Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā / (1.1) Par.?
saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ // (1.2) Par.?
saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya / (2.1) Par.?
mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye // (2.2) Par.?
tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ / (3.1) Par.?
sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan // (3.2) Par.?
kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva / (4.1) Par.?
sajātānāṃ madhyameṣṭhā rājñām agne vihavyo dīdihīha // (4.2) Par.?
ati niho ati sṛdho 'ty acittīr ati dviṣaḥ / (5.1) Par.?
viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ // (5.2) Par.?
Duration=0.027004957199097 secs.