Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11470
568 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām // (2.1) Par.?
tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti // (3.1) Par.?
tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum // (4.1) Par.?
tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti // (5.1) Par.?
sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti // (6.1) Par.?
tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti // (7.1) Par.?
sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati // (8.1) Par.?
bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat // (9.1) Par.?
athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (10.1) Par.?
p. 137
sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam // (11.1) Par.?⇒
sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam // (Divyāv, 2, 581, 0) [1]
prasannacittaśca saṃlakṣayati prāsādiko 'yaṃ sattvaviśeṣaḥ // (12.1) Par.?
śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum // (13.1) Par.?
yannvahamenamupasaṃkrameyamiti // (14.1) Par.?
atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ // (15.1) Par.?
upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ // (16.1) Par.?
sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ // (17.1) Par.?
tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam // (18.1) Par.?
jīvitenāchādayeti // (19.1) Par.?
sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum // (20.1) Par.?
tatkasya hetoḥ mayā eṣa bahunā mūlyena krītaḥ // (21.1) Par.?
putradāraṃ ca me bahu poṣitavyamiti // (22.1) Par.?
bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti // (23.1) Par.?
sa kathayati pratimokṣyāmi bhagavanniti // (24.1) Par.?
atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti // (25.1) Par.?
sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt // (26.1) Par.?
atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam // (27.1) Par.?
adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam // (28.1) Par.?
atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ // (29.1) Par.?
śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ // (30.1) Par.?
atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt // (31.1) Par.?
atha bhagavān smitamakārṣīt // (32.1) Par.?
⇒
tato bhagavān smitam akārṣīt / (AvŚat, 17, 6, 1) [1]
p. 138
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti // (33.1) Par.?
yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti // (34.1) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante // (35.1) Par.?
⇒
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ // (Divyāv, 19, 65, 1) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 1, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 2, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 4, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 7, 8, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 8, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 9, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 10, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 17, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 20, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 22, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 23, 4, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 1, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 2, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 4, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 7, 8, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 8, 5, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 9, 7, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 10, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 17, 6, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 20, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 22, 2, 4) [0]
⇒ tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 23, 4, 4) [0]
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (36.1) Par.?
⇒
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (Divyāv, 19, 66, 1) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 1, 5, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 3, 9, 4) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 6, 7, 4) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 7, 8, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 8, 5, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 10, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 17, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 22, 2, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 23, 4, 5) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti // (Divyāv, 4, 14, 0) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 1, 5, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 3, 9, 4) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 6, 7, 4) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 7, 8, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 8, 5, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 10, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 17, 6, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 22, 2, 5) [1]
⇒ teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (AvŚat, 23, 4, 5) [1]
⇒ teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti // (Divyāv, 4, 14, 0) [1]
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (37.1) Par.?
⇒
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (Divyāv, 19, 67, 1) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 3, 9, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 4, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 10, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 17, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 1, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 2, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 3, 9, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 4, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 6, 7, 5) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 7, 8, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 8, 5, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 9, 7, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 10, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 17, 6, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 20, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 22, 2, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (AvŚat, 23, 4, 6) [0]
⇒ teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (Divyāv, 4, 15, 0) [0]
teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (38.1) Par.?
⇒
teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (Divyāv, 19, 68, 1) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 10, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 17, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 4, 16, 0) [0]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 6, 7, 6) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 7, 8, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 9, 7, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (AvŚat, 10, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 17, 6, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (AvŚat, 22, 2, 7) [1]
⇒ teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (Divyāv, 4, 16, 0) [0]
api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (39.1) Par.?
⇒
api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (Divyāv, 19, 69, 1) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 3, 9, 7) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 4, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 10, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 17, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 3, 9, 7) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 4, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (AvŚat, 6, 7, 7) [1]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 7, 8, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 8, 5, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 9, 7, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 10, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 17, 6, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 20, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 22, 2, 8) [0]
⇒ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (AvŚat, 23, 4, 8) [0]
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (40.1) Par.?
⇒
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 19, 70, 1) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 3, 9, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 4, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 10, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 17, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 1, 5, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 2, 6, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 3, 9, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 4, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 6, 7, 8) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 7, 8, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 8, 5, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 9, 7, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 10, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 17, 6, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 20, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 22, 2, 9) [0]
⇒ te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (AvŚat, 23, 4, 9) [0]
⇒ te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (Divyāv, 4, 17, 0) [0]
yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti // (41.1) Par.?
gāthādvayaṃ bhāṣante // (42.1) Par.?
