Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, kṣaya, rājayakṣman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi / (1.1) Par.?
yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te // (1.2) Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1) Par.?
yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te // (2.2) Par.?
hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām / (3.1) Par.?
yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi // (3.2) Par.?
āntrebhyas te gudābhyo vaniṣṭhor udarād adhi / (4.1) Par.?
yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te // (4.2) Par.?
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām / (5.1) Par.?
yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te // (5.2) Par.?
asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ / (6.1) Par.?
yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te // (6.2) Par.?
aṅge aṅge lomni lomni yas te parvaṇi parvaṇi / (7.1) Par.?
yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi // (7.2) Par.?
Duration=0.035669088363647 secs.