Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud agātāṃ bhagavatī vicṛtau nāma tārake / (1.1) Par.?
vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam // (1.2) Par.?
apeyaṃ rātry ucchatv apocchantv abhikṛtvarīḥ / (2.1) Par.?
vīrut kṣetriyanāśany apa kṣetriyam ucchatu // (2.2) Par.?
babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā / (3.1) Par.?
vīrut kṣetriyanāśany apa kṣetriyam ucchatu // (3.2) Par.?
namas te lāṅgalebhyo nama īṣāyugebhyaḥ / (4.1) Par.?
vīrut kṣetriyanāśany apa kṣetriyam ucchatu // (4.2) Par.?
namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ / (5.1) Par.?
namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu // (5.2) Par.?
Duration=0.015153884887695 secs.