⇒
gāthādvayaṃ bhāṣante / (Divyāv, 12, 345, 1) [0]
⇒ gāthādvayaṃ ca bhāṣante / (Divyāv, 19, 72, 1) [1]
⇒ gāthādvayaṃ ca bhāṣante // (Divyāv, 4, 19, 0) [1]
⇒ gāthādvayaṃ ca bhāṣate // (Divyāv, 4, 37, 0) [1]
⇒ gāthādvayaṃ ca bhāṣante / (Divyāv, 19, 72, 1) [1]
⇒ gāthādvayaṃ ca bhāṣante // (Divyāv, 4, 19, 0) [1]
⇒ gāthādvayaṃ ca bhāṣate // (Divyāv, 4, 37, 0) [1]
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (43.1) Par.?
⇒
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 12, 345, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 3, 9, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 4, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 10, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 17, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 19, 72, 2) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 1, 5, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 2, 6, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 3, 9, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 4, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 6, 7, 10) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 7, 8, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 8, 5, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 9, 7, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 10, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 17, 6, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 20, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 22, 2, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (AvŚat, 23, 4, 11) [0]
⇒ ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (Divyāv, 4, 20, 1) [0]
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (43.2) Par.?
⇒
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 12, 345, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 3, 9, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 4, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 10, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 17, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 19, 72, 3) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 1, 5, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 2, 6, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 3, 9, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 4, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 6, 7, 11) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 7, 8, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 8, 5, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 9, 7, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 10, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 17, 6, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 20, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 22, 2, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (AvŚat, 23, 4, 12) [0]
⇒ dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (Divyāv, 4, 20, 2) [0]
p. 139
yo hyasmin dharmavinaye apramattaścariṣyati / (44.1) Par.?⇒
yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 12, 346, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 3, 10, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 4, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 10, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 17, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 19, 73, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 1, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 2, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 3, 10, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 4, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 6, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 7, 9, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 8, 6, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 9, 8, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 10, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 17, 7, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 20, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 22, 3, 1) [0]
⇒ yo hy asmin dharmavinaye apramattaś cariṣyati / (AvŚat, 23, 5, 1) [0]
⇒ yo hyasmin dharmavinaye apramattaścariṣyati / (Divyāv, 4, 21, 1) [0]
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (44.2) Par.?
⇒
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 12, 346, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 3, 10, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 4, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 10, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 17, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 19, 73, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 1, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 2, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 3, 10, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (AvŚat, 4, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 6, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 7, 9, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 8, 6, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 9, 8, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 10, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 17, 7, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 20, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 22, 3, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (AvŚat, 23, 5, 2) [0]
⇒ prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (Divyāv, 4, 21, 2) [0]
iti // (45.1) Par.?
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (46.1) Par.?
⇒
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (Divyāv, 19, 74, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 3, 11, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 4, 9, 1) [1]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 10, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 17, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 1, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 2, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 3, 11, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 4, 9, 1) [1]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 6, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 7, 10, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 8, 7, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 9, 9, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 10, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 17, 8, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 20, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 22, 4, 1) [0]
⇒ atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (AvŚat, 23, 6, 1) [0]
tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (47.1) Par.?
⇒
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 1, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 3, 11, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 4, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 10, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 17, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 2, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 3, 11, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 4, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 6, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 7, 10, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 8, 7, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 9, 9, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 10, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 17, 8, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 20, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 22, 4, 2) [0]
⇒ tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (AvŚat, 23, 6, 2) [0]
anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (48.1) Par.?
⇒
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 1, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 3, 11, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 4, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 10, 8, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 17, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 2, 8, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 3, 11, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 4, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 6, 9, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 7, 10, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 8, 7, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 9, 9, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 10, 8, 3) [1]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 17, 8, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 20, 4, 3) [0]
⇒ anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 22, 4, 3) [0]
⇒ anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (AvŚat, 23, 6, 3) [1]
⇒ anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (Divyāv, 4, 24, 0) [0]
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (49.1) Par.?
