Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): errors in sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ / (1.1) Par.?
yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā // (1.2) Par.?
yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam / (2.1) Par.?
mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā // (2.2) Par.?
adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ / (3.1) Par.?
yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye // (3.2) Par.?
ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam / (4.1) Par.?
bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān // (4.2) Par.?
yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi / (5.1) Par.?
imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ // (5.2) Par.?
Duration=0.035088062286377 secs.