Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): urinary diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyaṃ / (1.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (1.2) Par.?
vidmā śarasya pitaraṃ mitraṃ śatavṛṣṇyaṃ / (2.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (2.2) Par.?
vidmā śarasya pitaraṃ varuṇaṃ śatavṛṣṇyaṃ / (3.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (3.2) Par.?
vidmā śarasya pitaraṃ candraṃ śatavṛṣṇyaṃ / (4.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (4.2) Par.?
vidmā śarasya pitaraṃ sūryaṃ śatavṛṣṇyaṃ / (5.1) Par.?
tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti // (5.2) Par.?
yad āntreṣu gavīnyor yad vastāv adhi saṃśritam / (6.1) Par.?
evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam // (6.2) Par.?
pra te bhinadmi mehanaṃ vartraṃ veśantyā iva / (7.1) Par.?
evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam // (7.2) Par.?
viṣitaṃ te vastibilaṃ samudrasyodadher iva / (8.1) Par.?
evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam // (8.2) Par.?
yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ / (9.1) Par.?
evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam // (9.2) Par.?
Duration=0.068701982498169 secs.