⇒
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 1, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 3, 11, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 4, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 10, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 17, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 2, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 3, 11, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 4, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 6, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 7, 10, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 8, 7, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 9, 9, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 10, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 17, 8, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 20, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 22, 4, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (AvŚat, 23, 6, 4) [0]
⇒ narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (Divyāv, 4, 25, 0) [0]
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (50.1) Par.?
⇒
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 1, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 3, 11, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 4, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 10, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 17, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 2, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 3, 11, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 4, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 6, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 7, 10, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 8, 7, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 9, 9, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 10, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 17, 8, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 20, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 22, 4, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (AvŚat, 23, 6, 5) [0]
⇒ tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (Divyāv, 4, 26, 0) [0]
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (51.1) Par.?
⇒
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 1, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 3, 11, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 4, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 10, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 17, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 2, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 3, 11, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 4, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 6, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 7, 10, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 8, 7, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 9, 9, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 10, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 17, 8, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 20, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 22, 4, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (AvŚat, 23, 6, 6) [0]
⇒ pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (Divyāv, 4, 27, 0) [0]
manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (52.1) Par.?
⇒
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 1, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 3, 11, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 4, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 10, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 17, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 2, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 3, 11, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 4, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 6, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 7, 10, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 8, 7, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 9, 9, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 10, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 17, 8, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 20, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 22, 4, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (AvŚat, 23, 6, 7) [0]
⇒ manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (Divyāv, 4, 28, 0) [0]
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (53.1) Par.?
⇒
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 1, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 3, 11, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 4, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 10, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 17, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 2, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 3, 11, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 4, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 6, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 7, 10, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 8, 7, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 9, 9, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 10, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 17, 8, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 20, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 22, 4, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (AvŚat, 23, 6, 8) [0]
⇒ balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (Divyāv, 4, 29, 0) [0]
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (54.1) Par.?
⇒
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 1, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 3, 11, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 4, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 10, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 17, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 2, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 3, 11, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 4, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 6, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 7, 10, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 8, 7, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 9, 9, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 10, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 17, 8, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 20, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 22, 4, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (AvŚat, 23, 6, 9) [0]
⇒ cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (Divyāv, 4, 30, 0) [0]
devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (55.1) Par.?
⇒
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 1, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 3, 11, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 4, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 10, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 17, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 2, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 3, 11, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 4, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 6, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 7, 10, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 8, 7, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 9, 9, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 10, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 17, 8, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 20, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 22, 4, 10) [0]
⇒ devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (AvŚat, 23, 6, 10) [0]
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (56.1) Par.?
⇒
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 1, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 3, 11, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 4, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 10, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 17, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 2, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 3, 11, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 4, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 6, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 7, 10, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 8, 7, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 9, 9, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 10, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 17, 8, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 20, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 22, 4, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (AvŚat, 23, 6, 11) [0]
⇒ śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (Divyāv, 4, 31, 0) [0]
pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (57.1) Par.?
⇒
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 1, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 3, 11, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 4, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 10, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 17, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 2, 8, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 3, 11, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 4, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 6, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 7, 10, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 8, 7, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 9, 9, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 10, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 17, 8, 12) [0]
⇒ pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 20, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 22, 4, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (AvŚat, 23, 6, 12) [0]
⇒ pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (Divyāv, 4, 32, 0) [0]
anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (58.1) Par.?
⇒
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 1, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 3, 11, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 4, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 10, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 17, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 2, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 3, 11, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 4, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 6, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 7, 10, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 8, 7, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 9, 9, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 10, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 17, 8, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 20, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 22, 4, 13) [0]
⇒ anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (AvŚat, 23, 6, 13) [0]
⇒ yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (Divyāv, 4, 33, 0) [1]
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ // (59.1) Par.?
⇒
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 1, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 10, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 17, 9, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 22, 5, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 23, 7, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ // (Divyāv, 4, 34, 0) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 2, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 7, 11, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 8, 8, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 9, 10, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 10, 9, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 17, 9, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (AvŚat, 20, 5, 1) [1]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 22, 5, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (AvŚat, 23, 7, 1) [0]
⇒ atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ // (Divyāv, 4, 34, 0) [1]
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (60.1) Par.?
