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ / (34.1) Par.?
doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva // (34.2) Par.?
adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam / (35.1) Par.?
śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ // (35.2) Par.?
unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ / (36.1) Par.?
prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi // (36.2) Par.?
duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ / (37.1) Par.?
ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ // (37.2) Par.?
duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ / (38.1) Par.?
na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat // (38.2) Par.?
ityevamādi sthirabuddhicittastathāgatenābhihito hitāya / (39.1) Par.?
staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ // (39.2) Par.?
aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ / (40.1) Par.?
yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ // (40.2) Par.?
bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā / (41.1) Par.?
hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ // (41.2) Par.?
śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya / (42.1) Par.?
prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ // (42.2) Par.?
atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim / (43.1) Par.?
svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān // (43.2) Par.?
idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham / (44.1) Par.?
mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva // (44.2) Par.?
aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham / (45.1) Par.?
sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati // (45.2) Par.?
yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret / (46.1) Par.?
apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye // (46.2) Par.?
aho hi sattveṣvatimaitracetasas tathāgatasyānujighṛkṣutā parā / (47.1) Par.?
apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase // (47.2) Par.?
mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi / (48.1) Par.?
samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ // (48.2) Par.?
tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ / (49.1) Par.?
idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ // (49.2) Par.?
idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi / (50.1) Par.?
atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik // (50.2) Par.?
avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ / (51.1) Par.?
na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi // (51.2) Par.?
rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā / (52.1) Par.?
rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ // (52.2) Par.?
sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam / (53.1) Par.?
ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi // (53.2) Par.?
avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi / (54.1) Par.?
ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi // (54.2) Par.?
ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām / (55.1) Par.?
kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye // (55.2) Par.?
ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam / (56.1) Par.?
acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati // (56.2) Par.?
vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho / (57.1) Par.?
bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam // (57.2) Par.?
bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ / (58.1) Par.?
aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti // (58.2) Par.?
dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ / (59.1) Par.?
vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ // (59.2) Par.?
tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā / (60.1) Par.?
manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya // (60.2) Par.?
ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā / (61.1) Par.?
svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva // (61.2) Par.?
bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ / (62.1) Par.?
nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan // (62.2) Par.?
ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā / (63.1) Par.?
yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi // (63.2) Par.?
prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti / (64.1) Par.?
tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti // (64.2) Par.?
Duration=0.2141101360321 secs.