Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svastidā viśāṃ patir vṛtrahā vimṛdho vaśī / (1.1) Par.?
vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ // (1.2) Par.?
vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ / (2.1) Par.?
adhamaṃ gamayā tamo yo asmāṁ abhidāsati // (2.2) Par.?
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja / (3.1) Par.?
vi manyum indra vṛtrahann amitrasyābhidāsataḥ // (3.2) Par.?
apendra dviṣato mano 'pa jijyāsato vadham / (4.1) Par.?
vi mahaccharma yaccha varīyo yāvayā vadham // (4.2) Par.?
Duration=0.03068995475769 secs.