⇒
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 19, 76, 1) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 3, 12, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 4, 10, 2) [1]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 10, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 17, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 1, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 2, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 3, 12, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 4, 10, 2) [1]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 6, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 7, 11, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 8, 8, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 9, 10, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 10, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 17, 9, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 20, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 22, 5, 2) [0]
⇒ athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (AvŚat, 23, 7, 2) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 4, 35, 0) [0]
⇒ athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (Divyāv, 5, 7, 0) [0]
nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (61.1) Par.?
⇒
nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (Divyāv, 19, 77, 1) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 3, 12, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 4, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 10, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 17, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 1, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 2, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 3, 12, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 4, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 6, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 7, 11, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 8, 8, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 9, 10, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 10, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 17, 9, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 20, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 22, 5, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (AvŚat, 23, 7, 3) [0]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 4, 36, 1) [1]
⇒ nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (Divyāv, 5, 8, 1) [1]
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (61.2) Par.?
⇒
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 19, 77, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 3, 12, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 4, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 10, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 17, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 1, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 2, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 3, 12, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 4, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 6, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 7, 11, 4) [1]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 8, 8, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 9, 10, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 10, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 17, 9, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 20, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 22, 5, 4) [0]
⇒ avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (AvŚat, 23, 7, 4) [0]
⇒ avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (Divyāv, 4, 36, 2) [0]
⇒ avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (Divyāv, 5, 8, 2) [0]
gāthāṃ ca bhāṣate // (62.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (63.1) Par.?
⇒
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 19, 78, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 3, 13, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 4, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 10, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 17, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 1, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 2, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 3, 13, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 4, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 6, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 7, 12, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 8, 9, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 9, 11, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 10, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 17, 10, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 20, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 22, 6, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (AvŚat, 23, 8, 2) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 4, 38, 1) [0]
⇒ vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (Divyāv, 5, 10, 1) [0]
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (63.2) Par.?
⇒
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 19, 78, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 3, 13, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 4, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 10, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 17, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 1, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 2, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 3, 13, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 4, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 6, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 7, 12, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 8, 9, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 9, 11, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 10, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 17, 10, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 20, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 22, 6, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (AvŚat, 23, 8, 3) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 4, 38, 2) [0]
⇒ nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (Divyāv, 5, 10, 2) [0]
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (64.1) Par.?
⇒
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 1, 10, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 3, 14, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 4, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 10, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 17, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [0]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 2, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 3, 14, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 4, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 6, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 7, 13, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 8, 10, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 9, 12, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 10, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 17, 11, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 20, 7, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 22, 7, 1) [1]
⇒ tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (AvŚat, 23, 9, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 4, 39, 1) [1]
⇒ tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (Divyāv, 5, 11, 1) [0]
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (64.2) Par.?
⇒
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 19, 79, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 3, 14, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 4, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 10, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 17, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 1, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 2, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 3, 14, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 4, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 6, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 7, 13, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 8, 10, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 9, 12, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 10, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 17, 11, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 20, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 22, 7, 2) [0]
⇒ dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (AvŚat, 23, 9, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 4, 39, 2) [0]
⇒ dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (Divyāv, 5, 11, 2) [0]
p. 140
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (65.1) Par.?⇒
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (Divyāv, 19, 80, 1) [1]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 3, 15, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 4, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 10, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 17, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 1, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 2, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 3, 15, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 4, 13, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 6, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 7, 14, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 8, 11, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 9, 13, 1) [0]
⇒ nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 10, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 17, 12, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 20, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 22, 8, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (AvŚat, 23, 10, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 4, 40, 1) [0]
⇒ nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (Divyāv, 5, 12, 1) [0]
yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (65.2) Par.?
⇒
yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 19, 80, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 3, 15, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 4, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 10, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 17, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [1]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [1]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 1, 11, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 2, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 3, 15, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (AvŚat, 4, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 6, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 7, 14, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 8, 11, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 9, 13, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 10, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 17, 12, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 20, 8, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 22, 8, 2) [1]
⇒ yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (AvŚat, 23, 10, 2) [1]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 4, 40, 2) [1]
⇒ yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (Divyāv, 5, 12, 2) [1]
iti // (65.3) Par.?
bhagavānāha evametadānanda evametat // (66.1) Par.?
