Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons, for a king

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhīvartena maṇinā yenendro abhivavṛdhe / (1.1) Par.?
maṇi
i.s.m.
yad
i.s.m.
∞ indra
n.s.m.
abhivṛdh,
3. sg., Perf.
← tad (1.2) [acl]
tenāsmān brahmaṇaspate 'bhi rāṣṭrāya vardhaya // (1.2) Par.?
tad
i.s.m.
→ abhivṛdh (1.1) [acl:rel]
∞ mad
ac.p.a.
abhi
indecl.
vardhay.
2. sg., Pre. imp.
root
abhivṛtya sapatnān abhi yā no arātayaḥ / (2.1) Par.?
abhivṛt
Abs., indecl.
← sthā (2.2) [advcl]
sapatna
ac.p.m.
abhi
indecl.
yad
n.p.f.
mad
g.p.a.
arāti
n.p.f.
abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati // (2.2) Par.?
abhi
indecl.
pṛtany
Pre. ind., ac.s.m.
sthā
2. sg., Pre. imp.
root
→ abhivṛt (2.1) [advcl:temp]
∞ abhi
indecl.
yad
n.s.m.
mad
ac.p.a.
durasy.
3. sg., Pre. ind.
abhi tvā devaḥ savitābhi ṣomo avīvṛdhat / (3.1) Par.?
abhi tvā viśvā bhūtāny abhīvarto yathāsasi // (3.2) Par.?
abhīvarto abhibhavaḥ sapatnakṣayaṇo maṇiḥ / (4.1) Par.?
rāṣṭrāya mahyaṃ badhyatāṃ sapatnebhyaḥ parābhuve // (4.2) Par.?
ud asau sūryo agād ud idaṃ māmakaṃ vacaḥ / (5.1) Par.?
yathāhaṃ śatruho 'sāny asapatnaḥ sapatnahā // (5.2) Par.?
sapatnakṣayaṇo vṛṣābhirāṣṭro viṣāsahiḥ / (6.1) Par.?
yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca // (6.2) Par.?
Duration=0.04326605796814 secs.