Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Sūrya, Savitṛ, sun
Show parallels Show headlines
Use dependency labeler
Chapter id: 12331
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam / (1.1) Par.?
sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam / (1.2) Par.?
īḍyaṃ nāma hva indram āyuṣmān bhūyāsam // (1.3) Par.?
viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam / (2.1) Par.?
sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam / (2.2) Par.?
īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam // (2.3) Par.?
viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam / (3.1) Par.?
sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam / (3.2) Par.?
īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam // (3.3) Par.?
viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam / (4.1) Par.?
sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam / (4.2) Par.?
īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam // (4.3) Par.?
viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam / (5.1) Par.?
sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam / (5.2) Par.?
īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam // (5.3) Par.?
udihy udihi sūrya varcasā mābhyudihi / (6.1) Par.?
dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni / (6.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (6.3) Par.?
udihy udihi sūrya varcasā mābhyudihi / (7.1) Par.?
yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni / (7.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (7.3) Par.?
mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra / (8.1) Par.?
hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni / (8.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (8.3) Par.?
tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni / (9.1) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (9.2) Par.?
tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava / (10.1) Par.?
ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni / (10.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (10.3) Par.?
tvam indrāsi viśvajit sarvavit puruhūtas tvam indra / (11.1) Par.?
tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi / (11.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (11.3) Par.?
adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe / (12.1) Par.?
adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi / (12.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (12.3) Par.?
yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi / (13.1) Par.?
yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi / (13.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (13.3) Par.?
tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi / (14.1) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (14.2) Par.?
tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi / (15.1) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (15.2) Par.?
tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi / (16.1) Par.?
tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi / (16.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (16.3) Par.?
pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi / (17.1) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (17.2) Par.?
tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ / (18.1) Par.?
tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi / (18.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (18.3) Par.?
asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam / (19.1) Par.?
bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi / (19.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (19.3) Par.?
śukro 'si bhrājo 'si / (20.1) Par.?
sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam // (20.2) Par.?
rucir asi roco 'si / (21.1) Par.?
sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya // (21.2) Par.?
udyate nama udāyate nama uditāya namaḥ / (22.1) Par.?
virāje namaḥ svarāje namaḥ samrāje namaḥ // (22.2) Par.?
astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ / (23.1) Par.?
virāje namaḥ svarāje namaḥ samrāje namaḥ // (23.2) Par.?
udagād ayam ādityo viśvena tapasā saha / (24.1) Par.?
sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi / (24.2) Par.?
tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman // (24.3) Par.?
āditya nāvam ārukṣaḥ śatāritrāṃ svastaye / (25.1) Par.?
ahar mātyapīparo rātriṃ satrātipāraya // (25.2) Par.?
sūrya nāvam ārukṣaḥ śatāritrāṃ svastaye / (26.1) Par.?
rātriṃ mātyapīparo 'haḥ satrātipāraya // (26.2) Par.?
prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca / (27.1) Par.?
jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam // (27.2) Par.?
parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca / (28.1) Par.?
mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya // (28.2) Par.?
ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham / (29.1) Par.?
mā mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ // (29.2) Par.?
agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān / (30.1) Par.?
vyucchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy āyatantām // (30.2) Par.?
Duration=0.45099902153015 secs.