⇒
bhagavānāha evametadānanda evametat // (Divyāv, 17, 91, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 3, 16, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 4, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 10, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 17, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 19, 81, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 1, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 2, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 3, 16, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 4, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 6, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 7, 15, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 8, 12, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 9, 14, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 10, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 17, 13, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 20, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 22, 9, 1) [0]
⇒ bhagavān āha evam etad ānanda evam etat / (AvŚat, 23, 11, 1) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 4, 42, 0) [0]
⇒ bhagavānāha evametadānanda evametat // (Divyāv, 5, 14, 0) [0]
nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (67.1) Par.?
⇒
nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (Divyāv, 19, 82, 1) [1]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 4, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 6, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 7, 15, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 17, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 20, 9, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 22, 9, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 23, 11, 2) [0]
⇒ nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (Divyāv, 4, 43, 0) [1]
⇒ nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (Divyāv, 5, 15, 0) [1]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 4, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 6, 14, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 7, 15, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 17, 13, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 20, 9, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 22, 9, 2) [0]
⇒ nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (AvŚat, 23, 11, 2) [0]
⇒ nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (Divyāv, 4, 43, 0) [1]
⇒ nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (Divyāv, 5, 15, 0) [1]
dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta // (68.1) Par.?
eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate // (69.1) Par.?
vaiśravaṇasya mahārājasya putro bhaviṣyati // (70.1) Par.?
tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (71.1) Par.?
⇒
tataścyutvā yāmeṣu deveṣūpapatsyate // (Divyāv, 11, 73, 1) [1]
⇒ tataścyutvā tuṣiteṣu deveṣūpapatsyate // (Divyāv, 11, 75, 1) [1]
⇒ tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (Divyāv, 11, 77, 1) [1]
⇒ tataścyutvā tuṣiteṣu deveṣūpapatsyate // (Divyāv, 11, 75, 1) [1]
⇒ tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (Divyāv, 11, 77, 1) [1]
śakrasya devendrasya putro bhaviṣyati // (72.1) Par.?
tataścyutvā yāmeṣu deveṣūpapatsyate // (73.1) Par.?
⇒
tataścyutvā tuṣiteṣu deveṣūpapatsyate // (Divyāv, 11, 75, 1) [1]
⇒ tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (Divyāv, 11, 77, 1) [1]
⇒ tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (Divyāv, 11, 71, 1) [1]
⇒ tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (Divyāv, 11, 77, 1) [1]
⇒ tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (Divyāv, 11, 71, 1) [1]
yāmasya devasya putro bhaviṣyati // (74.1) Par.?
tataścyutvā tuṣiteṣu deveṣūpapatsyate // (75.1) Par.?
⇒
tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (Divyāv, 11, 77, 1) [1]
⇒ tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (Divyāv, 11, 71, 1) [1]
⇒ tataścyutvā yāmeṣu deveṣūpapatsyate // (Divyāv, 11, 73, 1) [1]
⇒ tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (Divyāv, 11, 71, 1) [1]
⇒ tataścyutvā yāmeṣu deveṣūpapatsyate // (Divyāv, 11, 73, 1) [1]
sa tuṣitasya devasya putro bhaviṣyati // (76.1) Par.?
tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (77.1) Par.?
⇒
tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (Divyāv, 11, 71, 1) [1]
⇒ tataścyutvā yāmeṣu deveṣūpapatsyate // (Divyāv, 11, 73, 1) [1]
⇒ tataścyutvā tuṣiteṣu deveṣūpapatsyate // (Divyāv, 11, 75, 1) [1]
⇒ tataścyutvā yāmeṣu deveṣūpapatsyate // (Divyāv, 11, 73, 1) [1]
⇒ tataścyutvā tuṣiteṣu deveṣūpapatsyate // (Divyāv, 11, 75, 1) [1]
sunirmitasya devaputrasya putro bhaviṣyati // (78.1) Par.?
tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate // (79.1) Par.?
vaśavartino devaputrasya putro bhaviṣyati // (80.1) Par.?
tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati // (81.1) Par.?
tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ // (82.1) Par.?
tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti // (83.1) Par.?
⇒
tasyemāni sapta ratnāni bhavanti / (LalVis, 3, 3, 5) [1]
⇒ tasyemāni sapta ratnāni bhavanti / (LalVis, 7, 86, 10) [1]
⇒ tasyemāni sapta ratnāni bhaviṣyanti / (LalVis, 12, 1, 6) [1]
⇒ tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti // (Divyāv, 3, 98, 0) [0]
⇒ tasyemāni sapta ratnāni bhavanti / (LalVis, 7, 86, 10) [1]
⇒ tasyemāni sapta ratnāni bhaviṣyanti / (LalVis, 12, 1, 6) [1]
⇒ tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti // (Divyāv, 3, 98, 0) [0]
tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam // (84.1) Par.?
⇒
tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam // (Divyāv, 3, 99, 0) [0]
pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (85.1) Par.?
⇒
pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (Divyāv, 17, 189, 1) [1]
⇒ pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (Divyāv, 3, 100, 0) [0]
⇒ pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (Divyāv, 3, 100, 0) [0]
imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati // (86.1) Par.?
so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati // (87.1) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni // (88.1) Par.?
govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca // (89.1) Par.?
na praṇaśyanti karmāṇi api kalpaśatairapi / (90.1) Par.?
⇒
na praṇaśyanti karmāṇy api kalpaśatair api / (AvŚat, 13, 6, 7) [0]
⇒ na praṇaśyanti karmāṇi api kalpaśatairapi / (Divyāv, 2, 675, 1) [0]
⇒ na praṇaśyanti karmāṇi api kalpaśatairapi / (Divyāv, 2, 675, 1) [0]
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (90.2) Par.?
⇒
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 13, 481, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 19, 452, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 13, 6, 8) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 14, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 15, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 16, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 17, 15, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 18, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 19, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 20, 11, 5) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 2, 675, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 10, 3, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 19, 452, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 13, 6, 8) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 14, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 15, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 16, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 17, 15, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 18, 4, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 19, 5, 6) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (AvŚat, 20, 11, 5) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 2, 675, 2) [0]
⇒ sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (Divyāv, 10, 3, 2) [0]
bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (91.1) Par.?
sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe // (92.1) Par.?
tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ // (93.1) Par.?
sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni // (94.1) Par.?
teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante // (95.1) Par.?
yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati // (96.1) Par.?
yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti // (97.1) Par.?
te 'smākaṃ rājñaḥ samarpayiṣyanti // (98.1) Par.?
tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati // (99.1) Par.?
kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ // (100.1) Par.?
p. 142
sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ // (101.1) Par.?
te caitatkarma kṛtvā pāpakamakuśalam ekanavatikalpān apāyeṣūpapannāḥ // (102.1) Par.?
yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ // (103.1) Par.?
tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ // (104.1) Par.?
tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ // (105.1) Par.?
yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati // (106.1) Par.?
evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam // (107.1) Par.?
tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam // (108.1) Par.?
athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate // (109.1) Par.?
aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ / (110.1) Par.?
sukṛtenaiva vātsalyam yasyedṛśamahādbhutam // (110.2) Par.?
āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ / (111.1) Par.?
vyākṛtaśca bhave divye pratyekaśca jino hyasau / (111.2) Par.?
iti // (111.3) Par.?
idamavocadbhagavān // (112.1) Par.?
āttamanasaste bhikṣavo bhāṣitamabhyanandan // (113.1) Par.?
⇒
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 12, 418, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [1]
⇒ āttamanasaste bhikṣavo 'bhyanandan // (Divyāv, 14, 38, 1) [1]
⇒ āttamanasaste bhikṣavo 'bhyanandan // (Divyāv, 15, 18, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 13, 516, 1) [1]
⇒ āttamanasaste bhikṣavo 'bhyanandan // (Divyāv, 14, 38, 1) [1]
⇒ āttamanasaste bhikṣavo 'bhyanandan // (Divyāv, 15, 18, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 16, 38, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 17, 516, 1) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 19, 589, 1) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 1, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 2, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 4, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 7, 16, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 8, 13, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 9, 15, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 10, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 11, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 12, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 17, 18, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 18, 7, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 19, 8, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 20, 14, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 21, 6, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 22, 10, 2) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (AvŚat, 23, 12, 2) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 1, 535, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 3, 216, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 4, 81, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 5, 41, 0) [1]
⇒ āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 6, 100, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 8, 556, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 9, 122, 0) [1]
⇒ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (Divyāv, 10, 81, 1) [1]
Duration=0.26212811470032 secs.